OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 6, 2017

भारतस्यअन्यः लाभः;यू एन् मध्ये इतो आरभ्य गणनाकार्यक्रमाय (ओडिटिङ्) भारतस्य सि ए जि।
दिल्लि>केवलं विकसितराष्ट्राः एव विहरितमाने कस्मिन्नपि मण्डले भारतं स्वस्य सान्निध्यं ज्ञापयति। न्यूयोर्क् मध्ये ऐक्यराष्ट्रसंस्थायाः कार्यालये इदानीं भारतेन गणाकार्यक्रमाः क्रियन्ते। भारतस्य गणना कार्यक्रमस्य इदं महदङ्गीकारम् इति CAG शशिकान्तशर्मणा उक्तम्। यू एन् बोर्ड्आफ्‌ संस्थायां अध्यक्षः भवति इदानीं शशिकान्तशर्मा। बोर्ड् मध्ये जर्मनीराष्ट्रः तथा तान्सानिया राष्ट्रः च अङ्गौ भवतः। विंशत्यधिक द्वि सहस्रपर्यन्तं (२०२०) अस्मिन् स्थाने CAG पदस्य कालपरिपरिधि।


सि सि टि वि स्थापयितूम् निर्देशः उच्चन्यायालयेन दत्तम्।
नव दिल्ली >न्यायालयेषू परीक्षणार्थं सि सि टि वि स्थापयितुं निर्देशः उच्चन्यायालयेन दत्तम्। शब्दरेखॉं विना एव सि सि टि वि उपकरणस्य उपयोगः करणीयः इति विशेषः निर्देशः। प्रथमतया प्रति जनपदं द्वौ द्वौ न्यायालयेभ्यः स्थापयितुं निर्देशः। ज्ञानाधिकार नियमानुसारं  बहिः सि सि टि वि दृश्यान् न दादव्यम् इति निर्देशः अपि तेन दत्तम्। कार्यस्य निरीक्षणं न्यायालयाघ्यक्षे निक्षिप्तमस्ति। निरीक्षणानूसारं सर्वत्रापि सि सि टि वि स्थापयितुं निर्देशः। जस्टिस्-आदर्श गॊयल् , यूयू, ललित् च विधिप्रवचनं कृतवन्ताः