OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 11, 2023

 सूर्यस्य उत्तरभागे चक्र-चलनम्। वैज्ञानिकाः स्तब्धाः।

  वाषिङ्टण्> सूर्योपरितलात् कश्चित् भागः विघटितः। अनन्तरम् उत्तरध्रुवभागे चक्रवातरूपेण  भ्रमणं करोति। कथम् एवम् आपन्नम् इति ज्ञातुं वैज्ञानिकाः प्रयासं कुर्वन्तः सन्ति। अमेरिक्कस्य बाह्याकाश-अनुसन्धान संस्थायाः 'नासायाः' जयिंस् वेब् दूरदशिनी द्वारा सूर्यस्य इयं विशेषघटना प्रतिवेदिता। घटनेयं भूमिं बाधते वा इति वैज्ञानिकाः चिन्तयन्तः सन्ति।