OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 30, 2017

तर्जनमनादृत्य उत्तरकोरियायाः आग्नेयशस्त्रपरीक्षणम्। 
सोल् >अमेरिक्कायाः तर्जनं पूर्वसूचनां च अनादृत्य उत्तरकोरियाराष्ट्रेण पुनरपि अग्निशस्त्रपरीक्षणं [मिसैल्] कृतम्। ह्यः प्रभाते विक्षिप्ता के एन् - १७ नामकं मध्यदूराग्नेयशस्त्रं अविलम्बेनैव  भग्नमभवदिति दक्षिणकोरियया निगदितम्। विक्षेपणं भूत्वा होराणामाभ्यन्तरे अमेरिक्कायाः यू एस् एस् काळ् विन्सण् नामिका विमानवाहिनिमहानौका दक्षिणकोरियया सह संयुक्तसैनिकाभ्यासः आरब्धवती।

विरामकालीनकक्ष्याः निरुध्य सामान्यशैक्षिकविभागस्य आदेशः। 
कोच्ची >केरळे विद्यालयेषु  ग्रीष्मविरामकालकक्ष्याः निरुध्य सामान्य शैक्षिकविभागेन आदेशः कृतः। राष्ट्रियबालाधिकारशासनस्य निर्देशमनुसृत्यैव अयं पदक्षेपः।
    सि बि एस् ई , ऐ सि एस् ई विद्यालयाभिव्यापकानां सर्वेषां सर्वकार- धनसाहाय्योपकृत [aided]- स्वाश्रय [unaided ] विद्यालयानां कृते अपि अयमादेशः बाधते।
भारत - सैप्रसाभ्यां मिथ: चतुर्षु सम्मतपत्रेषु  हस्ताक्षरं दत्तम् ।।
         नवदिल्ली >उभयकक्षिबन्धवर्धनस्य भागत्वेन भारत - सैप्रसाभ्यां मिथ:चतुर्षु सम्मतपत्रेषु  हस्ताक्षरं दत्तम् । उन्नततले विद्यमानानां उद्योगस्थानां चर्चानन्तरमेव उभयो: राष्ट्रयो: सम्मतपत्रेषु हस्ताक्षरं दत्तम् । पञ्चदिनात्मकस्य सन्दर्शनस्य कृते सैप्रस्  राष्ट्रपति: भारतं प्राप्तवान् । शास्त्रं , विद्याभ्यास: , सांस्कारिकम् -- इत्येतासु मेखलासु सहकरणसंवर्धनायापि चर्चायां धारणा कृता।

उत्तरकोरियां प्रति सैनिकक्रमाय साध्यतेति ट्रम्प:।
                    वाषिङ्टण् --  उत्तरकोरियां प्रति प्रश्न: उत्तरोत्तरं सङ्घर्षभरित: भवितुं   साध्यता, तच्च सैनिकक्रमपर्यवसायी भवेदिति च यु एस् राष्ट्रपति : डोणाल्ड् ट्रम्प:। राष्ट्रपतिर्भूत्वा शतदिनेषु पूर्तीकृतेषु वार्ताशृङ्खलाभ्य: प्रदत्ते अभिमुखे  एतत्कार्यं व्यक्तीकृतवान्। नयतन्त्रविधानेन प्रश्नपरिहारायैव इच्छा , तथापि युद्धसाध्यतं च नापरिगणयाम: इत्यपि तेनोक्तम् ।
चैनाराष्ट्रपते:षी चिन् पिङस्य  व्यवहारा: एतस्मिन् विषये गु,णकरा: भवेयु: । दक्षिणकोरियां प्रति उदारसमीपने भेदान् कल्पयिष्यति इति सूचना च ट्रम्पेण दीयते। उत्तरकोरियाया: भीषणिम् प्रतिरोद्धुं दक्षिणकोरियायां स्थापितस्य ताड् मिसैल् प्रतिरोधसंविधानस्य व्यय: दक्षिणकोरियया एव वहनीय: भवेत्। शतम् कोटि: डोलर् ( ६५०० कोटि: रूप्यकाणि ) व्यय: भवेत् ताड् संविधानस्य।
अभिमुखे इतरपरामर्शा:
     राष्ट्रपतिपदव्याम् अनुभूयमान: गौरवपूर्ण: प्रश्न: उत्तरकोरिया एव। किम: विवेचनबुद्ध्या व्यवहरेत् इतिप्रतीक्षा अस्तीत्यपि ट्रम्पेण सूचितम्। उत्तरकोरियाविषये चैनाया: व्यवहारान् प्रशंसितवान् ट्रम्प:।
श्री शङ्कराचार्य जयन्ति महोत्सवः समारब्धः। 
https://2.bp.blogspot.com/-CTuyw6cvGPw/V3ad6q8p3mI/AAAAAAAAHZc/j-LWnZtdJsYZDLKfWWRmWuRXey7eIjRZwCLcB/s1600/Shankaracharya-Jayanti-1.jpegकालटी > आदि शङ्करस्य जन्मस्थानम् इति प्रथितां कालट्यां शङ्करजयन्ति महोत्सवः समारब्धः। विभिन्न क्षेत्रेषु विभिन्न कार्यक्रमैः दिनमिदं संपन्नं भविष्यति। आचार्यस्य जन्मक्षेत्रे विद्यमाने शृङ्गेरिमठे विशेष पूजाविधयः सन्ति। समीपस्थे श्रीकृष्ण देवालये कनकधारा महोत्सवः प्रचलति। कनकामलकानि विधिवत् मन्त्रोच्चारणेन पावितानि भक्तेषु लब्धुं सन्दर्भः अत्र अस्ति। श्रीरामकृष्ण अद्वैताश्रमे आचार्यस्य स्मृतिः वर्तते। रविवासरः तथापि श्रीशङ्कराचार्य विश्वविद्यालयस्य अद्य प्रवृत्तिदिनमेव इति सह-कुलपतिना धर्मम राज अटाटेन उक्तम्। विश्व विद्यालये अपि विविधकार्यक्रमैः आचार्यस्य जन्मदिनोत्सवः आघुष्यते। 
ऐ.एस्. संघघटनायां प्रविष्टाः संघटनां त्यक्वा प्रतिगच्छन्ति इति ऐ.एस्. संघटनाम्प्रति प्रतिप्रहारः।
आतङ्कसंघटनाप्रवेशानन्तरं संघटनां परित्यज्य मातृराज्यं प्रति निवर्तमानानां संख्या वर्धते। बहव: विदेशयोद्धार: तुर्किमार्गेण यूरोप-एष्यास्थे स्व मातृराज्ये प्राप्नुवन्ति। एतत्  ऐ. एस्. संघटनां प्रति महान् प्रतिप्रहारः एव। समीप काले ऐ. एस्. संघटनातः पलायितयो: तुर्किनगरे गृहीत योः लण्डन्स्वदेशिनो : भीकरी  वार्ता अतीव चर्चाविषयः आसीत् ।
कोत्सां बेगं (२२) , भर्ता स्टीफन् अरिस्टड् च ऐ. एस्. संघटनया आकृष्टौ भूत्वा लण्डनतः इराखदेशं प्राप्तौI बहुभि: पुरुषैः स्त्रीभिः च युक्तेन  संघेन एतौ इराखस्थम् भीकराणां शक्तिकेन्द्रभूतं मोसूल्नगरं प्राप्तौ। किन्तु तत्र प्राप्तौ तौ अतिक्लिष्टजीवितमेव  नीतवन्तौ । तयोः वासगृहे वैद्युती, पर्याप्तं जलं च नास्ताम् । अन्तर्जालद्वारा दृष्टम् जीवितं न ऐ. एस्. केन्द्रस्थं यथार्थजीवितमिति कोत्सां अवदत् ।
स्त्रीणां शारीरिकं मानसिकं च पीडनम् ऐ. एस्. करोति स्म । भीकराज्ञोल्लङ्घिनां तीक्ष्णदण्डनम् ऐ. एस्. इत्यस्य विनोद : आसीत् इति कोत्साम् अवदत् ।
भीतिदेषु दिनेषु एकदा कोत्सां दूरवाणीं कर्तुम् अवसरं प्राप्य मातापितरौ तत्रत्यक्रूरताः अधिकृत्य वक्तुं शक्तवती । ऐ. एस्. संघटनायाः दृष्टिपथात् कोत्सा, तस्याः पतिः, अन्ये योद्धारः च तुर्किदेशं प्रति पलायमानावसरे एव सैनिकैः बद्धाः आसन् । अनन्तरं सेना इमान् अन्वेषणविधेयत्वात् नियन्त्रितानकरोत् । सैन्याय दत्ते अभिमुखभाषणे एव एतत्कार्याणि व्यक्तीक्रियन्ते स्म ।

Saturday, April 29, 2017

 पुदुच्चेर्यं द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना।
पुदुच्चेरी>पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना। कार्यशालायां हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् षोडश-प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः। एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम्। “शिक्षक-कौमारौ कुमारी वी. आश्रिता, कुमारः वी. श्रीकरः च सम्भाषणसंस्कृतस्य वर्गानां सञ्चालनं कृतवन्तौ” इति एतस्याः कार्यशालायाः विशेषता।
 शालायाः समारोप-समारोहः एप्रिल्-मासस्य षोडश-दिनाङ्के सायङ्काले पञ्चवादनतः सम्पन्नः। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः समारोहस्य अध्यक्षासनं गृहीतवान्। हैदराबाद्-नगरस्थः हैदराबाद्-विश्वविद्यालयस्य संस्कृत-अध्ययन-विभागस्य प्रोफेसर् डॉ. जे.एस्.आर्. आञ्जनेय प्रसाद् मुख्य-अतिथिः अभवत्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः कार्यशालावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।
अस्य संवत्सरस्य अशोकन् पुरनाट्टुकरा- भारतमुद्रा पुरस्काराय के अरविन्दाक्षःचितः।
तृश्शूर् >प्रसिद्ध संस्कृतभाषा साहित्यपण्डितः, विवर्तकः,पत्रिकाकार्यकर्ता,शिक्षकः च आसीत् अशोकन् पुरनाट्टुकरा। तस्य स्मरणार्थं दीयमानाय भारतमुद्रा पुरस्काराय विख्यात परिस्थतिप्रवर्तकः के  अरविन्दाक्षः  निर्वाचितः। डा. जयपोलः, डा.वि के विजयः,एन् राजगोपालः इत्यादि विधिकतॄणां श्रेण्या चयनमिदं कृतम्।१०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च  सन्ति अस्मिन् पुरस्कारे।
 मेय् मासस्य नवमदिनाङ्के पञ्चवादने तृश्शूरसाहित्याक्कादम्यां अशोकन् पुरनाट्टुकरा अनुस्मरण सम्मेलने प्रशस्तसाहित्यकारः सी आर परमेश्वरः पुरस्कारदानं करिष्यति।
संयुक्तप्रवेशपरीक्षायां १००% अङ्केन कल्पितवीर्वल:  प्रथमस्थाने ।
             नवदिल्ली > संयुक्तप्रवेशपरीक्षाया: प्रधानपरीक्षायां राजस्थानस्य उदयपुरादागत: कल्पितवीर्वल:  सम्पूर्णाङ्कान् प्राप्तवान्। षष्ट्युत्तरत्रिशते  षष्ट्युत्तरत्रिशतम् अङ्कान् स: प्राप्तवान् (३६०/३६०)। राष्ट्रस्य एकसहस्रं सप्तशतम् एकाशीति:( १७८१) केन्द्रेषु दश दशांशम् द्वे ( १०.२ ) लक्षं छात्रा: जे ई ईम्  लिखितवन्त:। ऐ ऐ टी षु  ,एन् ऐ टी षु , बी टेक् , बी आर्क् , बी ई प्रवेशनानां कृते चाल्यमाना परीक्षा एव संयुक्तप्रवेशपरीक्षा । पूर्वमेव भारत-बाल-वैज्ञान ओलिम्ब्याड् (इन्डियन् जूनियर् सयन्स् ओलिम्ब्याड् ) देशीय सामर्थ्यान्वेषणपरीक्षा ( नाषणल् टालन्ट् सेर्च् )इत्येतासु परीक्षासु कल्पित: प्रथमस्थानं प्राप्तवान् आसीत् । क्रिकट् , बाड्मिन्टण आदिषु तत्पर: अयम् मुम्बै ऐ ऐ ट्याम्  प्रवेशनम् इच्छति । प्रतिदिनं पञ्चत: षट् पर्यन्तं घण्टा:  कल्पितस्य पठनवेला । कदापि स: कक्ष्यानष्टं न सहते स्म । तस्य पिता उदयपुरस्थ महाराणा भूपल सर्वकारीयातुरालये  औषधदाता (Compounder)भवति । माता पुष्पा वीर्वल: अध्यापिका। ज्येष्ठसहोदर: एयिंस् मध्ये  वैद्यकीयछात्र:।

Friday, April 28, 2017

विजयस्य अहंकार: त्यजनीय:, जनसेवाया: संकल्पं कुर्याम: - नितीनगडकरी
नवदिल्ली>भारतीयजनतापक्षस्य कार्येण राष्ट्रे राज्ये च परिवर्तनम् भावयन् अस्ति। भाजपदलं मतं दातुम् चेत् अस्माकं विकास: भविष्यति, एवं मत्वा जना: जाति-पंथ –धर्म इत्यादय: भेदा: विस्मृत्य भाजपदलं विजयी कारयन् सन्ति। महाराष्ट्रराज्येषु महापालिका-नगरसंस्था निर्वाचने भाजपादलस्य विजयात् अहंकार: मा भवेत् अपितु जनसेवाया: संकल्पं कुर्याम:, इति केंद्रीय मार्गयातायात अपि च महामार्गमंत्री नितीनगडकरी पुणेनिकटस्थे चिंचवडनगरे अकथयत्।
भारतीयजनतापक्ष महाराष्ट्र प्रदेश कार्यसमिति समावेशस्य उद्घाटन अवसरे गडकरीमहोदय: कार्यकर्तारम् संबोधितवान्। महाराष्ट्रस्य मुख्यमंत्री देवेंद्रफडणवीस:, भाजपदलस्य राष्ट्रीय सहसंघटनमंत्री वी. सतीशजी, केंद्रीयमंत्री प्रकाशजावडेकर:, हंसराज अहीर:, डॉ. सुभाषभामरे इत्यादय: अन्य नेतारश्च अवसरेsस्मिन् उपस्थिता: आसन्त:।
 गडकरीमहोदयः अकथयत्, यत् महाराष्ट्रराज्ये भाजपदलेन अधिगतेन विजयात् देशे भाजपकार्यकर्तार: प्रसन्ना: अभवन्त:। यदा विजयस्य आनंदम् अस्माभि: प्रकटितम् कार्यते तदा येषां परिश्रमेन त्यागेन च दलं अधुना शुभदिना: पश्यन् अस्ति तेषां पुरातनानाम् कार्यकर्तारम् न विस्मर्तव्यम्।
"अद्य यावत् काँग्रेस – राष्ट्रवादी काँग्रेसदलेन यत् शोषणम् कृतम् तत्कारणात् एव कृषका: आत्मघाता: कुर्वन्ति। भाजपसर्वकार: तत्र दोषभागी नास्ति," एतदपि आरोपं स: कृतवान्।
कृष्णाङ्गारः अनधिकृतविक्रयणम्। सी बी ऐ संस्थया पूर्व निदेशकं प्रति  आरोपितापराधित्वेन प्रक्रिया आरब्धा।
नवदेहली>कृष्णाङ्गार खनीनां अनियमरीत्या विक्रयणं जातमित्यागतस्य भ्रष्टाचारस्य  अन्वेषणे रञ्जित् सिहः स्वकीयस्य कर्तव्यस्य दुरुपयोगं कृतवान्। तस्मिन् विषये पूर्वतनस्य सी बी ऐ निदेशकस्योपरि अपराधारोपणं पञ्चीकृत्य अधिकान्वेषणम् आरब्धम्।
प्रशान्त भूषणस्य नेतृत्वे प्रवर्तमानया कोमण् कोस् इति संस्थया रञ्जित् सिहं प्रति अन्वेषणाय निर्देशम् अकरोत्। आरोपणविधेयैः जनैः सह मेलनमकरोदित्यासीत् प्रथमम् आरोपणम्। प्रथमदृष्ट्या रञ्जित् सिहः अधिकारस्य दुर्विनियोगम् अकरोदिति विशिष्ट न्यायालयेन निरीक्षितम्।
एडप्पाडी  पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि शासनं करिष्यति , ओ पनीर् सेल्वं अध्यक्ष:।।
चेन्नै नगरम् > अण्णा डी एम्  के मध्ये सन्धिसंभाषणे समवायो अभवत्। एडप्पाडी  पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि भवतु ,ओ पनीर् सेल्वं अध्यक्ष: भविष्यति
शशिकला टि दिनकरः एतयोः विरामपत्रं स्वीकर्तुं निर्देशः अभवत् । उभौ संघटना मध्ये पुनः अपि भविष्यति इति दिनकरस्य अभिप्रायः इत्यस्मात्  निर्देश: । ओ पनीर् सेल्वंस्य सर्वानापि निर्देशान्  उपाधिं विना एव स्वीकृतवन्त: ।।


छोटा राजं अनुचरान् च सप्तवर्षं यावत् कारागारवासः।
नवदेहली> व्याजपास्पोर्ट् विवादे अधोलोक नेतारं छोटाराजं तथा तस्य त्रीन् अनुचरान् सर्वकारीय कर्मकरान् च सप्तवर्षाणां कारागारवासः दिल्ली विशिष्ट न्यायालयेन विहितः।
इदानीं तीहार कारागारे  अस्ति छोटा राजः। सः २०१५ अक्तूबर मासे इन्तोनेषिया राष्ट्रस्य बालीतः गृहीतः।

Thursday, April 27, 2017

दिल्ली-साहित्य-अक्कादम् संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम:।

नव दिल्ली> एप्रिल् मासस्य चतुर्विंशे दिवसे सोमवासरे नवदिल्लीस्थे साहित्य अकादम्या: सभागारे साहित्यमञ्च इति कार्यक्रमस्यान्तर्गतं संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम: समनुष्ठित:। कार्यक्रमोSयं सायं सार्धपञ्चवादनतः अष्टवादनपर्यन्तं प्राचलत्। अस्मिन् अतिविशिष्टे संस्कृतरचनापाठकार्यक्रमे श्रीयुवराजभट्टराई, श्रीऋषिराजपाठक:, सुश्रीकौशलपंवारश्चेति संस्कृतस्य कवि-त्रयी काव्यपाठाय समाहूता आसीत्। कार्यक्रमस्य संचालनं साहित्यमञ्चस्य संयोजकेन श्रीकुमार-अनुपममहोदयेन कृतम्। काव्यकारेण श्रीयुवराजभट्टराई वर्येण आरम्भिक प्रस्तुतौ 'धृतविग्रह एव शिवोSसि सखे!' इति शीर्षकीया कविता तोटक छन्दसा स्वर-लय-ताल-पूर्वकं रसिकश्रोतृवृन्दस्य पुरत: प्रस्तूय श्रोतारो मन्त्रमुग्धीकृता:। तत्रैव भट्टराईमहोदयेन आपरैका तोटकछन्दसि एव ग्रथिता काव्यचिन्तनपरा सुमधुरा कविता'न भविष्यति वा किमियं कविता' इति संश्राव्य सदनं विमुग्धीकृतम्, ततश्च ऋषिराजपाठकेन 'वसुधा सुप्रभातम्' 'सुन्दरी सा' चेति कविताद्वयी सदनं पुरास्तात् परिवेष्य जनानां चेतांसि रञ्जितानि। पुनश्च कौशलपंवार महाभागया *भंगी महिला* इति शीर्षकीया पश्चवर्तिजनानामभ्युत्थानचिन्तनयुता समाजिकबोधप्रदा कविता प्रस्तूय जनमनांसि आह्लादितानि। तदनु पद्मश्रीसम्मानभाजनीभूतेन डॉ. रामाकांतशुक्लवर्येण सर्वेषां कवीनां प्रस्तुतकाव्येषु नैजी सूक्ष्मदृष्टियुता समीक्षाSपि सम्प्रस्तुता। अन्ते च कार्यक्रम संयोजकस्य कुमारअनुपमस्य धन्यवादसमर्पणेन साकं कार्यक्रमोSयमवसित:।
प्रफुल्ल समन्तरा "हरितनोबेल्" पुरस्कारेण समादृतः। 
सान्फ्रान्सिस्को >हरित नोबेल् इत्याख्यायमानः गोल्ड् मान् परिस्थिति पुरस्कारः ओडीषा राज्यस्य परिस्थितिप्रवर्तकाय प्रफुल्लसामन्तरवर्याय लभते। ओडीषायां डोम्ग्रिय कोन्ध् नामकस्य गोत्रवर्गस्य भूमिं संस्कृतिञ्च संरक्षितुम् अनेन कृतम् आन्दोलनमेव एनं पुरस्कारार्हमकरोत्।
     एनं पुरस्कारं प्राप्यमाणः षष्ठः भारतीयः भवति प्रफुल्लः। ओडीषाराज्ये नियांग् गिरिषु खननं कर्तुं वेदान्त रिसोर्स् नामिकायाः आगोलसंस्थायाः उद्यमं निरोद्धुं अतिशक्तम् आन्दोलनं कृतवान् प्रफुल्लवर्यः।
पञ्चपञ्चाशत् कि. मी दीर्घा समुद्रसेतु: चैनायाम् अद्भुतं विकिरति; मध्ये कृत्रिमद्वीपा: तुरङ्कानि च।
 बेय्जिङ्> अद्भुतनिर्मितिरिति विशेषार्ह: लोकेपि अतिदीर्घतम:  समुद्रसेतु:  अस्मिन् वर्षे  अन्तिमे गतागताय उद्घाटयिष्यति। Y आकृतौ निर्मीयमानसेतु: होङ्कोङ्ङस्य  लन्तावु द्वीपादारभ्य मक्कावु पर्यन्तं तथा सुहायिपर्यन्तं च द्विधा विभज्य  मार्गं  पूर्तीकृत्य निर्मित:  भवति । चैनया एव ५५ (पञ्चपञ्चाशत्) कि.मी दीर्घ: सेतु: निर्मित: ।आधुनिकलोके सप्त महाद्भुतेषु  एक:इत्येव  गार्डियन् दिनपत्रिकया सेतुनिर्मिति: परामृष्टा। झंझावातं  समुद्रवीचीन् वा प्रतिरुध्य स्थातुं क्षम: एव तन्त्रज्ञानशाखाया: अद्भुतमित्यपि चैना  प्रस्तौति। पञ्चपञ्चाशत् (५५) कि मी सेतो: अध: द्वौ कृत्रिमद्वीपौ निर्मितौ। एतौ द्वीपौ परस्परं बन्धित्वा  समुद्रस्याध:  द्वे तुरङ्के एतस्य भागत्वेन तिष्ठत:। महानौकानां गमनसौकर्याय एष: तुरङ्ग:अत्र अन्तर्भावित:। समुद्रस्याध: षट् दशांशम् सप्त( ६.७) कि मी तुरङ्कस्य तथा सेतो: द्वाविंशति दशांशम् नव (२२.९) भागस्य केवलं  निर्माणाय चतुर्लक्षं टण् स्टील् एव निर्मिवन्त:।
राष्ट्रविरुद्धसन्देशाः जन्मू काश्मीरे सामूहिक माध्यमानां निरोधः।
नव दिल्ली> संघर्षावस्थायाः अनुबन्धतया जन्मूकाश्मीरे सामूहिक माध्यमानां निरोधः ।  फेस बुक् , वाट्स् आप्, ट्विट्र्, स्कैप् प्रभृतीनां अन्तर्जाल सुविधाम् उपयुज्य राष्ट्रविरुद्धतया सन्देशानि प्रसारयन्ति इति निरीक्ष्य एव निरोधः। एप्रिल्मासस्य नवदश ( १९) दिनाङ्कात् आरभ्य निरोधः प्रबलः अभवत् । अन्तर्जाल-सेवनदादृणां कृते एनमधिकृत्य निर्देशः दत्तः I विद्यार्थिनः त्रिशताधिकं  वाट्स् आप् सङ्घाः राष्ट्रविरुद्ध सन्देशस्य प्रचरणस्य कारणेन निरुद्धाः। समूहमाध्यमेषु प्रचलिताः चलनमुद्रखण्डानि सङ्घर्षकारणानि भविष्यन्ति इति निरीक्ष्यते ।

सौदिराजस्य पुत्रः खालिद् बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः।
रियाद्>सौदिभरणाधिकारिणः सल्मान्-राजस्य पुत्रः खालिद्  बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः। मन्त्रिसभायां विविधप्रविश्यासु च समग्रतया शासनस्तरे पुन: क्रमीकरणमपि अनेन सह अकरोत्। अब्दुल्ल बिन् फैसल् बिन् तुर्किराजकुमारस्य स्थाने एव एषः नियुक्तः। सौदिव्योमसेनायां वैमानिक: खालिद् राजकुमार: ऐ एस् विरुद्धसख्यसेनायाः दौत्येषु भागं गृहीतवानासीत्। डाणाल्ड् ट्रंपस्य अधिकार प्राप्त्यनन्तरम् अमेरिका-सौदि राष्ट्रयोः संबन्धः शक्तः अभवत् इति अनया नियुक्त्या निर्णीयते। सिरियायाः, इरान्स्य विषयेषु ट्रंपस्य सौदिराष्ट्रं प्रति आनुकूल्यमेव राष्ट्रद्वयोः संबन्धस्य दृढीकरणकारणम्।
विविधमन्त्रिणः राज्यपालान् उपराज्यपालांश्च आपकृत्य तत्स्थाने अन्ये नियुक्ताः। खालिद् अल् अराज्, आदिल् अल् तुरैफ् मुहम्मद् सुवैलि इत्येषां मन्त्रिणां पदवीः क्रमशः नगराचारविभागस्य सांस्कारिकवार्तावितरणविभागस्य टेलिकों विभागस्य च भ्रष्टाचारारोपैः नष्टाः। आरोपा न्वेषणार्थं मन्त्रालयसमितिरपि रूपीकृता।
तैलमूल्यह्रासत्वात् नयनिश्चयप्रधानभूते ऊर्जविभागे अब्दुल् असीस् बिन् सल्मान् राजकुमारः नूतनमन्त्रित्वेन नियुक्तः। हायिल्-अल्बाहा- उत्तरसीमा प्रविश्यानां राज्यपालानामेव एतत् स्थानान्तरीकरणम्। राष्ट्रे नूतनदेशीयसुरक्षाकेन्द्रस्य   प्रारम्भाय अपि आज्ञा अस्ति। देशीयसुरक्षा- उपदेष्टारम् अविहाय बहवः अन्ये कर्मकराः अपि स्थानान्तरीकृताः। व्ययनियन्त्रणपद्धत्या गतवर्षे  न्यूनीकृतानाम् नगराचारसेवकानां सैनिककर्मचारिणां च विविधानुमतवेतनानि च पुनरङ्गीकृतानि॥


Wednesday, April 26, 2017

मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि राष्ट्रपतिपदं न अर्हति - शिवसेना
मुम्बै>भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईनगरे पत्रकारानाम् सह शिवसेनादलस्य कार्याध्यक्ष: उद्धवठाकरेवर्य: वार्तालापं कृतवान्। प्रसंगेsस्मिन् स: अकथयत् यत् यदि रास्वसंघप्रमुख: वाञ्छति चेत् किमपि भवितुम् शक्यते।
"अधुना रास्वसंघप्रमुखं ॠत्वा अन्यम् कमपि वयं न पश्याम: य: राष्ट्रपतिपदं अधिगन्तुमर्हति," इति स: अकथयत्।
नैका: नेतार: रास्वसंघेन राज्यपालरूपेण नियुक्ता:। तत: भागवतवर्यस्य राष्ट्रपतिपदग्रहणार्थं का बाधा वर्तते, इति प्रश्नमपि स: अपृच्छत्।
शरदपवार: अपि राष्ट्रपतिपदस्य अभ्यर्थी अस्ति इति पृष्ट्वा स: उत्तरं अददात् यत् क: किं इच्छति एतद्विषये अहं किमपि वक्तुम् न इच्छामि। अस्मिन् विषये अस्माकं का अपि चर्चा न अभवत्।
युद्धं कदापि -अमरीकाया: अन्तर्वाहिनी अपि कोरियातीरं प्राप्ता ।
वाषिङ्टण् > उत्तरकोरिया युद्धभीत्याम्  अमरीकीया अन्तर्वाहिनी  अपि कोरियातीरं प्राप्ता । आणवमिसैल्शस्त्रपरीक्षणात् कदापि पृष्ठत: इति उत्तरकोरियाया: भीषण्यां स्थितायां एव युद्धसन्नाहेन अमरीका स्वान्तर्वाहिनीं यु एस् एस् मिषिगं दक्षिणकोरियां प्रैषयत् । अमरीकाया: विमानवाहिनी महानौका यु एस् एस्  काल् विन्सण् एतदभ्यन्तरे एव कोरियातीरं प्राप्ता । कोरियाग्रे युद्धाय सन्नद्धे  अत्र प्राप्नुवन्तीं अमरीकाया: विमानवाहिनी यु एस एस् काल्विन्सणम् निमज्जयेत् इति उत्तरकोरियाया, भीषणि:स्थिता  । तत्पश्चात् एतेन सहवर्त्य यु एस् अस् मिषिगण् अपि दक्षिणकोरियां प्राप्ता ।।
संस्कृतं आर्षभारतस्य आत्मा भवति - पि. पि. श्रीधरनुणिः
कोष़िक्कोट्> आत्मा नास्ति चेत् जडः भवति । अतः भारतस्य आत्मनः संकृतस्य संरक्षणं अद्य अस्माकं कर्तव्यमेव । इयंभाषा  भाषाणांमाता , श्रेष्ठा च भवति । अतः अस्माकं संस्कारस्य पुनरानयनायनं संस्कृतेन कर्तुं शक्यते । तदर्थं विश्वसंस्कृतप्रतिष्ठानेन कृतानि कार्याणि अभिनन्दार्हाणि । " इति कविना पि. पि. श्रीधरनुणि महाशयेन उक्तम्। विश्वसंस्कृतप्रतिष्ठानस्य कोष़िक्कोट् जनपदसम्मेलनस्य प्रतिनिधिसभायाः उद्‌घाटनं कृत्वा महोदयः भाषमाणः आसीत् सः।

Episode 43- Sanskrit News
Niranjana J, Std.7, Saraswati
 वनवीथ्यां कलभस्यकृते दोषमकरोत् - २०,००० दन्डनशुल्कं ।
कोयम्बत्तुर् >वनवीथीसमीपे स्थितस्य कलभस्य कृते द्रोहम कुर्वन्तः विनोदयात्रिकेभ्यः १०,००० दण्डन शुल्कं वनपालकाः दत्तवन्तः ।
तमिल्नाट् राज्यस्य मुतलमला व्याघ्रोद्यानस्थिते अभयारण्ये एव कार्यमिदं जातं ।
वन्यमृगाणां कृते द्रोहः कृतः इति कारणेन दण्डनः प्राप्तः ।
महाराष्ट्रीयाः सावन्तः , अभिजित्त: , रोहित् च दण्डनं प्राप्तवन्तः I
वीथीसमीपस्थितस्य कलभस्य समीपं यानं संस्थाप्य हसतेन कलभं लालनं युवकाः कृतवन्तः । एतत् पृष्टतः आगतवन्तः यात्रिकाः चित्रीकृत्य वनपालकेभ्य: दत्तवन्तः I एवमेव दण्डनं लब्धम् ।

Tuesday, April 25, 2017

IIT मध्ये वास्तुशास्त्रमपि पाठयति।
खरग् पुरम् > भारतराष्ट्रस्य प्रप्रथम विज्ञान विनिमय विद्यालये भारतेषु प्रप्रथमतया भारतीय वास्तुशास्त्रमपि पाठ्यप्रणाल्याम् अन्तर्भवति। हर्म्यनिर्माणकला-विभागे एव शास्त्रमिदम् अध्येतुं सर्दर्भः इति संस्थायाः अध्यक्षेण उक्तम्।
प्रथम द्वितीयवर्षयोः बिरुदाध्ययनस्य आमुखत्वेन अध्यापयितुं निश्चितम् इति अध्यापककुलाङ्गेन जोय् सेन् वर्येण च उक्तम्। आगामिनी आगस्ट्मासे पाठनम् आरभ्यते । बिरुदानन्तर कक्ष्यायां सविस्तरं पाठयिष्यति इति च तेन उक्तम्। पाश्चात्यानां वास्तुशास्त्रेण सह भारतीयानां रीतिः अपि पाठयति इत्येनन शिक्षाप्रणाल्याः श्रेष्ठत्वं वर्धते इति वास्तुशास्त्र विदग्धाः अभिप्रयन्तिI
आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयौ- प्रधानमन्त्री।
नवदेहली>आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयेषु प्रवृत्तिषु राज्याणां सहवर्त्तित्वं प्रधानमन्त्रिणा निवेदितम्। आगोल विकसनेन साकं भारतं सज्जं कारयितुं स्वेन सह स्थातुं नीति आयोगस्य तृतीये शासनसमितियोगे सः मुख्यसचिवान् आह्वानं कृतवान्।
 २०१४ अनन्तरं राज्याणां विहितं  चत्वारिशत् प्रतिशतं अवर्धत। विकासाय केन्द्र सर्वकारः तथा राज्यसर्वकाराः च मिलित्वा रूपीकृतः गणः  भवति नीतिआयोगः।
 आर्थिकसंवत्सरस्य परिष्कारस्य भागत्वेन अस्मिन् संवत्सरे केन्द्र बट्जट्ट् एकमासात्पूर्वं प्रस्तुतमासीत्। आगामि संवत्सरादारभ्य आर्थिकसंवत्सरस्य तथा दिनदर्शिका संवत्सरस्य च संयोजनस्य सूचना अस्ति एतत्।
२५ वर्षेभ्य: एष: मनुष्य: केवलं शाखाखण्डान् पर्णानि च भक्षयति; रोगरहितोयम् ।।
                       लाहोर् >  मितभोजनमलब्ध्वा दुर्भिक्षेण जना: क्लिश्यन्ति इति वार्ता: वयं प्रतिदिनं शृणुम: । किन्तु पाकिस्थाने वर्षेभ्य:  प्रतिदिनं शाखाखण्डान् पर्णानि च खादित्वा जीवन्  कश्चन वर्तते । पाक् पञ्चाब् प्रविश्यायां गुज्रण्वाला मण्डलवासी महमूद: एव गत२५ वर्षेभ्य: एवं  असाधारणभोजनेन जीवति । एतावता कालेन एतस्य रोगा: नागता: इति माध्यमानि ज्ञापयन्ति । २५ त्यां वयसि स: एतादृशभोजनरीतिम् आरब्धवान् । स्वगृहे अतिदारिद्र्येण  भोजनप्राप्तिरपि कष्टकराभवत् इति महमूद: वदति । मार्गपार्श्वे उपविश्य याचनात्परम् उत्तमं कार्यं शाखाखण्डानां पर्णानाम् अशनमिति  स्वयं चिन्तितवान् इति च स: वदति। इदानीम् एतेषां खादनं महमूदस्य  शील: अभवत्। गर्दभयानम् तस्य एकमात्रोपजीवनमार्ग:।प्रतिदिनं ६० पाकिस्थानि रूप्यकाणि  तस्य आय:। वट: तालि  सक् चेयिन्  आदिवृक्षाणां पल्लवशाखा: तस्य इष्टविभव:। विचित्रेण भक्षणशीलेन  जना: महमूदम् अद्भुतेन पश्यन्ति। गमनमार्गे कुत्रापि इष्टवृक्षा: सस्यानि वा दृष्टानि चेत् विलम्बं विना तत: भोजनमन्वेष्टुम् एष: आलस्यं न प्रकटयति।

Monday, April 24, 2017

यु एस् आक्रमणात् बहुवारं रक्षित:  अल् खायिदानेता सवाहिरि: कराच्याम् ।।        
वाषिङ्टण् >  ईजिप्ट् वंशज: अल् खायिदानेता अयमान् अल् सवाहिरि:(६६) पाकिस्थानरहस्सङ्घटनाया: ऐ एस् ऐ इत्यस्या: संरक्षणे कराच्यां तिरोभूय वसति इति यु एस् आवेदनम्। २००१ तमे अफ्घानिस्थानात् यु एस् सेनया अलखायिदे पलायिते सति तत: प्रभृति सवाहिरि: पाकिस्थानसंरक्षणे वसन् अस्तीति 'न्यूस्वीक्' अभिप्रैति। रहस्यकेन्द्रं कराची एव भवितुम् अधिकसाध्यता, किन्तु कार्येस्मिन् व्यक्तसूचना: अनुपलब्धा: इत्यपि यु एस् विदग्धा: अभिप्रयन्ति। पाकिस्थानस्य अबट्टाबादे रहस्यवाससमये एव अलखायिदा मेधावी उसाम बिनलादन: २०११ मई  २ दिनाङ्के यु एस्  कमान्डो सैन्यस्य हठादाक्रमणे मृतवान्। बिनलादात्परम् अलखायिदाया: नेता सवाहिरि: एव। तं लक्षीकृत्य  नैकानि ड्रोणाक्रमणानि यु एस् सेना पाक् -अफ्घानसीमायां अकरोत्। अन्तिमाक्रमणं प्रवृत्तं २०१६ जनवरिमासे। तदा सवाहिरे: समीपस्थप्रकोष्ठ:  मिसैलशस्त्रै: छिन्नभिन्न: जात:। परं नेता तु रक्षां प्राप्तवान्। अफ्घानसर्वकारै: सह समाधानचर्चायां भूयमानायां तालिबानशक्तिकेन्द्रेषु अलखायिदाया: सवाहिरेर्वा स्थानं नास्ति अधुना। पाकिस्थानात्  विश्वस्तस्रोतभ्य: वार्ता नि:सृता इत्यपि सूचना अस्ति। बिनलादन: ६ वर्षाणि यावत् पाकिस्थाने रहस्यकेन्द्रे वासं कृतवान्। किन्तु कति वर्षाणि यावत् तत्र उषितवान् इत्यस्य व्यक्तसूचना नोपलभ्यते। पाक् रहस्यसङ्घटना ऐ एस् ऐ  बिन् लादं ६ वर्षाणि यावत् रहस्यकेन्द्रे संरक्षितवती  इति बी बी सी  अन्वेषणे आवेदितम्।  अबट्टाबादे पाक्सैनिक अकादमीसमीपे आसीत् बिनलादस्य वास:।।
अधिकमूल्ययुक्तपुस्तकानि क्रेतु छात्रान् निर्बद्धमानान् विद्यालयान् विरुध्य सि बि एस् इ।
नवदिल्ली> ये विद्यालयाः स्वायत्तसंस्थया प्रकाशितानामधिक-मूल्ययुक्त-पाठपुस्तकानां तथा गणवेषं, टिप्पणिपुस्तकानि, पठनोपकरणानि च क्रेतुं छात्रान् निर्बन्धयन्ति तेषामवरोधः नियमानुसारं करिष्यति इति सि बि एस् इ स्पष्टीकरोति। छात्रेभ्यः केन्द्र-सर्वकारनियुक्ताभ्यां एन् सि आर् टि, सि बि एस् इ संस्थाभ्यां सज्जीकृतपाठ्यसरणियुक्तानि पुस्तकान्येव विद्यालयाधिकृतैः दातव्यानि इति सि बि एस् इ संस्थया २०१६ तमे वर्षे निर्देशः दत्तः आसीत्। यानिकान्यपि वाणिज्यप्रवर्तनानि विद्यालयेषु नियमदृष्ट्या नाङ्गीक्रियन्ते। समीपकाले देहल्यां द्वादशकक्षायै स्वायत्तसंस्थाप्रकाशितपुस्तकेषु स्त्रीणाम् सावमानचित्राणां मुद्रितविषये विवादः सञ्जातः आसीत्। देशे १८००० विद्यालयाः सि बि एस् इ संस्थया बद्धाः सन्ति। १०१६ तमे वर्षे निर्देशपालनमकुर्वतां विद्यालयानाम् अङ्गीकारस्य निरासम् करोति इति सि बि एस् इ असूचयत् ।
चतुर्दशलक्ष जनानां तान्त्रिक विशदांशाः सर्वकारस्य अन्तर्जालपत्रे प्रकाशिताः।
राञ्चि>तन्त्राधिगमस्य अनधिकृतोपयोगेन झारखण्ड् राज्ये चतुर्दशलक्ष जनानां तन्त्रिकविशदांशाः सर्वकार अन्तर्जालपत्रे प्रकाशिताः।
राष्ट्रे वार्धक्य आर्थिकसाहाय्यं स्वीकृतवतां चतुर्दशलक्ष वृद्धजनानां नामानि,सङ्केतः,अधार अङ्कः, बांक् क्रमाङ्कः इत्यादि विशदांशाः सन्ति सर्वकार अन्तर्जालपत्रे।
राष्ट्रे आहत्य षोडशलक्ष जनाः सर्वकारस्य आर्थिकसाहाय्यं स्वीकुर्वन्तः सन्ति। तेषु चतुर्दशलक्षाः आर्थिकसाहाय्यं आर्थिकालयात् स्वीकर्तुं स्व आधार अङ्केन सह आर्थिकालय क्रमसंख्या बन्धितवन्तः। सर्वकार सेवायै आधारः अनिवार्यः न करणीयः इति न्यायशाला तथा प्रतिपक्षदलानि निर्णयस्वीकरणालोचनायामस्ति एषा घटना।
संस्कृतभाषापठने वर्तमानकालीना सुविधा न निषिद्धव्या - संस्कृताध्यापक फेडरेषन्।
तृश्शिवपेरूर्>केरळे वर्तमानकालीनायां शैक्षिकप्रणाल्यां मलयालभाषाशिक्षणं ओर्डिनन्स् द्वारा अवश्यंकारिते सन्दर्भे प्रथमभाषारूपेण संस्कृतम् अरबी उर्दु भाषाशिक्षणं कर्तुं छात्राणां वर्तमानकालीना  सुविधा अनुवर्तनीया इति केरळस्य संस्कृताध्यापकानां संघटनया संस्कृताध्यापक फेडरेषन् संस्थया अभियाचितम्।
   कैरळीशिक्षणं समूलं तिरस्कुर्वन्तः आङ्गलमाध्यमविद्यालयान् उद्दिश्य सर्वकारेण विज्ञापितम् आदेशम् उपयुज्य कैश्चन न्यूनपक्षभाषाः विरुध्य प्रकाशिताः प्रस्तावाः न आशास्याः अपि तु भाषाप्रेमिषु छात्रेषु अस्वस्थजनकाश्च  इति संस्थायाः राज्यस्तरीयसमित्या निर्णीता।
       कैरळीमाध्यमेनैव चरित्र शास्र गणित विषयान् अध्यापनं कुर्वत्सु ओरियन्टल् विद्यालयेषु नूतनादेशमनुसृत्य संस्कृतभाषापठनं तिरस्क्रियमाणं प्रवर्तनम् उपेक्षणीयमिति च समित्या निर्दिष्टम्।
    राज्याध्यक्षस्य वेणु चोव्वल्लूर् वर्यस्य आध्यक्ष्ये आयोजितं सम्मेलनं संस्थायाः सचिवप्रमुखेन पि जि अजित्प्रसादेन समुद्घाटितम्। सङ्घटना धुरन्धराः पद्मनाभः गुरुवायूर्, सुरेशः, रविकुमारः, मधुसूदनः, जयदेवः इत्येते भाषणं कृतवन्तः। राज्यसचिवः सि पि सनल् चन्द्रः स्वागतं अजयकुमारः कृतज्ञतां च प्रकाशितवन्तौ।

Sunday, April 23, 2017


भाजपस्य विजयाभियानम् अप्रतिहतम्
मुम्बै >महाराष्ट्रराज्ये भारतीयजनतापक्षस्य विजयाभियानम् अप्रतिहतरीत्या प्रचलति। राज्ये महानगरपालिकायाः निर्वाचनं गते गुरुवासरे अभवत्। तन्मध्ये द्वे महानगरपालिकायायां भाजपदलेन जयम् प्राप्तमस्ति।
दिवंगतस्य केंद्रियमंत्री विलासरावदेशमुखस्य स्वग्रामे लातूरनगरे अपि भाजपदलः जेतारूपेण उद्भूतः अस्ति। तत्र ७० स्थानात् ४१ स्थानानि विजित्य भाजपेन नवेतिहासः लिखितः अस्ति। स्वातंत्र्यप्राप्त्यानंतरम् काँग्रेसदलं पराजित्य यः कः अपि दलः अत्र सत्ताम् प्राप्तुम् एतत् अस्ति प्रथमः प्रसंगः। चंद्रपूरनगरे अपि भाजपेन सत्तां हस्तगता। तत्र भाजपेन ६६ स्थानात् ३६ स्थानानि विजितानि।
परभणीनगरे काँग्रेसदलम् अनपेक्षिततया विजयं प्राप्तवान्। तत्र राष्ट्रवादीकाँग्रेसदलः पराजितः आसीत्।

Saturday, April 22, 2017

गूढसङ्ख्या नावश्यकी ;  अङ्गुलीमुद्राङ्कितसमपत्राणि आगच्छन्ति ।।।
          वाषिङ्टण् >  ए टी एम् गूढसङ्ख्या विस्मृतेति इत:परं खेद: मास्तु ---  गूढसङ्ख्यानां सुरक्षासङ्केतानां च स्थाने अङ्गुलीमुद्रया निक्षेपस्वीकारादि-कार्यकरणसमर्थानि समपत्राणि आगतानि। अमरीकीयया मास्टर् कार्ड् कार्यशालया एतादृशजैवचालकीयसमपत्राणां परीक्षणोपयोग: दक्षिणाफ्रिकायां कृत:। इतोपि कृतपरीक्षणे  समाप्ते वर्षान्ते एतत् विज्ञानं समपत्रे बहिरानेतुमेव कार्यशालाया: उद्देश:। अधिकसुरक्षया साकं सरलसक्रियोपयोग: साध्य:  इति एतेषां समपत्राणां  सौकर्यमिति मास्टर् कार्ड् सुरक्षाकार्यदर्शिना भारतवंशजेन अजयभल्लेनोक्तम्। वित्तकोशात् समपत्रस्वीकारावसरे उपयोक्तु: अङ्गुलीमुद्रापि रेखाङ्किता भवेत्। एतत् समपत्रे सूक्ष्मसङ्ख्याफलकरूपेण संरक्ष्यते। साधारणसमपत्रवत्  ए टी एम् , पी ओ एस् यन्त्रेषु उपयोक्तुं च शक्यते। सूचीसङ्ख्यास्थाने अङ्गुलीमुद्रां रेखाङ्कितुं तत्स्थाने अङ्गुली स्थापनीया। यूरोपे एष्यायां च आगामिमासे  समपत्रस्य परीक्षणोपयोगं करिष्यन्ति ।

मदिरानिरोधानन्तरं बीहाराय दशसहस्रकोटि लाभः, आराष्ट्रं निरोधः अपेक्षते - नितीष्कुमारः। 
पाला [केरळम] >बीहारराज्ये सम्पूर्णमदिरानिरोधेन प्रारम्भे पञ्चसहस्रकोटिरूप्यकाणां नष्टम्  अभूदपि दशसहस्रकोटिरूप्यकाणां लाभः प्राप्त इति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्।
     सम्पूर्णमदिरानिरोधव्यवस्थापनेन सर्वकाराणां आर्थिकनष्टं भविष्यतीति वादः व्यर्थ इति आर्थिकावलोकनेन तेन समर्थीकृतम्। अतः भारते सर्वत्र सम्पूर्णमदिरानिरोधः प्रतिष्ठापनीयः इति तेन अपेक्षितम्।
   गतदिने केरले भरणङ्ङानं प्रदेशे केरला कातलिक् बिषप् कौण्सिल् संस्थायाः मदिराविद्धसमित्याः राज्यस्तरीयमेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् नितीष् वर्यः।
   मदिरानिरोधानन्तरं बीहारे महत् सामाजिकपरिवर्तनं सञ्जातम् अपराधकृत्यानां यानदुर्घटनानां संख्या न्यूनीभूता। हत्या तु प्रतिशतं एकविंशतेः न्यूनता जाता। अन्येषां न्यूनीकृतापराधानाम् अवलोकनमपि तेन कृतम्।
    बीहारे सम्पूर्णमदिरानिरोधनं संस्थाप्य एकसंवत्सरः अतीतः। एतावदाभ्यन्तरे राज्ये क्षीर-वस्त्र-गृहोपकरण-भोज्यादीनां विक्रयः वर्धितः। अतः केरले अपि सम्पूर्णमदिरानिरोधनं व्यवस्थापनीयमिति नितीष्कुमारेण आवेदितम्।

महाभारतसम्बन्धिन्याः कैरल्याख्यायिकायाः चलच्चित्ररूपान्तरं, सहस्रकोटिरूप्यकाणां व्ययः, मोहन्लालः भीमसेनः। 
कोच्ची> व्यासभारतमवलम्ब्य विख्यातकैरलीसाहित्यकारेण एम् टि वासुदेवन् नायर् महाभागेन विरचिता 'रण्टामूष़म्' नामिका प्रसिद्धा आख्यायिका महाभारतम् इतिनाम्ना चलच्चित्ररूपेण निर्मीयते। प्रमुखः प्रवासी वणिक् श्रीमान् बि आर् षेट्टि  अस्य चित्रस्य निर्माता। भारते इतःपर्यन्तं निर्मितेषु चलनचित्रेषु बृहत्तमं धनव्ययात्मकं चित्रं भविष्यति "महाभारतम्"! सहस्रकोटि रूप्यकाण्येव अस्य दृश्याद्भुतस्य व्ययः इति प्रतिक्षन्ते।
    रण्टामूष़े मुख्यकथापात्रत्वेन वर्तमानं भीमसेनं कैरल्याः महानटः मोहन्लालः अवतारयति। दृश्यकथारचनां आख्यायिकाकर्ता तथा च स्वयं दृश्यकथानिपुणः एम् टि वासुदेवन् नायरः एव करिष्यति विख्यातः घोषणानिदेशकः वि ए श्रीकुमार् मेनोन् अस्यापि दृश्यभाष्यस्य निर्देशकत्वं विधास्यति।
    इदंप्रथमतया एव महाभारतस्य कथा तस्याः एव व्याप्त्या चलच्चित्ररूपमापाद्यते। अत एव अस्य चित्रस्य भागद्वयं कल्प्यते।  प्रथमभागस्य चित्रीकरणं आगामिनि संवत्सरस्य सेप्टम्बर् मासे समारभ्य २०२०तमे संवत्सरे प्रकाशयिष्यते। तदनन्तरं नवति दिनाभ्यन्तरे एव द्वितीयो भागो पि प्रदर्शनाय सिद्धः भविष्यति। मलयालं , हिन्दी , आङ्गलेयः , तमिल् , तेलुगु भाषासु अपि चित्रीकरणं भविष्यति।

Friday, April 21, 2017

V I P संस्कृतेः अन्त्यः, अतिप्रमुखपुरूषाणां वाहनेषु रक्तवर्णदीपाय निरोधः।
नवदिल्ली>भारते अतिप्रमुखपुरुषाणां (VIPs) वाहनेषु अधिकारस्य चिह्नत्वेन प्रयुज्यमानान् रक्तवर्णदीपान् [Beacon Light] मेय् प्रथमदिनाङ्कादारभ्य अपाकर्तुं  केन्द्रमन्त्रिमण्डलेन निर्णीतम्।
     राष्ट्रपतिः प्रधानमन्त्री इत्यादीनाम् अतिप्रमुखव्यक्तीनां वाहनेष्वपि उपरिदीपाः न प्रयोक्ष्यन्ते। किन्तु रुग्णयानम् , आरक्षकयानम् अग्निशमनवाहनम् इत्यादिषु अवश्यसेवनयानेषु उपरिदीपान् उपयोक्तुं शक्यन्ते।
    "एकैकः भारतीयः सविशेषः, तथा एकैकः भारतीयः अतिप्रमुखपुरुषः च भवति" - प्रधानमन्त्रिणा नरेन्द्रमोदिना ट्विटर् मध्ये लिखितं च।

 व्याजधनम्-  पाक्किस्थान प्रधानमन्त्रिणं नवास षेरीफं प्रति अन्वेषणाय विज्ञापनम्।
इस्लामाबाद्>पनामा गेट्ट् विवादे पाक्किस्थान प्रधानमन्त्रिणं नवासषेकीफं तथा परिवारं प्रति अन्वेषणाय पाक्किस्थान उन्नतन्यायालयस्य विज्ञापनम्। षष्ठि दिनेष्वन्तरे प्रतिवेदनं समर्पणीयमित्यपि न्यायालयेन विज्ञापितम्। षेरीफ् पुत्रौ हसन्, हुसैन् च साक्षात् आगन्तव्याः सन्ति।
१९९० संवत्सरे प्रधानमन्त्रितया शासनकाले व्याजरुप्यकमुपयुज्य लण्डन् देशे गृहाणि तथा भूक्रयणम् अकरोत् इत्यस्ति आरोपणम्। षेरीफ् कुटुम्बस्य ब्रिट्टन् राष्ट्रे वर्तमानानाम् आर्थिकस्थितीनां विवरणं पनामा दुर्व्यय रेखासु वर्तते।
रषिया राष्ट्रपतिः व्लाटिमिर् पुटिन्,चैना राष्ट्रपतिः षी चिन्पिङ्,पाक्किस्थान प्रधानमन्त्री नवास षेरीफ् ,अन्ये द्वादश राष्ट्राधिकारिणः,सप्तत्यधिक राष्ट्राणां १२८ उन्नत राजनैतिक नेतारः,विश्वस्य शतशः कोटिपत्यः च पनामा आस्थानवत्या संस्थया अनधिकृतं धनव्ययम् अकुर्वन् इति सूचनाः बहिरागच्छन्ति।
मातृराष्ट्रस्य करनियमान् उल्लंघ्य अनधिकृत धननिक्षेपकेषु पञ्चशताधिकाः भारतीयाः अपि सन्ति। तेषु चलनचित्र अभिनेता अमिताभ बच्चः,अभिनेत्री ऐष्वर्या रायः,डी एल् एफ् संस्थायाः अधिपः के पी सिङः,विनोद अडानी,दिवंगतः इक्बाल् मिर्ची इत्यादयाः सन्ति। रेखासु पादकन्दुक क्रीडाकारः लयणल् मेस्सी,पूर्व क्रीडाकारः मिषेल् प्लाट्टिनि, नटः जाक्कि तान् इत्यादयः अपि व्याजधननिक्षेपकाणां सूच्यां सन्ति।


श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारिताविषयिणी कार्यशाला
नवदिल्ली >गतदिने नवदिल्लीस्थे श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारितासम्बद्धा कार्याशाला समायोजिता |विद्यापीठस्य कुलपतेः प्रो.रमेशचन्द्रपाण्डेयवर्यस्य आध्यक्षे भारतीयजनसंचारसंस्थानस्य निदेशकः  के.जी.सुरेशः मुख्यातिथिरूपेण आकाशवाण्याः सहायकनिदेशिकां डॉ ललिताचतुर्वेदिवर्या विशिष्टातिथिरूपेण आकाशवाण्याः संस्कृतएकांशस्य पूर्वप्रभारी डॉ. बलदेवानन्दसागरः Times Of India इति वार्ताः पत्रस्य प्राक्तन क्षेत्रीयसम्पादकः राजेन्द्रभारद्वाजश्च समुपातिष्ठन्त।
 
   संस्कृतपत्रकारितायाः कृते IIMC इति भारतीयजनसंचारसंस्थानेन विद्यापीठेन साकं सम्मिल्य संयुक्तपाठ्यक्रमसंचालनविषयेSपि मन्त्रणा सञ्जाता | कार्यशालायाः औद्घाटनिकसत्रे मुख्यातिथिना संस्कृतपत्रकारितायां न्यूजलैटर-कम्यूनिटिरेडियो चेति विषयद्वये व्याख्यानं प्रदत्तम् | आकाशवाण्याः सहायकनिदेशिकावर्यया रेडियोफीचरलेखनम् इति विषये स्वीयानुभवः विज्ञापितः | द्वितीयसत्रे डॉ. बलदेवानन्दसागरेण पत्रकारितायां प्रतिवेदनस्वरूपं विशदं वर्णितम् |
अधिकद्वितीयकक्ष्याच्छात्रेण(+2) चालितं कारयानम् अटनमार्गम् अतिक्रम्य;  द्वयोर्मरणम्।।
नवदिल्ली >  द्वादशकक्ष्यावार्षिकपरीक्षायां समाप्तायाम् तस्य आघोषाय प्रस्थितै: छात्रै: सञ्चालितं कारयानम् अटनमार्गे सुप्तानामुपरि प्रविश्य द्वौ मृतवन्तौ । त्रयाणाम् अवस्था अतीव गुरुतरा वर्तते । उत्तरदिल्ल्यां कश्मीरकवाटसमीपे प्रात: ५.४५ वादने इयं घटना । अमितवेगेन आगतं कार् यानं नियन्त्रणमतिक्रम्य  अटनमार्गं प्रति अपक्रान्तम् । दिल्ल्या: प्रमुखविद्यालयस्थछात्रा: चत्वारः(४) एव कारयाने आसन् तै: एव यानं चालितं च। घटनासम्बद्धौ द्वौ छात्रौ आरक्षका: गृहीतवन्त:। द्वावपि यानचालनाय अप्राप्तवयस्कौ। द्वौ तत: पलायितवन्तौ च। छात्रा: मद्यपिता: वेति निरीक्षणाय वैद्यसाहाय्यं स्वीकरिष्यन्ति।

Thursday, April 20, 2017

ग्रीन्लाण्ड् द्वीपे बृहत् छिद्रम्। वैज्ञानिकानां पूर्वसूचना।
नासा>विश्वस्य बृहत्तमस्य द्वीपस्य ग्रीन्लाण्डस्य हिमावरणेषु दीर्घं छिद्रम् दृष्टम्। द्वीपस्य प्रधाने भागे पीट्टरमेन् हिमान्यां सञ्जातस्य छिद्रस्य चित्राणि नासा बहिः प्रैषयत्। सामान्यतया हिमान्याः पार्श्वेषु छिद्राणि दृश्यन्ते।किन्तु पीट्टरमेन् हिमान्याः मध्यभागे एव छिद्रम् अभवत्। अस्य छिद्रस्य कारणमन्विष्य वैज्ञानिकाः आकुलाः भवन्ति।
 हिमान्याः पूर्वे पार्श्वे पूर्वागतम् एकं छिद्रं शन्नैः मध्यभागं चलदस्ति। एतौ द्वौ छिद्रौ मिलति चेत् तत्कारणेन जायमानः पारिस्थितिकपरिणामः भीकरमेव भविष्यति।
 इदानीं भीत्याः आवश्यकता नास्तीति वैज्ञानिकाः वदन्ति। द्वयोः छिद्रयोः मेलनस्य अवकाशः  अपि इदानीं नास्ति।
१०१० तमे २०१२ तमे च पीट्टरमेन् हिमानीतः बृहत् हिमखण्डानि विच्छिद्य पतितानि आसन्। २०१० आगस्तमासे पतितस्य हिमखण्डस्य मानहट्टन् नगरस्य द्विगुणाकारम् आसीत्। तत् यु एस् कोण्ग्रस् सभायामपि चर्चाविषयं जातम्।
अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया परिवर्तितानि; तर्क:  कलुषित:।।
नवदिल्ली>अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया एकपक्षीयमत्या परिवर्तितानि । टिबटीयस्य आत्मीयाचार्यस्य दलैलामस्य अरुणाचलसन्दर्शनं प्रतिषिद्ध्यैव चैना एवं करोतीति स्पष्टं कारणम् । चीनाभाषानामानि एतेषां स्थानानां दत्तानि ।अरुणाचलप्रदेशोपरि चैनया  अधिकारमतं कालाकालै: उन्नीयते । नवदिनात्मकसन्दर्शनं समाप्य दलैलामस्य प्रतिगमनात्परमेव नामान्तरीकरणम् ।एप्रिल् ४ त: नवदिनात्मकमासीत् तस्य अरुणाचलसन्दर्शनम्   अस्मिन् विषये चैनाया: प्रतिषेधस्वर: अनेन स्फुरति । टिबटेनसहितप्रदेश: भारतेन अनधिकृतरीत्या स्ववशं स्थापित: इति तेषां न्यायवादश्च। प्रदेशोपरि परमाधिकार: अस्माकमिति भारतं बोधयितुमेव नामान्तरीकरणंमिति चैनाया: औद्योगिकमाध्यमेन विज्ञापितम् ।तर्कभूमौ दलैलामस्य प्रवेशनं निषिद्धमिति चैऩया बहुवारं ज्ञापितं च । दक्षिणटिबट् इति अरुणाचलम् आह्वयति चैना । चैनाया: औद्योगिकभूमानचित्रे इमे प्रदेशा:  दक्षिणटिबटस्य भागरूपेण कल्पिताश्च ।

  गंगासंरक्षणाय नूतन पद्धत्या यु. पि. -मुख्यमन्त्री योगी आदित्यनाथ:
लख्नो >आङ्गलशासनकालादारभ्य गंगानद्यां राशिरूपेण एकत्रीभूतानि विषमालिन्यानि अपसारणीया नि इति समस्याम् एव सः स्वीकरोति। गंगा तीरे प्रवर्तमानानि चर्मयन्त्रागाराणि  विषमालिन्यानि अपसारणीयानि इति आह्वानम् एव सः स्वीकरोति। गंगातीरे प्रवर्तमानानि चर्मयन्त्रागाराणि विना विलंबम् अन्यत्र स्थापनाय प्रर्वतनानां प्रारम्भः अभवत्। यन्त्रागारेभ्यः उचितस्थलानि द्रष्टुम् हरितट्रिब्यूणल् संस्थां विनियोजयति स्म च। किन्तु अखिलेष्सर्वकारः अस्याः पद्धतेः विरोधम् अकरोत्।
वयनाडे इ -३ विषयसङ्केतस्य उद्घाटनम् एप्रिल् ३० दिनाङ्के ।।  
दक्षिणभारतस्य अतिबृहत्परिस्थितिसौहृदविषयसङ्केत: वयनाडे प्रवर्तनक्षमं जायमानमस्ति । मानन्तवाटीत: २० कि मी दूरे तोण्डर्नाड् ग्रामे नीलोम् स्थानके एव एप्रिल् ३० तमे इ _३ तीम् पार्क् नाम्नि परिस्थितिसौहृदविषयसङ्केत: प्रवर्तनक्षम: जायमान: वर्तते । परिस्थिति:, विज्ञानं, विनोद:-विषयत्रयमुपजीव्य पश्चिमघट्टहरितनेतृत्वसंस्थया  एव सङ्केत: आविष्कृत: । वर्षचतुष्टयेन प्राथमिकघट्टनिर्माणं पूर्तीकृतमिति प्रधानप्रबन्धकेन डो के टी अषरफ् महोदयेनोक्तम्। सामान्या: ३०० प्रवासिन:  सम्पदंशं विन्यस्य वयनाड्कार्षिकप्रतिसन्धे: पश्चात्तले संरम्भोयमारब्ध: । प्रथमघट्टे ७५ कोटि रूप्यकाणां पद्धति: ५५ कोटि रूप्यकै; पूर्तीकृतमिति तन्त्रज्ञाने प्रबन्धकक्षेत्रे वाणिज्यरङ्गे च नूतना मातृका एषा पद्धतिरिति सी ई ओ  तथा हैदराबाद रामोजी फिल्म सिटी पूर्वसह निर्देशकेन के वेङ्कटरत्नेन स्पष्टीकृतम् ।। 
एच् वन् एन् वन् ज्वरस्य प्रतिरोधौषधम्। मण्डूकस्य चर्मोपरितलात् औषधः निर्मितः।
कोच्चि>एच् वन् एन् वन् ज्वरस्य मण्डूकस्य चर्मोपरिनतलात् औषधः निर्मितः। पश्चिमघट्ट गिरिक्षेत्राणां समतलभूमौ दृष्टेभ्यः हैट्रोफिलाक्स् बाहुविस्तारा इति विज्ञाननाम्ना विख्यातेभ्यः मण्डूकेभ्यः औषधनिर्माणं क्रियते। एच् वन् एन् वन् ज्वरस्स रोगाणून् संहर्तुं शक्ताः कोशाः बाहुविस्तारायाः चर्मोपरि उत्पादितेषु स्रवेषु सन्ति। तिरुवनन्तपुरम् राजीवगान्धी सेण्टर फोर बयोटटेक्नोलजी विज्ञानगणैः सह अमेरिकायाः एमरि वाक्सिन् केन्द्रेस्य वरिष्ठव्याख्या जोषी जेक्कब् च मिलित्वा गवेषणं कृत्वा तस्य फलम् अद्य प्रकाश्यमानायां प्रसिद्ध विज्ञानमासिक्याम् इम्यूणिट्याम प्रकाशयिष्यति।

Wednesday, April 19, 2017

भारतीया: बहु इच्छन्तः प्रवेशानुमतिपत्रम् ओस्ट्रेलिय देशेन अवरुद्धम्
मेल्बण्> ओस्ट्रेलियां गन्तुं भारतीयानां कृते बहुसाहायकं प्रवेशानुमतिपत्रं ओस्ट्रेलिया देशेन अवरुद्धम् । अल्पकालीनकर्माणां कृते विदेशिजनेभ्यः दीयमानः 457 प्रवेशानुमतिपत्राणि ओस्ट्रेलिया देश: अवरुद्धाणि | राष्ट्रस्य जनानां मतं स्वीकृत्य  एव एतत् कृतं इति ओस्ट्रेलियादेशस्य प्रथानमन्त्रिणा माल्कं टाण्बुल् महोदयेन उक्तम्। 95,000 विदेशिजना : अवरुद्धान् प्रवेशानुमतिपत्रान् उपयुज्य इदानीं कर्मं कुर्वन्ति । तेषु अधिकाः भारतीया: एवI
Episode 42 -Saraswati Vidyaniketan HS, Chengamanad, Ernakulam Kerala.
तुर्क्यां  हितनिरीक्षणं राष्ट्रपतेरनुकूलम्      
अङ्कारा> तुर्क्या:  भाविनिर्णीयमानं हितनिरीक्षणं  राष्ट्रपते:  तय्यिब् एरदोगस्य अनुकूलम् ।राष्ट्रपते: अधिकारपरिधिवर्धयति  हितनिरीक्षणे ९८.२% निर्वाचनगणनायां पूर्तीकृतायां ५१.३% अनुकूलनिर्वाचनं लक्षितम् । राष्ट्रस्य १६८१४० निर्वाचनस्थानेषु ५.५ कोटि: जना: हितनिरीक्षणाय स्वाभिप्रायं निर्वाचनद्वारा  सूचितवन्त: ।नूतनशासनघटनाया: आगमने अनुकूलप्रतिकूलहितनिरीक्षणात्मकप्रश्ना:  केवलम् आसन् निर्वाचनपत्रेषु। औद्योगिकफलम् अप्रख्यापितं चेदपि शासकवृन्दै: विजय: प्रख्यापित:। राष्ट्रं चरित्रपरं निर्णयं स्वीकृतवदिति एर्दोगने अवकाशवादे उन्नीते ,  अयं विजय: शासनमुल्लङ्घितुंये प्रयतितवन्त: तथा शत्रूणां च कृते प्रत्युत्तरमेवेति प्रधानमन्त्री बिनाली यिल्द्रिम् उक्तवान् । निर्वाचने  कृत्रिमत्वमारोप्य प्रधानप्रतिपक्षेण पुनरपि गणना आवश्यकीति  सूचितम् । सुस्थिरं विकसितं च राष्ट्रकरणंवाग्दानम् एरदोगेन जनानां कृते दत्तम् ।हितनिरीक्षणे अनुकूले २०२९ पर्यन्तम् एतेन राष्ट्रपतिपदे  अनुवर्तितुं शक्यते । प्रधानमन्त्री तथा परमोन्नतनीतिपीठस्थ न्यायाधिपा:  एतेषां नियमनं   सभामतिं विना साम्पत्तिकनयरेखावतारणं राष्ट्रे जाग्रतावस्थाप्रख्यापनं प्रतिस्वीकरणं  मन्त्रिमण्डलनिर्णयानाम् उल्लङ्घनं एतेषु राष्ट्रपते:  अधिकार: वर्धते  नूतनशासनघटनाभेदगत्या इति एरदोगस्य मतम् । संयुक्तकक्षिशासनं सुरक्षाप्रतिसन्धय: सैनिकलङ्घनानि च वारयितुं शासनघटना परिवर्त्य लेखनीया इति  एरदोगानुकूलिन:। अधिकाधिकारदानम् एकं केन्द्रीकृत्य इति भीत्या प्रतिकूलिन: च।

राष्ट्रपते: केन्द्रमन्त्रिणां च भाषणानि इत:परं हिन्दी भाषायाम्।
नवदिल्ली> राष्ट्रपते: केन्द्रमन्त्रिणाञ्च भाषणानि इत: परं केवलं हिन्दीभाषायां करणीयानि इति लोकसभाया: समित्या: निर्देश: राष्ट्रपतिना अङ्गीकृत: ।हिन्दीभाषमाणानां पठितुं शक्तानाञ्च एषा निबन्धना ।हिन्दीभाषाया: प्रयोगप्राचुर्याय एव समित्या: निर्देशोयम् । समित्या: इतरनिर्देशानां कृतेपि राष्ट्रपतेरङ्गीकार:  प्राप्त: । हिन्दीभाषितुं लेखितुं च समर्था: सर्वेपि मन्त्रिण: तेषां प्रस्तावना:  भाषणानि च हिन्द्यामेव  इत: परं दातव्या: । एयर् इन्डिया विमानचिटिकायामपि हिन्द्यां कार्याणि सूचनीयानि ।तेषु विमानेषु हिन्दी पत्रिका: मासिकी: च योजनीया: । आङ्गलेयघोषणा: अनुवर्त्य हिन्द्यामपि घोषणा:  इत्यादि कार्याण्येव राष्ट्रपतिना अङ्गीकृतानि । किन्तु पञ्चमी कक्ष्यात: हिन्दीपठनम् अनिवार्यम्, उद्योगस्थानां  निर्बन्धहिन्दीपरिज्ञानम्, हिन्दीप्रचाराय प्रत्येकतस्तिकानिर्माणम्, हिन्दीपरस्यानां कृते अधिकधनविनियोग:  इत्यादिनिर्देशान् नाङ्गीकृतवान् राष्ट्रपति: ।

सर्वाण्यपि भीकरकर्माणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका।
इस्लामाबादः - भीकरवादस्य सर्वाण्यपि रूपाणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका अवोचत्। पूर्वनिर्णयं विना ह्यः पाक्किस्थानं सन्दर्शितेन यु एस् देशीय सुरक्षा उपदेशकेन एच् आर् मक्मास्टरेण पाक्किस्थान सेना नेतृत्वेन सह चर्चां क्रियते स्म। पाक्किस्थानसन्दर्शितः ड्रंप् सर्वकारस्य प्रथमः समुन्नत कर्मकरः भवति मक्मास्टरः । काबूल सन्दर्शनानन्तरं सः इस्लामाबादम् आगतवान्।
ड्रंप् सर्वकारेण सह पाक्किस्थान स्य प्रथम उन्नततल आशयविनिमयमिदम्। काश्मीरेण सह सर्वाः समस्याः परिहर्तुं उभयकक्षिचर्चासु दृढविश्वासमस्तीति पाक्किस्थान प्रधानमन्त्रिणा नवास षेरीफेण व्यक्तीकृतम्। तदर्थं राष्ट्रपतेः ट्रंपस्य सन्नद्धतां प्रधानमन्त्रिः स्वागतम् अकरोत्।
 अमेरिका सुरक्षा उपदेशकेन सह पाक्-अफ्गान् विदग्धानां नयतन्त्रज्ञानां संघमपि आसीत्। अफ्घानिस्थानस्य ऐ एस् केन्द्रेषु यु एस् सेनायाः बृहत्तरं  अग्निगोलकाक्रमणानन्तरमस्ति मक्मास्टरस्य अफ्कान् पाक्क् सन्दर्शनम्।

Tuesday, April 18, 2017

केरळे विद्युत्प्रमाणं संवर्धितम्। 
अनन्तपुरी> केरळराज्ये विद्युदुपभोगस्य मूल्यप्रमाणं रगुलेटरि कम्मीषन् संस्थया संवर्धितम्। गार्हिकोपभोगाय वैद्युतेः मूल्यं दश पैसाभ्यः आरभ्य पञ्चाशत् पैसापर्यन्तं एकाङ्कं प्रति  [यूणिट् ] वर्धनं जातम्। उद्योगोपभोगाय त्रिंशत् पैसानां वर्धनमभवत्। किन्तु वाणिज्य-कार्षिकावश्यानां वर्धनं नास्ति। नूतनप्रमाणानि अद्य प्रवृत्तिपथमापद्यते।

संस्कृतविश्वविद्यालये सौरवैद्युतनिलयः उद्घाटितः। 
कालटी>  कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सौरवैद्युतनिलयस्य समुद्घाटनं नवदिल्ल्याम् आयोजिते समारोहे केन्द्रमन्त्रिणा प्रकाश् जावेद्कर् वर्येण निर्व्यूढम्। अन्येषां कृते पि आदर्शभूता पद्धतिरिति तेन प्रोक्तम्। केरलस्य शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य सान्निध्ये आसीदुद्घाटनम्। समारोहस्य तत्समयवीडियो सम्प्रेषणं सर्वकलाशालायाः कनकधारा सभागृहे प्रवृत्तम्।
       विश्वविद्यालयस्य शैक्षिकभवनसमुच्चयस्य (Academic Block) उपरि १२३० चतुरश्रमीटर् विस्तृतौ स्थापितात् अस्मात् निलयात् प्रतिदिनं ४००-५०० एककपरिमितं विद्युच्छक्तिम् उत्पादयितुमर्हति। विद्युत्कोशसंभरणप्रणालिं विना (Battery Storage) के एस् ई बि संस्थायाः संभरण वितरणश्रृङ्खलां प्रति (Grid) एव निलयः संयोजितः अस्ति। अनया पद्धत्या प्रतिमासम् एकलक्षरूप्यकाणां लाभः भविष्यति।
शुक्रग्रहस्यापि अपरः।


पृथिवीतः २१९ प्रकाशवर्षस्य दूरे शुक्रसमानमेकं ग्रहं गवेषकैः पर्यवेषितम्। वर्णन्यूनमेकं नक्षत्रं भ्रमणं कुर्वन्नस्ति एषलः अपरः। सूर्यस्य पञ्चसु एकं व्यासवन्तं केप्लर्-१६४९ नामधेयं नक्षत्रं एतत् भ्रमणं करोति। नवैः दिनैः एतत् ग्रहं एकवारं मातृनक्षत्रं भ्रमति इति गवेषकैः निरीक्षितम्।

सूर्यापेक्षया न्यूनप्रकाशवत् भवति केप्लर्-१६४९। नवीनं ग्रहं केप्लर-१६४९बी इति नामधेयं दत्तम्। पृथिवीसमानानां ग्रहाणां पर्यवेषणे अस्ति महदी श्रद्धा।किन्तु शुक्रसमानानां ग्रहाणां पर्यवेषणमपि प्राधान्यमर्हतीति गवेषकया इलीसा क्विन्टानया अवोचत्।


 मलप्पुरे यू डि एफ् दलस्य उज्वलविजयः।
मलप्पुरम् > केरले मलप्पुरं लोकसभामण्डले प्रवृत्ते उपनिर्वाचने इन्ड्यन् नेषणल् कोण्ग्रस् दलस्य नेतृत्वे विद्यमानस्य यू डि एफ् दलस्य मुस्लीं लीग् स्थानाशी पि के कुञ्ञालिक्कुट्टी उज्वलविजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षसंघस्य [एल् डि एफ्] एम् पि  फैसल् इत्यस्मात् त्रयोविंशत्यधिक एकसप्ततिसहस्रोत्तर एकलक्षं मतदानानि अधिकतया प्राप्तवान्। मलप्पुरं लोकसभामण्डले विद्यमानेषु सप्तसु नियमसभामण्डलेषु अपि यूडिएफ् दलस्य अग्रगामित्वं विद्यते।

आत्मघात्याक्रमणं - सिरियायां मरणानि १२६ अभवन्।
डमास्कस् > सिरियादेशे अलप्पोनगरे शनिवासरे दुरापन्ने आत्मघातिबोम्बाक्रमणे मरणसंख्या १२६ अभवत्। शताधिकाः जनाः व्रणिताः। मृतेषु ६८संख्याकाः बालकाः भवन्ति।
    विमतनियन्त्रितनगरस्थामलप्पुरे यू डि एफ् दलस्य उज्वलविजयः। न् जनान् सर्वकारनियन्त्रितप्रदेशं नीयमानः वाहनव्यूहः आक्रमणविधेयः अभवत्। स्फोटकवस्तुसम्बद्धं ट्रक् यानं स्थगितं वाहनव्यूहं प्रति घट्टनं कारितमासीत्। प्रदेशस्थं पेट्रोल् तैलकेन्द्रमपि अग्निबाधितम् इत्यतः एव मृत्युसंख्या वर्धिता।
    इरान् तुर्की खत्तर् इत्येतेषां माध्यस्थे  सरियासर्वकारः विमतैः सह कृतं समयमनुसृत्य आभ्यन्तरयुद्धकलुषितप्रदेशेभ्यः जनान् निष्कासयितुमारब्धम्।


 पाक्किस्थान् नागरिकाणां दृढनियन्त्रणम्। चिकित्सा वीसा अपि न दास्यतीति भारतम्।
नवदेहली>पाक्किस्थानेन मृत्युदण्डनाय निर्णीताय पूर्व भारत नाविक कमाण्डर कुलभूषण जादवस्य मोचनस्य भागत्वेन पाक्किस्थान नागरिकाणां कृते भारतेन वीसा नियन्त्रणम् अकारयत्। चिकित्सा वीसा अपि न दास्यतीति निर्णयम्।
भारतस्य पूर्व नाविकसेना कार्यकर्त्रा कुलभूषण जादवः चारप्रवृत्तिः अकरोत् तस्य अभिज्ञानानि सन्ति इति पाक्किस्थानेन उक्तम्। कार्यमिदं रेखाभिः सह ऐक्यराष्ट्रसभायां समर्पयितुम् पाक्किस्थानः श्रमम् आरभत।
तदानीं कुलभूषण जादवाय नियमसहायम् अवुवदनीयमिति भारतस्य आवश्यकतां पाक्किस्थानेन चतुर्दशवारमपि न स्वीचकार।

Monday, April 17, 2017

नेप्पाल् - चीना संयुक्तसैनिकाभ्यास: आरब्धःI
काठ्मण्डुः नेप्पाल् >भीकरवादस्य दूरीकरणार्थमेव चीनया सह अभ्यास: चेदपि मण्डलेषु चीनाया: सानिध्यं भारतस्य कृते क्वेशाय भवति । 'सागर्माता फ्रण्ड्षिप्प् 2017' इति नाम्ना अभ्यास: दशदिनात्मक: भवति । एवरस्ट् पर्वतस्य नेप्पाल् भाषायां नाम भवति सागर्माता इति । रविवासरादारभ्य एप्रील् पञ्चविंशति पर्यन्तं अभ्यासः प्रचलति । लोके इदानीं भीकरवादस्य प्रासारः इत्यतः तस्य निवारणार्थं राष्ट्रद्वयस्य संयुक्त परिश्रमस्य अङ्कत्वेन एव एष: अभ्यास: इति नेप्पाल्  देश: परामृशत्।
अभ्यासाय चीनासैनिका: एकवारात् पूर्वं नेप्पाल् आगत्य परिशीलनम् आरब्धवन्त: l भीकरवादस्य निवारणार्थं तथा दुर्खटना निवारणार्थं च सहयोगता भवति ।
सैन्यस्य विपूलीकरणमपि नेप्पाल् एतेन सह चिन्तयति । पूर्वं भारतेन तथा अमेरिक्कया सह च नेप्पाल् अभ्यासमकरोत् ।
 कुलभूषणस्य मृत्युदण्डनम्।  
द्वादशपाक्किस्थानपौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यनीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरोधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।                       


भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः- स्वमी आदित्यानन्दमहाराजः
भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः भवति इति स्वमी आदित्यानन्दमहाराजः उक्तवान् । तृश्माश्शिवपुरे चेम्मण्टायाम् प्रवृत्ते नाचिकेतसम्  इति बालानां शास्त्रशिबिरस्य उद्घाटने एव एवम् अवदत् ।  मातृभाषा इव परिपावना एव एषा इति मत्वा अग्रे गन्तव्यम् इति च उद्घुष्टवान्। विश्वसंस्कृतप्रतिष्ठानस्य शिक्षणप्रमुखः डा. ई एन्  ईश्वरः आमुखभाषणम् कृतवान् । डा. शङ्करनारायणः अध्यक्षः आसीत्। पि जयकुमार् स्वागतम् वन्दना जे कृतज्ञतां च उक्तवन्तौ। चिताः40 बालाः शिबिरे शास्त्राध्ययनं कुर्वन्ति। एप्रिल् 28 अस्य समापनम्।

एकादशे वयसि द्वादशकक्ष्यां विजित्य
  हैद्राबाद्> द्वादशकक्ष्यातः विजयं प्राप्य एकादशवयस्क: अगस्त्य जैस्वालः। हैदराबादस्य सेन्ट् मेरीस् जूणियर् कलाशालातः एव अस्य विजयः । प्रतिशतं त्रिषष्ठि अङ्काः तेन प्राप्ताः। तेलङ्काना राज्ये लघुवयसि +2 परीक्षायाम् उत्तीर्णतां प्राप्तवत्सु एषः एव लघुवयस्क:। भिषग्वरः भावितव्यः इति अस्य बालकस्य अभिलाषः।

अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनाः हताः।
कोलम्बो> श्रीलड़्कायाः आस्थाननगर्यां कोलम्बेयां त्रिशतोन्नतं अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनानां मरणम् अभवत्। अनेकाः क्षतबाधिताः च अभवन्। पार्श्ववर्तिनः १४५ गृहाः शिथिलाः अभवन्। कठोरं शब्दं श्रुत्वा धाविताः रक्षां प्रापुः। मरणसंख्या पुनरपि वर्धिष्यति इति अस्ति निगमनम्।
श्रीलड़्काराष्ट्रस्य परम्परागत नववत्सराघोषवेलायामस्ति दुरव्तमिदम्। वर्षेभ्यः मालिन्य क्षेपणेन पर्वतीभूयक्षेत्रे अग्निबाधया दुरन्तमिदं जातम्।आरक्षकाः, सेना , सामान्यजनाः च सेवातर्मसु प्रवर्तन्ते।

महाराष्ट्रायां सप्त विद्यार्थिन: अध्यापकश्च निमज्जने मृता: ।।       
मुम्बै> कर्णाटकस्वदेशिन: सप्त विद्यार्थिन: एक: अध्यापकश्च महाराष्ट्रायां निमज्जनेन मृता: । बलगामत: आगता: यन्त्रज्ञा: विद्यार्थिन: एव सिन्धुदुर्गमण्डले वैरि समुद्रतीरे निमज्य  मृतवन्त: ।मृतेषु तिस्र: विद्यार्थिन्यश्च अन्तर्भवन्ति । अपघातात् त्रीन् विद्यार्थीन् रक्षितवन्त: ।बलगामस्थात् मरात्ता यन्त्रकलाशालाया: ५० विद्यार्थिनां गण: अत्र विनोदयात्रार्थमागता: ।समुद्रमवतीर्य स्नानसमये एते शक्तासु वीचीषु बद्धा: अभवन् । विद्यार्थीन् प्रति अपघातसूचना: दत्ता: किन्तु ते तत् समुल्लड्घ्य  समुद्रमवातरन्निति आरक्षका: सूचितवन्त: । समुद्रे मीनग्राहका: धीवरा: त्रीन् रक्षितवन्त: । इतरेषां मृतदेहान् तीरं प्रापितवन्तश्च धीवरा: । रक्षां प्राप्ता: छात्रा: तु गुरुतरावस्थायां वर्तन्ते इति च आरक्षका: उक्तवन्त: ।

लोकपितामही दिवड्गता ।।
 रोम> लोके एव अधिकवयस्का स्त्री तथा लोकपितामहीति ख्याता एम्मा मोरानो ( ११७ )  दिवड्गता ।१० शतके जीवनं कृता एका व्यक्ति:  एम्मा शनिवासरे मृत्युवशं गता ।द्वयोरपि लोकमहायुद्धयो: साक्षिभूता सा अतिदैर्घ्यतरां  जीवनयात्रामेव पूर्तीकृतवती। त्रिषु राज्येषु जीवनकालं  यापितवती एम्मा इट्टलीदेशे अन्तिमकालमुषितवती।

Sunday, April 16, 2017

अमेरिक्कायाः बोम्बाक्रमणेन हताः ९४ भीकराः। 
काबूल्>अफ्गान्स्थाने अमेरिक्कया कृतेन बृहत्तमेन आणवेतरबोम्बाक्रमणेन चतुर्नवतिः ऐ एस् भीकराः हताः। हतेषु कतिपयाः केरलीयाः अपि अन्तर्भवन्तीति सूच्यते। 
     गुरुवासरे सायंतने आसीत् बोम्बानां माता इत्याख्यमाणेन जि बि यू ४३- बि उपयुज्य पाकिस्थानसीमायां नांगहार् जनपदस्थम् ऐ एस् शिबिरम् अमेरिक्कया आक्रमितम् । शक्तिमत्ते स्फोटने भीकराणां रहस्यकेन्द्राणि नाशितानि। किन्तु सैनिकानां सामान्यजनानां वा कामपि दुर्घटनां विना अफ्गानिस्थान् सर्वकारस्य सहयोगेन सम्पूर्णतया आसूत्रितम् आक्रमणमासीदिति नांगहार् प्रविश्यायाः राज्यपालेन इस्मयिल् षिन्वारिणा उक्तम्।

 साहसिकस्वीयचित्रग्रहणाभ्यन्तरे  अपघात: । युवानं रक्षितुमुद्युक्ता: चत्वार: मृतवन्त:
 कोलकत्ता> साहसिकस्वीयचित्रस्वीकाराय यून: श्रम: चतुर्णां दारुणमरणकारणमभवत्। पश्चिमवड्गस्य हौरायां गुरुवारे सायमेव एषा दारुणदुर्घटना प्रवृत्ता। रेल्यानेन यात्रामध्ये  अपघातितं तरकनाथमकलं युवानं रक्षितुं चत्वार: प्रयतितवन्त:  पश्चात्  दिवड्गताश्च। रेलयानस्य बहिर्द्वारि स्थित्वा स्वीयचित्रग्रहणं कुर्वन् तरकनाथ: स्खलितपाद: अध:  पतितवान् । तं ग्रहीतुम् उद्युक्ता: चत्वारोपि सुहृद: यानात् उत्प्लुता: किन्तु  समान्तररेलमार्गे पतिता:। तस्मिन्नेव क्षणे  विपरीतदिशया आगतं रेलयानं चतुर्णामपि शरीरोपरि आरुह्य गतम् । तरकनाथ: अतीवगुरुतरावस्थायाम्  आतुरालये  प्रवेशित:। सुमितकुमार:, सञ्जीवपोली, काजलसाह, चन्दनपोली  एते मृता: सुहृद:। सर्वेपि २५ -३० मध्ये प्राप्तवयस्का:। लिलौह--- बेलूरु रेलस्थानकाभ्यन्तरे एव अपघात: समभवत् । हौराप्रान्तस्थे तरकेश्वरमन्दिरे प्रार्थनां समाप्य प्रतिप्रस्थिता: एते पञ्च सुहृद: । एतै: यात्रितयानपेटिकायां  महान् सम्मर्द : आसीत् । तन्मध्ये एव द्वारे दोलनं कृत्वा स्वीयचित्रग्रहणाय तरकनाथस्य श्रम: इति  आरक्षका: उक्तवन्त:। त्रिचक्रिकाचालका: तथा एकस्यां  व्यवसायसंस्थायाम् कर्मकराश्च एते युवीन: । तसकनाथात् विशदांशान्  स्वीक्रियमाणा: सन्तीति  आरक्षका: कथितवन्त: ।।
देविदास देशपांडे
'भीम् आप्' जङ्गम-दूरवान्यां योजयते चेत् 10 रुप्यकाणि वित्तकोशे आगमिष्यन्ति।

नव दिल्ली>  आधार् अधिष्टित धनविनिमय संविधानमिति सुज्ञातः भीम् आप् सुविधायाः प्रचाराय सर्वकरेण नूतना योजना अवतारिता
भीम आप् सुविधायाः उपयोकताराः नूतनतया एकं 'भीम आप्' सुविधायाम् भागभाक् करोति चेत् तस्य प्रचोदकस्य वित्तलेखे पारितोषिकत्वेन दश(१०) रुप्यकाणि पूर्यते। एतादृशरूपेण अधिकान् योजयित्व बहुवारं दशरूप्यकाणि लब्धुम् सन्दर्भः अस्ति।
वणिजानामपि  अनुकूलता अस्ति। भीम् आप् उपयुज्य क्रियमाणाय प्रति विनिमयाय दशरुप्यकाणि प्रतिलप्स्यते।
समर्थकरदूरवाणी द्वारा 'बयाेमेट्रिक्' 'दत्तानि ' (DATA) उपयुज्य क्रियमाणः धनविनिमयः राष्ट्रस्य सम्पद् विधानस्य शक्तिप्रदायकः भविष्यति इति आनुकूल्यं प्रख्याप्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Saturday, April 15, 2017

श्रीनगरे मतदानं केवलं द्वे प्रतिशतम्।
श्रीनगरं - जम्मुकाश्मीरस्य श्रीनगरं लोकसभामण्डले सम्पन्ने उपनिर्वाचनम् अनुबन्ध्य ३८मतदानकेन्द्रेषु प्रवृत्तायां पुनर्मतदानप्रक्रियायां केवलं द्वे प्रतिशतं मतदानमेव संवृत्तम्। प्रस्तुतदिने बद्गाम् जनपदे विघटनवादिभिः हट्टतालं प्रख्यापितमासीत् इत्यतः अतीव सुरक्षासन्नााहेनैव पुनर्मतदानम् आयोजितम्।
     रविवासरे संवृत्ते उपनिर्वाचने अक्रमासक्तं जननिवहं प्रति सुरक्षासेनया कृते भुषुण्डिप्रयोगे अष्टौ जनाः हताः। अत एव पुनर्मतदानम् आयोजितम्। तस्मिन् दिने ७.१४ प्रतिशतम् आसीत् मतदानम्।

जादवाय आवेदनं समर्पितुं भारतम्। अपराधपत्रस्य प्रतिलिपिः अन्विच्छत्।
नवदेहली>भारतस्य चारत्वेन पाक्किस्थानेन गृहीत्वा मृत्युदण्डनाय निर्णीताय कुलभूषण जादवाय दीयमान दण्डनं न्यूनीकर्तुं नूतनयुक्तिसमर्थनं पत्रं  समर्पितुं भारतं निर्णयं कुर्वदस्ति। पाक् विदेशकार्य निर्देशकेन डेह्मिना जान्जुवेन सह भारत स्थानपतिना गौतं बंबावालया कृतायां संगोष्ठ्याम् जातः अयं निर्णयः । तदर्थं जादवस्य अपराधपत्रस्य प्रतिलिपिः भारतेन वाञ्छिता। कुलभूषण जादवं मेलितुं भारतस्य नयतन्त्र कार्यकतॄणां कृते अनुमतिः दातव्या इति गौतं बंबावाला अवदत्। त्रयोदशवारं भारतेन एतदेव आवश्यं निवेदितमासीत्। किन्तु सर्वदा पाक्किस्थानेन निराकृतम्। चारप्रवर्तने गृहीतं जनं मिलितुं अनुमतिः न ददातीति पाक्किस्थानेन व्यक्तीकृतम्। किन्तु अन्ताराष्ट्रिय नियमानुसारं तदर्थं अवकाशः अस्तीति गौतं बंबावालया उक्तम्।

 पोड़्याड़तः षट् लक्षजनान् निष्कासयितुं किं जोड़् उन्। विश्वं चिन्तायाम्।
सोल्>उत्तरकोरियायाः आस्थानात् पोड़्याड़तः षट् लक्षजनान् संवाह्य अन्यत्र नेतुं  एकाधिपतिना किं जोड़् उन् आज्ञापितम्। लोकराष्ट्रानि चिन्ताकुलानि। जनान् किमर्थं निष्कासयति इत्येतस्मिन् व्यक्तता नास्ति। षष्टाय आणवायुधपरीक्षणाय सज्जं भवति  उत्तरकोरिया राज्यम्। तदेव जनानां निष्कासनस्य हेतुः अस्तीति ऊहकल्पनाः प्रचरन्ति। उत्तरकोरियां प्रति अमेरिका प्रतिषेधं न्यवेदयत्। अतः किं जोड़् उन् युद्धाय सुसज्जन्नस्तीति प्रतिवेदनानि सन्ति।

नयरेखा: अड्गीकृता:  साम्पत्तिकनयप्रख्यापनसम्मेलनं समाप्तम् ।।।          
 नवदिल्ली >१८ नयरेखा: अड्गीकृत्य  लोकसभायां साम्पत्तिक-नयप्रख्यापन-सम्मेलनस्य द्वितीय,घट्ट: परिसमाप्त: । करपरिष्कारे चरित्रे एव अतिबृहत्  इत्यड्गीकृता  भारवाहकसेवननिकुति: ( जी एस् टी)  तत्सम्बद्धा: ४ नयरेखाश्च एषु  अन्तर्भवन्ति । अहोरात्रं प्रवर्तनं कृत्वैव जी एस् टी नयरेखा: लोकसभया अड्गीकृता:।


पार्श्ववत्कृतानां कृतेप्रवर्तमानस्य आयोगस्य संविधानपदवी 
नवदिल्ली >पार्श्ववत्कृतानां कृते प्रवर्तमानसमित्या: (कमीशन्) नयरेखाड्गीकाराय संविधानपदवी दत्ता इति सर्वकाराणामभिमानार्ह:। एतदर्थं हुकुमदेव: उमाभारती आदय: ओ बी सी  अड्गत्वेन राजमाना: नेतार: प्रधानमन्त्रिणं नरेन्द्रमोदिनं सन्दर्श्य कृतज्ञतां सूचितवन्त:। यन्त्रवाहननियमभेदगति:, यन्त्रागारनियमभेदगति: आदिनयरेखाश्च   याथार्थ्या: अभवन् ।सर्वकारसम्बद्धा: सम्पूर्णसाम्पत्तिकप्रवर्तनक्रमा:अपि आगामिसाम्पत्तिकवर्षारम्भात्पूर्वमेव मार्च् ३१ आभ्यन्तरे पूर्तीकर्तुं च शक्ता:। विकसनपद्धतीनां चालनाय विहितं धनं पूर्णंतया विनिमातुं  मन्त्रालयै: शक्यते । अस्मिन् वर्षे  साम्पत्तिकनयरेखापि पूर्वमेव अवतारिता । रेल् बजट् सामान्यबजट् च योजयित्वा अवतारिता । कार्यक्रमाणाम् पूर्तीकरणाय उभेपि सभे अधिकसमयं प्रवर्तिते। प्रधानमन्त्रिण: धनमन्त्रिण: च नेतृत्वमेव अभिमानस्यैतस्य पृष्ठत: इति सभाकार्यमन्त्री अनन्तकुमार: उक्तवान् । सभे राष्ट्रपति: सम्बोधितवान्। २४ नयरेखा: लोकसभायाम् अवतारिता: तासु २३ अड्गीकृताश्च । राज्यसभायां तथा १४ च । एयर् इन्डिया कर्मकरं शिवसेना एम् पी मर्दितवानिति घटना सभायां कोलाहलाय अभवत् । विमानशाला: एम् पीं रोधं कल्पितवत्य: इति च चर्चा अभवत्  ।व्योमयानमन्त्रालयाय क्षमापणं विलिख्य प्रश्न: परिहृत: । इलक्ट्रोणिक् निर्वाचनयन्त्रं प्रति आरोपणं च प्रतिपक्षेण सभयो: आवर्तितम् ।केरलस्य सी पी एम् अक्रमश्च चर्चाविषय: अभवत् ।

Friday, April 14, 2017

पञ्चवत्सरपद्धतेः अन्त्यकालः। नूतनायोजना त्रिवत्सरपद्धतिः।
नव दिल्ली > भारतस्य प्रप्रथमेन प्रधानमन्तिणा जवहर्लाल् महोदयेन आयोजिता आसीत्  पञ्चवत्सरपद्धतिः। आसूत्रणायोगस्य स्थाने नीति आयोगः योजनायाः संयोजनं करिष्यते। द्वादशतमस्य पञ्चवत्सरपद्धतेः अन्तिमं दिनं मार्च् मासे अवसितम्। एप्रिल्मासस्य त्रयोविंशति दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये नीति-आयोगास्य शासनोपवेशनं भविष्यति।

 परमाणुरहित-विस्फोटकः पातितः
अमेरीकीय सैन्यबलेन प्रोक्तं यत् अफगानिस्ताने इस्लामिक्-स्टेट् इत्यातंकिगुल्मस्य गह्वरस्थात्रेषु प्रथमवारं परमाणुरहित-विस्फोटकः पातितः, विस्फोटोsयं बृहत्तमम् अवर्तत। विस्फोटकस्य नाम
जीबीयू-43 इति विद्यते, विस्फोटस्यास्य प्रसिद्धिः  ''मदर ऑफ़ ऑल बॉम्ब्स'' इति नाम्ना वर्तते।
      एकेन अमरीकीयेन पेन्टागनस्थेन रक्षा मंत्रालयेन प्रतिपाद्यते यत् व्योमयानेन अफ़ग़ानिस्तानस्य नंगरहारप्रांते विस्फोटक: प्रपातित:। प्रकरणे अस्मिन् पेंटागनेन प्रोक्तं यत् विस्फोटकस्य लक्ष्यम् इस्लामिक्-स्टेट्-गुल्मस्य गोप्य स्थलान्यासन् ।

अष्ट भारतीयाः समुद्रतस्करेभ्यः मोचिताः।
सोमालिया> सोमालियादेशस्थसमुद्रलुण्डाकैः सप्ताहात्पूर्वम् अपहृताः भारतीयाः अष्ट महानौकाकर्मचारिणः मोचिताः। सोमालियायां होबियो नामकनगरसमीपस्थात् ग्रामादेव भारतसैन्यैः एते मोचिताः। एते सर्वे क्षुत्पिपासादिभिः परिक्षीणिताः आसन्। चत्वारः लुण्ठकाः सैन्यैःबन्धिताः।

कलाभवनं मणेः मरणम् - सि बि ऐ संस्थया अन्वेष्टव्यम्।
कोच्ची>निर्यातस्य सुप्रसिद्धकैरलीचलनचित्रनटस्य कलाभवन् मणिनामकस्य अस्वाभाविकमरणमधिकृत्य सि बि ऐ संस्थया अन्वेष्टव्यमिति उच्चन्यायालयेन आदिष्टम्। मासैकाभ्यन्तरे अन्वेषणस्य उत्तरदायित्वं स्वीकर्तव्यम्।
    मणेः पत्न्या निम्म्या तथा तस्य सोदरेण आर् एल् वि रामकृष्णेन च समर्पितां याचिकामाधारीकृत्य एव नीतिपीठस्य आदेशः। कैरल्याः अनुगृहीतकलाकारस्य मरणेन तस्य बान्धवानां सामान्यजनानाम् आराधकानां च मनसि  सञ्जाता दुरूहता दूरीकर्तव्या इति न्यायालयेन निरीक्षितम्।

Thursday, April 13, 2017

जि एस् टि- ७०% उत्पन्नानां मूल्यम् न्यूनीभवति|
नवदेहली > वस्तूनां सार्वजनिकरूपेण सेवनकरः भविष्यति इत्यनेन प्रतिशतं सप्तति (७०%) वस्तूनां सेवनकरेषु न्यूनता भविष्यति। फेनकं, दन्तफेनकं इत्यादीनां नित्योपयोगवस्तूनां मूल्ये प्रतिशतं अष्टादशतः अष्टाविंशतिपर्यन्तं न्यूनता भविष्यति -(१८% -२८%)। प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टाविंशतिः इति चत्वारः श्रेणिषु एव करः निर्णीतम् अस्ति। जुलाय् मासादारभ्य नूतनं मूल्यप्रकारं  प्रबलं भविष्यति।

कुलभूषणस्य वधदण्डनम्।
द्वादश  पाकिस्थान पौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यवीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरेधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।

Wednesday, April 12, 2017

अन्तश्चक्षुषा विजयं प्राप।
पालक्काट् (केरळम्)> चतुस्त्रिंशत् वयस्कः प्रशान्तः इदानीम् अध्यापकपदे नियुक्तः । आलत्तूल् बालिका उच्चविद्यालये पोलिट्टिक्कल् सयन्स् विषयस्य अध्यापकः एवायम्। स्वस्य दृढनिश्चचयेन एव एतादृशरूपेण विजयपदप्राप्तिः। अष्णा काणः इत्यनेन अन्धानां विद्यालये अध्ययनं कृतवान् । अनन्तरं कलाशालायां पोलिट्टिकल् सयन्स् विषये स्नातक स्नातकोत्तर बिरुदं सम्पादितवान् । ध्वनि मुद्रिकायां अध्यापकानां कक्षा शब्दलेखनं कृत्वा पुनः वारं वारं श्रुत्वा आसीत् तस्य पठनम्। अनन्तरं शिक्षाशास्त्रे अपि बिरुदं सम्पादितवान् । सङ्गणकयन्त्रम् आन्ट्रोय्ड् दूरवाणी च उपयोक्तुमपि एषः समर्थः। उच्चविद्यालयस्य कृते आयोजिते अध्यापकपरीक्षायां प्रथमस्थानं प्राप्रवान् तथा HSS सीनियर् विभागे अपि एषः प्रथम स्थानं प्राप्तवान्। दृढनिश्चयेन शक्यते विजयः इत्यस्य निदशनमेव भवति अस्य प्रयत्नः ।



Episode 41- Sanskrit News
Nayantara T Anilkumar, Std.9, St: Ignatius V&HSS, Kanjiramattom, Ernakulam, Kerala.

Tuesday, April 11, 2017

वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुं न शक्यते- निर्वाचनायोगः।
नवदेहली> तन्त्राधिगम वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुम् अवसरः नास्तीति निर्वाचनायोगः। यन्त्र निर्मातृभिरपि तेषु कृत्रिमत्वं कर्तुम् न शक्यते इति आयोगेन उद्घोषितम्। २००६ संवत्सरे निर्मितेषु यन्त्रेषु तथा तदनन्तरं निर्मितेषु यन्त्रेषु च कृत्रिमत्वं कर्तुम् न शक्यते। यतः तेषु नूतन अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन् । निर्वाचकायोगस्य यन्त्राणि स्वतन्तन्त्रतया प्रवर्तते।एतेषां प्रवर्तनाय अन्तर्जालस्य आवश्यकता नास्ति। अतः हाक्किग् कर्तुम् अवसरः नास्ति।२००६ आरभ्य विभिन्नेषु राज्येषु वोट्टिग् यन्त्राणां निर्माणं भवन्ति। इलक्टेरोणिक् कोर्परेषन् आफ् इण्डिया तथा भारत इलक्टेरोणिक् लिमिटट् च यन्त्राणां निर्माणं कुरुतः। प्रत्येके क्षेत्रे के के निर्वाचने मत्सरं कुर्वन्तीति निर्मातारः न जानन्ति। अतः तत्रापि कृत्रिमत्वं कर्तुम् न शक्यते।

चयनवेलायां प्रदत्तानि वाग्दत्तानि निरर्थकानि जातानि-मुख्यन्यायाधिपः।
नवदेहली> दलनेतारः चयनवेलायां प्रदत्तानि वा ग्दत्तानि निरर्थकानि तथा प्रकटनपत्राणि सामान्यानि जातानि इति मुख्यन्यायाधिपः जे एस् खेहारः। चयनसमस्यानामधिकृत्य आयोजितायां संगोष्ठ्यां भाषयन्नासीत् सः। संगोष्ठ्यां राष्ट्रपतः प्रणाब मुखर्जी महोदयः अपि सन्निहितः आसीत्। २०१४ तमस्य चयने दलनेतॄणां वाग्दत्तेषु पार्श्ववत्कृतानाम् आवश्यकताः न कार्यान्विताः इति सः अयोजयत्।


केरळराज्ये मतृभाषा शासनभाषा भविष्यति। 
अनन्तपुरी > मेय् मासस्य प्रथमदिनादारभ्य मलयाळभाषा केरळराज्यस्य शासनभाषा भविष्यति। इयमधिकृत्य मुख्यमन्त्री पिणरायि विजयः विज्ञापितवान्। सचिवालयेन सह सर्वकारस्य अर्धसर्वकार - सार्वजनीन- स्वयंशासन-सहकारी संस्थासु च मलयाळम् औद्योगिकीभाषा भविष्यति । अस्मासु संस्थासु क्रियमाणे विज्ञप्तिपत्राणि, लेखाः च मातृभाषायां भवतु इति मुख्यमन्त्रिणा प्रोक्तम्।

आधारसंख्‍याप्रणालीतन्त्रं सुरक्षितं च वर्तते - प्रशासनम्
 नवदिल्ली> प्रशासनेन प्रतिपादितं यत् आधारसंख्‍याप्रणालीतन्त्रं  सर्वथापुष्‍टं सुरक्षितं च वर्तते, अनेन सम्बद्धविवरणान्यपि पूर्णतया संरक्षितानि सन्ति। राज्‍यसभायाम् आधारसंख्‍याविषये संक्षिप्‍तचर्चायाः प्रत्युत्तरे सूचनाप्रौद्योगिकी अथ च विधिमंत्रिणा रविशंकरप्रसादेनोक्तं यत् आधारपत्रसम्बद्धविधौ बायोमीट्रिक इति शरीरस्य रचनाधारित-विवरणस्य निजतां संरक्षितुं सुदृढप्रावधानानि विद्यन्ते, सममेव उक्तं यत्  आधारपत्रस्य विवरणानां यदि दुरूपयोगः  भविष्यति तदा विध्यनुसारि दोषिभ्यः वर्षत्रयात्मकं कारदण्डं भवितुमहर्ति

कण्णूरु विमानपत्तनम् - धावनरथ्या (रण् वे) सिद्धा - इत:परम् अलड्कारा:।।
कण्णूरु> विशालताया: आधुनिकसौकर्याणाञ्च कार्ये आराष्ट्रे एव प्रथमस्थानीयस्य कण्णूरु विमानपत्तनस्य निर्माणप्रवृत्ति: अन्तिमघट्टे । नवमविभागस्थं ( काटगरी ९) विमानपत्तनमेव कण्णूरे सिद्धं जायमानमस्ति।
३०५० मीटर् मिताया: धावनरथ्याया: तथा विमानपत्तनस्य सक्रियभागस्य निर्माणप्रवृत्ति: च  ९१%पूर्तीकृता। टेर्मिनल् भवनस्य तथा  बाह्यभागस्यापि निर्माणं ८२% पूर्तीकृतम् शिष्टा: निर्माणप्रवृत्ती: मई ३१आभ्यन्तरे एव पूर्तीकरिष्यन्ति ।सेप्टम्बर्मासे  श्रावणोत्सववेलायम् एव  विमानयात्रा आरम्भणीया इति लक्ष्येन  निर्माणप्रक्रिया: त्वरितगत्या अग्रे गम्यमाना: सन्ति।

मार्गमध्ये सहसा अगाधगर्तं प्रादुर्भवम्।
चेन्नै>अण्णाशालै मार्गे अप्रतीक्षितगर्तं प्रादुर्भवम् । धावत् एकं सर्वकारीयलोकयानं कार् यानञ्च अकस्मात् गर्ते पतितम् । मार्गमध्ये एव अकस्मात् गर्तप्रादुर्भाव: ।समानदिशि  गम्यमानवाहनानि एव गर्ते पतितानि ।लोकयानयात्रिका:  ३५ जना:नि:सारक्षतै: अद्भुतरीत्या रक्षां प्राप्ता:।
Cartoon- Devidas Desh Pandey

Monday, April 10, 2017

प्रोफ. एम् अच्युतः दिवंगतः।
कोच्ची> केरळे नवीननिरूपणसाहित्यस्य शक्तः प्रमुखश्च वक्ता प्रोफ. एम् अच्युतः [८७] दिवंगतः। ज्वरबाधया सः आतुरालयं प्रविष्टः आसीत्। रविवासरे अपराह्ने त्रिवादने अन्त्यमभवत्।
      कैरल्याः निरूपण - विमर्शसाहित्य मण्डले नवपथं प्रकाशयन् तत्र अनिषेध्यं स्थानं प्राप्तः अध्यापकश्रेष्ठ आसीत् प्रोफ. एम् अच्युतः। पाश्चात्य साहित्यविमर्शे अगाघपण्डितः सः ग्रीक् साहित्यादारभ्य आधुनिकमार्क्सियन् साहित्यपर्यन्तं निरूपणशैल्या प्रपठ्य अगाधं ज्ञानमार्जितवान्। प्रथमज्ञानपीठपुरस्कारजेतुः जि शङ्करक्कुरुप्प् वर्यस्य जामाता सः  आख्यायिकासाहित्ये [नोवल्] अतीवतत्परः आसीत्।
     पाश्चात्यसाहित्यदर्शनं ,नोवल् प्रश्नङ्ङलुं पठनङ्ङलुं, कवितयुं कालवुं , समन्वयं , चेरुकथा इन्नले इन्न् इत्यादयः साहित्यविमर्श पठनमण्डलेषु प्रचुरप्रचारमाप्ताः ग्रन्थतल्लजाः सन्ति।

मलाला ऐक्यराष्ट्रसभायाः शान्तिदूती।
इस्लामबाद् > चतुर्दशाधिक द्विसहस्रतमसंवत्सरे विश्वशान्त्यर्थं नोबेल् पुरस्कारेेण समादृता मलाला यूसफ् सायी नामिका पाकिस्थानीयबालिका ऐक्यराष्ट्रसभायाः शान्तिदूतिकारूपेण नियुक्ता। सभायाः सचिवाध्यक्षेण अन्टोणियो गुट्टरस् वर्येण प्रख्यापितो यं वृत्तान्तः। ऐक्यराष्ट्रसभायाः चरिते न्यूनतमवयस्का शान्तिदूती भवति मलाला।
    आविश्वं बालिकानां शैक्षिकप्रोत्साहनाय प्रयत्नं कुर्वन्ती मलाला तालिबानस्य वधोद्यमात् रक्षां प्राप्य इदानीं  ब्रिट्टन् राष्ट्रम्  अधिवसति।

 अमेरिकायाः उन्नतस्थानयोः द्वौ भारतवंशजौ।
वाषिङ्टण् > अमेरिका राष्ट्रस्य अत्युच्च स्थानयोः द्वौ भारतीयौ चितौ। राष्ट्रपतिना डोणाल्ड् ट्रम्पेन एतदर्थं निदेशः दत्तः। इन्फर्मेशन् आन्ट् रगुलेट्टरी अफयेर्स् कार्यश्य निदेशकत्वेन  नियमिरावुः तथा इन्टलक्ट्वल् एन्फोर्स्मेन्टस्य संयोजक-रूपेण विशाल् अमीन् च ट्रम्पेन चितौ। एतयो: नियुक्ति:  सेनट् संविधानेन अङ्गीकरणीया।

जोर्ज्  डब्लियू बुषस्य शासनकाले वैट्हौस्मध्ये उन्नत स्थानयोः विराजमानौ आस्ताम् एतौ। अमीनः इदानीं जनप्रतिनिधिसभायां नियमआयोगस्य अध्यक्षः भवति। नियोमि रावु: जोर्ज् मेसण् विश्वविद्यालये वरिष्ठाध्यापकः च भवति।

Sunday, April 9, 2017

सिरिया राष्ट्रं प्रति मिसैल् आक्रमणम् यु एस्- रष्या बन्धः शिथिलः। विश्वम् आशड्कायाम्।
वाषिड्टण्> युएस् रषिया बन्धः पुनः शिथिलः जातः। षट् संवत्सरेषु प्रथमवारं युएस् सिरियायां मिसैल् आक्रमणम् अकरोत्। युएस् राष्ट्पतेः डोणाल्ट् ट्रंपस्य निदेशानुसारं सिरियायां षयारत् व्योमसेनाक्षेत्रे आसीत् आक्रमणम्। विश्वं सम्पूर्णं स्वेन सहैव स्थातव्यमित्यपि ट्रंपेन निवेदितम्। आक्रमणं एनं अरेब्यन् राष्ट्रः स्वागतमकरोत्।
 सिरियायां गत षटसंवत्सरेषु प्रचलिते आभ्यन्तर कलापे चतुर्लक्षोपरि जनाः हताः इति गण्यते। यु एस् नेतृत्वेन सख्यसेना २०१४ आरभ्य सिरियायां ऐ एस् केन्द्रेषु अग्निगोलकाक्रमणं करोति।

 वयनाट् गिरौ केरळ सर्वकारस्य बस् यानम् आपति पतितम्। यात्रिका: भाग्यात् रक्षिताः
कल्पट्टा(केरळम् )> वयनाट् पर्वतमार्गे  अनियन्तृकात्  बस् यानात्  यात्रिका:  भाग्यात् रक्षिताः। तोटुपुषत: सुल्तान्बतेरिं प्रतिगतवत् बस् यानं नवमे पर्वतमार्गे भित्तौ संघट्टनं कृत्वा इयं घटना जाता। शनिवासरे प्रातः एक वादने विपत्तिरियं संजाता। बस् यानस्य कश्चन पार्श्र्व: पूर्णरूपेण सुरक्षाभित्तेः बहिरभवत्। अर्ध भागादाधिक: पार्श्र्वः गर्तस्य भागे आसीत्। तथापि यानं न पातितं इत्यतः अनेकेषां प्राणाः एव रक्षिता:। चालक स्य पार्श्र्वे विद्यमानेन द्वारेण एव यात्रिकाः बहिरानीता: चालक: निद्रायां पतितः इत्येतत् आपत्कारणमिति चिन्त्यते।

Saturday, April 8, 2017

विश्वे धूमपानमरणं वर्घितम्।
पारीस्> धूमपत्रोत्पन्नोपयोगिनां संख्या बहुषु राष्ट्रेषु १९९० आरभ्य न्यूनीभूयते तथापि धूमपानेन मृत्युवशमुपगतानां संख्या वर्घितेति गवेषकाः। धूमपत्रोत्पन्न निर्माणसंस्थाः नूतनविपणीः अन्विष्यमाणाः सन्ति। तादृशे सन्दर्भे इयं दुरवस्था वर्धिष्यतेति दलान्सेट् नामकेन समाचारपत्रेण प्रसिद्धीकृते शोधप्रबन्धे स्पष्टीक्रियते।
       विश्वे संभूयमानेषु दशसु मरणेषु एकं धूमपानेनैव सम्भवति। अस्य प्रतिशतं पञ्चाशत् परिमितं चीना भारत यू एस् रष्या राष्ट्रेषु वर्तते। कानिचन राष्ट्राणि अधिककरैः अवबोधवत्करणादिप्रवर्तनैश्च धूमपानोपयोगे गण्या न्यूनता कारिता । ब्रसील् राष्ट्रेण अस्मिन् विषये अधिकलाभः प्राप्तः। तत्र धूमपानिनां पुरुषाणां संख्या पञ्चविंशतिसंवत्सरेभ्यः प्रतिशतं २९ परिमितात् प्रतिशतं १२परिमितमित् न्यूनीकृतम्।
भारवाहनान्दोलनं निराकृतम्। 
कोष़िक्कोट् >दक्षिणभारते भारवाहनस्वामिभिः दशदिनानि यावत् कृतं कर्मविरामान्दोलनं निराकृतम्। योगक्षेम नियन्त्रण-विकसन संस्थायाः [Insurance Regulatory & Development Authority] अधिकृतैः सह भारवाहनस्वामिसंघटनानां प्रतिनिधिभिः कृतां चर्चामनुसृत्यैव अयं निर्णयः।  निगमस्य अधिकमूल्यवर्धनं प्रतिशतं ५० इत्यस्मात् प्रतिशतं २७ इति न्यूनीकरिष्यतीति सम्मतिः लब्धा।
६४ तम राष्ट्रिय चलनचित्र पुरस्काराः प्रख्यापिताः
नवदेहली>मिन्नामिनुड् इति मलयालचलनचित्रस्य अभिनयाय सुरभी उत्तम अभिनेत्र्याः पुरस्कारम् प्राप। रुस्तम् इति चलनचित्रस्य अभिनयाय अक्षय् कुमारः उत्तम नटस्य पुरस्कारं प्राप। मुन्तिरिवल्लिकल् तलिर्कुम्बोल्,जनता गारेज्,पुलिमुरुकन् इत्यादि चलनचित्राणाम् अभिनयाय मोहन्लालः विधिकर्तॄणां विशिष्टं परामृष्टं प्राप। महेषिण्टे प्रतिकारं उत्तम चलनचित्रत्वेन चयितम्।
उत्तम शब्दालंकारः - जयदेवन् चक्काडत्त्(काड् पूक्कुन्न नेरम्)
उत्तम पटकथा- श्यां पुष्करः(महेषिण्टे प्रतिकारं)
उत्तम ताडननिर्देशः- पीट्टर गेयिन्(पुलिमुरुकन्)
उत्तम बालकेगृहस्य नटःआदिष् प्रवीणः (कुञ्चुदैवम्)
अन्याः राष्ट्रीय पुरस्काराः।
उत्तम चलनचित्रम्- कासव्(मराठी)
उत्तम निर्देशकः-राजेष् मपुस्तर्(चित्रं वेण्डिलेट्टर्)
जनप्रीति चलनचित्रम्- शतमानं भवति(तेलुग्)
उत्तम सह अभिनेत्री-सैरा वासिम् (दंगल्- हिन्दी)
उत्तम सह नटः- मनोज् जोषि।
विधिकतॄणां विशिष्ट पुरस्कारं - आदिल् हुसैन्(मुक्ति भवन्)

Friday, April 7, 2017

पादकन्दुकश्रेणीकरणे भारतस्य उत्कृष्टता
नवदिल्ली > फिफायाः श्रेणीकरणे भारतीयं पादकन्दुकदलं १०१तमम् इति  उत्कृष्टस्थानं प्राप्तम्। गतमासस्य श्रेणीकरणे १३२तमं स्थानमासीत् भारतस्य।
    मार्च् २२तमे दिनाङ्के कम्बोडिया देशं २-३ इति लक्ष्यकन्दुकस्थितौ २८ तमे दिनाङ्के म्यान्मर् राष्ट्रं एकपक्षीयेन लक्ष्यकन्दुकेन च पराजित्य एव इदं स्थानं लब्धम्। अनेन एष्याभूखण्डे ११तमं स्थानं च भारतेन प्राप्तम्।
उत्तरप्रदेशात् वृकसंवर्धिता मौग्ली इव,वानरैस्सहोषितां बालिकाम् अमोचयत् ।।
बराय्च् > उत्तरप्रदेशे वृकसंवर्धिता मौग्ली इति बालिका इव, वानरैस्सहोषितां अष्टवर्षीयां बालिकाममोचयन् आरक्षका:। सः कल्पितकथापात्रं किंतु उत्तरप्रदेशे यथार्थरूपा एषा बालिका उपलब्धाधुना। कट्टार्नियगट्टवन्यजीविसड्केतादेव एतां बालिकाम् अपश्यन्। वन्यजीविसड्केते प्रवृत्ते आरक्षकाणां साधारणजाग्रदन्वेषणे एव वानरैस्सह बालिका दृष्टा। नवभारत टैंस्ना एव वार्ता  आवेदिता। आरक्षकसड्घेन आयोजितात् रक्षाप्रवर्तनात् तेषां पुरत: एव बालिका पलायनमकरोत्। तत: अनुवर्तिते अन्वेषणे  बालिका प्रतिप्राप्ता। समीपस्थे सर्वकारीयातुरालये प्रवेशिता च।


भरते अष्टराज्याणि अनावृष्ट्या क्लिष्टानि - २४००० कोट्या: धनसाहाय्यम्।।
अनन्तपुरी >वृष्टिमानके  गण्यन्यूनतयाअष्टराज्यानि अनावृष्ट्या क्लिष्टाः प्रदेशाः इत्यादेशः केन्द्रसर्वकारैः प्रख्यापितः। अष्टानां राज्यानां कृते २४००० कोटि रूप्यकाणि धनसाहाय्यं मासद्वयाभ्यन्तरे  एव दीयते। विहितधनात् ६५% पानजलपद्धत्यै  विनियोक्तव्यमिति च सर्वकारै: निर्देशित: । गतवर्षे केरलसर्वकारै: १४ मण्डलान्यपि अनावृष्ट्या शुष्कानि इति  प्रख्यापितानि । गत १० वर्षाभ्यन्तरे परं न्यूनमानक: वर्षाकालः एव अस्मिन् वर्षे अतीत:। वर्षमानकन्यूनतायां कृत्रिमवर्षं पातयितुं पद्धती: स्वीकरणीया: भवन्तीति गतनियमसभासम्मेलने सर्वकारै: निर्दिष्टमासीत्। किन्तु कालावस्थाविभागः एतद्विरुध्य स्थित:। वर्षन्यूनतायाम् उष्णस्य क्रमातीतवर्धनं लक्षितम्। राज्ये बहुत्र रूक्षं शुद्धजलदौर्लभ्यं च अनुभूयते।
भारतम् ऐक्यराष्ट्रसभायां स्थिराड्गत्वं प्राप्स्यति इति सुषमा।
नवदेहली > ऐक्यराष्ट्रसभाया सुरक्षा विभागे भारतं स्थिराड्गत्वं प्राप्स्यति इति विदेशकार्य सचिवा सुषमा स्वराज महोदया अवदत्। स्थिराड्गानां सर्वाः अपि सुविधाः भारतस्य अपि लप्स्यते इति ताः आत्मविश्वासं प्राकटयत्। यु एन् स्थिराड्गत्वं लब्धुं भारतं सक्षममिति प्रश्नोत्तरवेलायां सुषमया व्यक्तीकृतम्। वर्तमानेषु पञ्च स्थिराड्गेषु यु एस्,इड्गलाण्ड्,फ्रान्स्,रषिया च भारतस्य अनुकूलाः सन्ति। चैनया परस्यरूपेण प्रतिकूलत्वं न प्रकटितम्। सुषमा अवदत्।


वस्तुसेवनकरपत्रं अङ्गीकृतम्
नवदिल्लि>वस्तुसेवनकरपत्रं राज्य सभया अपि अंड्गीकृतम् ।
पूर्वं लोकसभया अङ्गीकृतम् इदं पत्रं परिवर्तनं विना राज्यसभया अपि अङ्गीकृतम् ।
गतमासे लोकसभया अङ्गीकृता: वस्तु सेवनसंबन्धाः सुप्रधाननियमा: गुरुवासरे राज्यसभया अङ्गीकृताः।
सर्वस्मिन् राज्ये एक: एव करः इति केन्द्रनियम: एतेन भविष्यति इत्यतः एषः श्रमः सुप्रधान : एव ।

Thursday, April 6, 2017

 एकलक्षं यावत् कार्षिकऋणानि मुक्तं करिष्ये -योगी आदित्यनाथ:।
लकनौ >  एकलक्षं यावत् कार्षिक ऋणानि मुक्तं कर्तुं योगिन: आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशमन्त्रिसभाया: प्रथमयोगे निर्णय: स्वीकृत:। राज्ये 2.15 कोटि कृषकाः तथा अन्ये 7 लक्षं जनाश्च एतस्य फलं लभेयु:। एतावता प्रत्यप्राप्यानीति उद्घोषितानि 36359 कोटि रूप्यकाणां ऋणानि एव  एवं ऋणमुक्तः भविष्यति। ऋणसड्ख्यामेतां  प्रत्यभिज्ञातुं कार्षिकऋणपत्रं  प्रकाशयितुमपि व्यवस्था क्रियते। कार्यमिदं भा ज पा निर्वाचन-वाक्दान-पत्रिकायां वाग्दानेषु अन्तर्भवति। आलुकस्य मूल्यशोषणे परिहारमन्वेष्टुम् उपमुख्यमन्त्रिण: केशवप्रसादमौर्यस्य नेतृत्वे त्र्यड्गोपसमितिश्च  रूपीकृता । गोधूमस्य आलम्बमूल्यं प्रति क्विन्टल् 10 ₹ इति  वर्धयेयु: । व्यवसायनयरूपीकरणं  लक्षीकृत्य उपमुख्यमन्त्रिण: दिनेशशर्मण: नेतृत्वे मन्त्रिसभाया: उपसमिति: विभिन्नराज्येषु सन्दर्शनमपि कुर्यात्।


व्याजरुप्यकपत्राणां भीषाः-द्विसहस्रस्य रुप्यकपत्रं स्थास्यतीति केन्द्रसर्वकारः।
नवदेहली > द्विसहस्ररुप्यकपत्रेषु व्याजपत्राणाम् आगमनेन अपि तानि स्थास्यतीति केन्द्रगृहसहसचिवेन किरण् रिज्जु महोदयेन उक्तम्। एवं व्याजपत्राणाम् ग्रहणे बहु प्रयत्नं कुर्मः इत्यपि सः अवोचत्। चोद्योत्तरवेलायां कोण्ग्रस् दलस्य अड्गेन मधुसूदन मिस्रि महोदयेन पृष्टस्य प्रश्नस्य समाधानं ददाति आसीत् सचिवः।
व्याजरुप्यकपत्राणि मुख्यतया गुजरातराज्यात् तथा पश्चिमबंगाल राज्यात् च ग्रहीतानि। व्याजपत्राणाम् अभिज्ञानं दुष्करमिति वादं न सत्यमिति तेन उक्तम्। पञ्चशत सहस्र रुप्यकपत्राणां निरोधनानन्तरं सीमासुरक्षासेनाया द्विसहस्रस्य ३७८ व्याजरुप्यकपत्राणि तथा एन् ऐ ए द्वारा ४.५३ कोटि रुप्यकाणां व्याजपत्राणि च ग्रहीतानि।
भारतस्यअन्यः लाभः;यू एन् मध्ये इतो आरभ्य गणनाकार्यक्रमाय (ओडिटिङ्) भारतस्य सि ए जि।
दिल्लि>केवलं विकसितराष्ट्राः एव विहरितमाने कस्मिन्नपि मण्डले भारतं स्वस्य सान्निध्यं ज्ञापयति। न्यूयोर्क् मध्ये ऐक्यराष्ट्रसंस्थायाः कार्यालये इदानीं भारतेन गणाकार्यक्रमाः क्रियन्ते। भारतस्य गणना कार्यक्रमस्य इदं महदङ्गीकारम् इति CAG शशिकान्तशर्मणा उक्तम्। यू एन् बोर्ड्आफ्‌ संस्थायां अध्यक्षः भवति इदानीं शशिकान्तशर्मा। बोर्ड् मध्ये जर्मनीराष्ट्रः तथा तान्सानिया राष्ट्रः च अङ्गौ भवतः। विंशत्यधिक द्वि सहस्रपर्यन्तं (२०२०) अस्मिन् स्थाने CAG पदस्य कालपरिपरिधि।


सि सि टि वि स्थापयितूम् निर्देशः उच्चन्यायालयेन दत्तम्।
नव दिल्ली >न्यायालयेषू परीक्षणार्थं सि सि टि वि स्थापयितुं निर्देशः उच्चन्यायालयेन दत्तम्। शब्दरेखॉं विना एव सि सि टि वि उपकरणस्य उपयोगः करणीयः इति विशेषः निर्देशः। प्रथमतया प्रति जनपदं द्वौ द्वौ न्यायालयेभ्यः स्थापयितुं निर्देशः। ज्ञानाधिकार नियमानुसारं  बहिः सि सि टि वि दृश्यान् न दादव्यम् इति निर्देशः अपि तेन दत्तम्। कार्यस्य निरीक्षणं न्यायालयाघ्यक्षे निक्षिप्तमस्ति। निरीक्षणानूसारं सर्वत्रापि सि सि टि वि स्थापयितुं निर्देशः। जस्टिस्-आदर्श गॊयल् , यूयू, ललित् च विधिप्रवचनं कृतवन्ताः