OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 7, 2017

उत्तरप्रदेशात् वृकसंवर्धिता मौग्ली इव,वानरैस्सहोषितां बालिकाम् अमोचयत् ।।
बराय्च् > उत्तरप्रदेशे वृकसंवर्धिता मौग्ली इति बालिका इव, वानरैस्सहोषितां अष्टवर्षीयां बालिकाममोचयन् आरक्षका:। सः कल्पितकथापात्रं किंतु उत्तरप्रदेशे यथार्थरूपा एषा बालिका उपलब्धाधुना। कट्टार्नियगट्टवन्यजीविसड्केतादेव एतां बालिकाम् अपश्यन्। वन्यजीविसड्केते प्रवृत्ते आरक्षकाणां साधारणजाग्रदन्वेषणे एव वानरैस्सह बालिका दृष्टा। नवभारत टैंस्ना एव वार्ता  आवेदिता। आरक्षकसड्घेन आयोजितात् रक्षाप्रवर्तनात् तेषां पुरत: एव बालिका पलायनमकरोत्। तत: अनुवर्तिते अन्वेषणे  बालिका प्रतिप्राप्ता। समीपस्थे सर्वकारीयातुरालये प्रवेशिता च।


भरते अष्टराज्याणि अनावृष्ट्या क्लिष्टानि - २४००० कोट्या: धनसाहाय्यम्।।
अनन्तपुरी >वृष्टिमानके  गण्यन्यूनतयाअष्टराज्यानि अनावृष्ट्या क्लिष्टाः प्रदेशाः इत्यादेशः केन्द्रसर्वकारैः प्रख्यापितः। अष्टानां राज्यानां कृते २४००० कोटि रूप्यकाणि धनसाहाय्यं मासद्वयाभ्यन्तरे  एव दीयते। विहितधनात् ६५% पानजलपद्धत्यै  विनियोक्तव्यमिति च सर्वकारै: निर्देशित: । गतवर्षे केरलसर्वकारै: १४ मण्डलान्यपि अनावृष्ट्या शुष्कानि इति  प्रख्यापितानि । गत १० वर्षाभ्यन्तरे परं न्यूनमानक: वर्षाकालः एव अस्मिन् वर्षे अतीत:। वर्षमानकन्यूनतायां कृत्रिमवर्षं पातयितुं पद्धती: स्वीकरणीया: भवन्तीति गतनियमसभासम्मेलने सर्वकारै: निर्दिष्टमासीत्। किन्तु कालावस्थाविभागः एतद्विरुध्य स्थित:। वर्षन्यूनतायाम् उष्णस्य क्रमातीतवर्धनं लक्षितम्। राज्ये बहुत्र रूक्षं शुद्धजलदौर्लभ्यं च अनुभूयते।