OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 4, 2017

सार्वजनिकशिक्षा - संरक्षणयज्ञस्य शुभारम्भः
तिरुवनन्तपुरम्> केरळसर्वकारस्य सार्वजनिक शिक्षा संरक्षणयज्ञः अध्यापक परिशीलनसत्रेण समारब्धः। विविधेषु विषयेषु राज्यस्तरीय प्रशिक्षणं प्रचलन्ति। सार्वजनिकशिक्षामण्डलेषु विद्यमानाः विद्यालयाः राष्ट्रान्तरोन्नतस्थानं प्रापणीयः । तदर्थमेव एतादृश प्रशिक्षणकार्यक्रमः इति केरलस्य शिक्षामन्त्रिणा सि रवीन्द्रनाथ महोदयेन उक्तम्। एप्रिल्मासस्य अन्तिमे सप्ताहे अध्यापकानां प्रशिक्षणं सम्पूर्णं भविष्यति।
छात्राणं कृते अपि पञ्चदिनस्य विरामकालविशेषसत्रमपि प्रति विद्यालयम् आयोक्ष्यते । सर्वजनिकविद्यालयान् प्रति छात्राणाम् आकर्षणमुद्दिश्य भवति अस्यवर्षस्य प्रयत्नमिति च मन्त्रिणा उक्तम्।