OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 20, 2023

 मून्नार् पुनः अतिशैत्येषु पतितम्। तापमानम् -१°।

   केरलम्> मून्नारे अतिशैत्यम्। तापमानं-१° । अस्मिन् ऋतौ चतुर्थवारमेव मून्नार्देशः अतिशैत्येन ग्रसितः। शुक्रवासरे रात्रौ-१° अभवत्। सैलन्ट् वाली, चेण्डुमला, कन्निमला, ओ. डि. के . चोक्कनाड्, लक्काड् प्रदेशेषु हिमपातः अधिकः अभवत्। तपमानम् च-१° अभवत्। विंशति संवत्सराभ्यन्तरे प्रथमतया एव फेब्रुवरि मासे तापमानम् एवंरीत्या अतिन्यूनमभवत् ।