OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 19, 2023

 केरले विद्यालयेषु ६००० अध्यापकपदानि अधिकतया निर्णीतानि। 

अनन्तपुरी> केरले बहुकालं यावत् साक्षमं प्रतीक्षमाणः विद्यालयेषु पदनिर्णयः साक्षात्कृतः। ५९०६ शिक्षकपदानि ९९ शिक्षकेतरपदानि च अधिकतया भवेयुरिति शैक्षिकविभागेन निर्णीतम्। आहत्य ६००५ पदानां आवश्यकतापरिपत्रं वित्तमन्त्रालयं समर्पितमिति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।

  आराज्यं २३१३ विद्यालयेषु एव अधिकपदानि निर्णीतानि। तेषु ११०६ सर्वकारीयविद्यालयाः १२०७ आर्थिकसाहाय्यविद्यालयाः (Aided) च सन्ति।