OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 16, 2017

'भीम् आप्' जङ्गम-दूरवान्यां योजयते चेत् 10 रुप्यकाणि वित्तकोशे आगमिष्यन्ति।

नव दिल्ली>  आधार् अधिष्टित धनविनिमय संविधानमिति सुज्ञातः भीम् आप् सुविधायाः प्रचाराय सर्वकरेण नूतना योजना अवतारिता
भीम आप् सुविधायाः उपयोकताराः नूतनतया एकं 'भीम आप्' सुविधायाम् भागभाक् करोति चेत् तस्य प्रचोदकस्य वित्तलेखे पारितोषिकत्वेन दश(१०) रुप्यकाणि पूर्यते। एतादृशरूपेण अधिकान् योजयित्व बहुवारं दशरूप्यकाणि लब्धुम् सन्दर्भः अस्ति।
वणिजानामपि  अनुकूलता अस्ति। भीम् आप् उपयुज्य क्रियमाणाय प्रति विनिमयाय दशरुप्यकाणि प्रतिलप्स्यते।
समर्थकरदूरवाणी द्वारा 'बयाेमेट्रिक्' 'दत्तानि ' (DATA) उपयुज्य क्रियमाणः धनविनिमयः राष्ट्रस्य सम्पद् विधानस्य शक्तिप्रदायकः भविष्यति इति आनुकूल्यं प्रख्याप्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।