OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 3, 2023

 परिस्थितिसौहृद 'एथनोल्' उत्पादनाय डेन्मार्केण साहाय्यं क्रियते

   लक्नौ> उत्तरप्रदेशस्य सर्वकारः परिस्थितिसौहृद 'एथनोल्' उत्पादनाय डेन्मार्केस्य साहायं स्वीकरिष्यति। व्रीहि-गोधूम -इक्षुदण्डानां कार्षिकावशिष्टान् उपयुज्य एथनोलस्य तथा ई-मेथनोलस्य च उद्पादनाय भवति नूतना इयं परियोजना। २०२५ तमे संवत्सरे परियोजनायाः आरंभः भविष्यति। कृषकेभ्यः उपकाराय भविष्यति इयं योजना इति योगी-आदित्यनाथस्य सर्वकारेण उच्यते। खोरक्पुरस्थे ५० एकर् विस्तृतौ भूमौ एव उत्पादनालयस्य निर्माणम् उद्दिश्यते। इन्ट्यन् ओयिल् कोर्परेषन् संस्थया उत्पादन-वितरणदायित्वं क्रियते।