OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 2, 2017

धूम्रपानोत्पन्नानाम् उपरिचित्रं नवीकृतम्
नवदिल्ली> धूम्रपानोत्पन्नानां सञ्चिकायाः उपरि विद्यमानं सूचनाचित्रं नवीकृत्वा केन्द्र सर्वकारेण विज्ञप्ति पत्रं प्रकाशितम्। एप्रिल्मासस्य प्रथमदिनात् आरम्भ नूतन चित्रस्य प्रबलता अस्ति। आरोग्य मन्त्रालयेन एव एतादृशः निर्देशः विज्ञापितः । सिगरट्ट् , बीडी,  इत्यस्योपरि गलस्थस्य अर्बुदरोगस्य  चित्रं   धूमरहित धूम्रपानोत्पन्नानानां पान्मसालादीनाम् उपरि वदनान्तर्भागास्य अर्बुदरोग चित्रं च प्रदर्शनीयम् । उत्पन्नानां सञ्चिकायाः प्रतिशतं पञ्च अशीति (८५%) भागेषु इदं चित्रं दातव्यम् । नो चेत् निर्मातृणे दण्डशुल्कं कारागार वासं च  लब्धुं दोषः भविष्यति। www.mohfw.nic.in इति अन्तर्जालपुटे चित्रस्य विशदांशाः प्रकाशिताः सन्ति।
 मदिराशालाः पिहिताः। 
केरले -१९५६ , महाराष्ट्रायां - १५,५००। 
नवदिल्ली> राष्ट्रिय-राज्यमार्गवर्तिन्यः मदिराशालाः एप्रिल् प्रथमदिनाङ्कादारभ्य पिहितव्याः इति सर्वोच्चन्यायालयस्य आदेशमनुसृत्य आराष्ट्रं मदिराशालाः पिधातुमारब्धाः। महाराष्ट्रायां तादृश्यः पञ्चशताधिक पञ्चदशसहस्रं मदिरविक्रयणशालाः बन्धिताः। तासु बार् , बियर् पार्लर् , मद्यपरिवेषणीयभोजनालयाः इत्यादयश्च अन्तर्भवन्ति।
     केरले राष्ट्रिय-राज्यमार्गपार्श्ववर्तिन्यः तालीशालासहिताः १९५६ मदिराशालाः पिहिताः। पिहितानां मद्यशालानां पट्टिका एवमस्ति।
बेव्को , कण्स्यूमर् फेड्  - २०७
पञ्चनक्षत्रबार्  शालाः     - ११
बियर् वैन् पार्लर् शालाः  - ५८६
तालीशालाः              - ११३२
क्लब्                     - १८
अन्ये                     - २

    
शाकानां मूल्यवर्धनम् नियन्त्रणाधीनम्।
 कोच्ची>वातावरणव्यतियानात् शाकानां मूल्यवर्धनं नियन्त्रणाधीनं जातमिति  एरणाकुलं विपणिस्वसमित्या: सहाध्यक्षेन के के अषरफेण उक्तम्। उष्णवर्धनम् अनुगम्य भारवाहकानां समरं च मूल्यवर्धने कारणं जातम्।20 त: 50%पर्यन्तं मूल्येषु वर्धनम् आगतम् । ईस्टर् विषु विपणिषु इतोपि वर्धनं प्रतीक्ष्यते इति व्यापारिणः समित्या सूच्यते ।