OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 31, 2018

दिव्यचक्षुषेभ्यः रूप्यकपत्राणि प्रत्यभिज्ञातुं RBI नूतनसुविधा आयोक्ष्यते।
       नवदिल्ली>  दिव्यचक्षुषेभ्यः रूप्यकपत्राणि प्रत्यभिज्ञातुं सर्वोच्च-वित्तकोशेन नूतनसुविधा आयोक्ष्यते। समर्थदूरवाण्यां सुविधां सन्निविश्य उपयोक्तुम्   वित्तकोशेन नूतनाशयः निमन्त्रितः। इदानीं 'इन्टाल्जियो' इति मुद्रणविद्याम्  एव मूल्यग्रहणाय एते उपयु ज्यन्ते। शते तथा शतो परि च विद्यमानेषु  रूप्यकपत्रेषु एव भवन्ति इयं सुविधा। मूल्यग्रहणाय रूप्यकाणि दूरवाण्याः पुरतः अथवा अन्तः स्थापनीयानि। तदा निमषद्वयानन्तरं रूप्यकस्य मूल्यं हिन्दी तथा अङ्गलेयभाषाभ्यां श्रावितव्यम् इत्यस्ति 'टेन्टर्' पत्रे। समर्थदूरवाण्यां अन्तजालं विना सुविधा प्रवर्तनक्षमा भवेत्। 'हार्ड्वेर्' उपयुज्य प्रवर्तमानः उपकरणः चेत्‌ विद्युत्कोशेन प्रवर्तमानः भवेत्। नूतनोपकरणं दिव्य चक्षुषां कृते उपकारकं भवेत् इति मन्यन्ते वित्तकोशाधिकारिणः।
मृणाल् सेन् दिवंगतः। 
 कोल्कोत्ता  >  विख्यातः चलच्चित्रकारः दादा साहिब् फाल्के पुरस्कारजेता मृणाल् सेन् निर्यातः। पञ्चनवति वयस्कस्य तस्य मृत्युः ह्यः कोल्कत्तायां स्वभवने  आसीत्। 
   भारते नवतरङ्गचलच्चित्रसरण्याः आधारशिलास्थापकेषु प्रमुख आसीत् मृणालसेनः। सत्यजित् राय, ऋत्विक् घट्टक् इत्येताभ्यां साकं १९६० कालखण्डेषु भारतीयचलच्चित्रसङ्कल्पने नवीनं पन्थानं समुद्घाटितवानयम्। श्रेष्ठचित्राय दीयमानः देशीयपुरस्कारः चतुर्वारमनेन प्राप्तः। तथा च बह्वीषु अन्ताराष्ट्रवेदिकासु तस्य चित्राणि प्रदर्श्य बहुमतीः प्राप्ताश्च। 
  १९९८ आरभ्य २००३पर्यन्तं राज्यसभाङ्गः आसीत् मृणालसेनः। पद्मभूषणपुरस्कारेण आदृतः च।
मृणालसेनः।

Sunday, December 30, 2018

अङ्गारगर्ते लग्नाः पञ्चदश कर्मकराः, 
परित्राणाभियोगः १८ तमे दिने अपि अनुवर्तते,
शिरस्त्राणानि त्रीणि प्राप्तानि।
-साक्षी चौरसिया
  शिलाङ्गम् >  मेघालयस्य जयंतिया हिल्स् जनपदस्य अवैध अङ्गारगर्ते लग्नानां  पञ्चदश कर्मकराणां अष्टाविंशति दिनात् परमपि कापि सूचना नास्ति।  तेषां अन्वेषणाय शनिवासरे अपि रेस्क्यू ऑपरेशन् प्रचलन्नस्ति। परित्राण दलेन शिरस्त्राणानि त्रीणि प्राप्तानि। एते कर्मकराः दिसम्बरमासस्य त्रयोदशदिनाङ्कतः एव अत्र लग्नाः सन्ति।

    सप्तत्यधिकत्रिशतं पाददीर्घिते अङ्‌गर गर्ते अस्मिन् सप्तति पादपर्यन्तं जलं अस्ति। जलस्य निष्कासनाय NDRF इत्यस्य दलस्य आह्वानान्तरं वायुसेनायाः एकं विमानं शुक्रवासरे एकविंशतिः सैनिकैः सह शतं अश्वशक्त्तियुक्तं      (100 Horse Power) दश जलयन्त्रं स्वीकृत्य प्रस्थितम्।  तत्रैव, विशाखापट्टणतः नाविकसेनायाः निमज्जनसमर्थाः  अभियाने भागं कर्तुम् आगच्छन्तः सन्ति। ओडिशातः अग्निरोधक-सेवा (फायर् सर्विस) दलस्य विंशतिः जनाः कार्येऽस्मिन्  सहयोगः करिष्यन्ति। 

   "किर्लोस्कर" इत्यस्य दलम् अपि सहयोगार्थं प्रस्थितः अस्ति। द्वयोः दलयोः अपेक्षया सुरक्षाभियाने NDRF, SDRF तथा च स्थानीयदलै: सह कार्ये संलग्नाः। एतान् विहाय निजी कम्पनी किर्लोस्कर् एतस्य कार्यकर्तारः  च अतिशक्तेन जलयन्त्रेण सह पूर्वमेव गतवन्तः। एतया कम्पनी द्वारा इंडोनेशियायाः गुहायां लग्नानां पादकन्दुक-क्रीडकानां परित्राणाभियाने उपकरणानि प्रेषितानि। एतस्मात् पूर्वं NDRF एतेनोक्तं यत् - अङ्गारगर्ते जलस्तर-निरीक्षणाय निमज्जनसमर्थाः  क्रेनयानेन अवतरितम्। पञ्चदश निमेषानन्तरं तेन सीटीकाध्वनिना सूचितं तदा तान् उपरि कर्णितम्। तैरुक्तं गर्तात् दुर्गन्धः आगच्छतीति। एतत् सम्यक् सङ्केतं नास्ति। अधुना समेषामाशा न्यूना। यतोहि चमत्काराः तु भवन्त्येव तथा वयं स्वयं आशां न त्यजाम:।
हिमपाते लग्नाः सञ्चारिणः सैन्येन रक्षिताः। 
 गाङ्टोक्  >  भारत-चीनासीमासमीपे तीव्रे हिमपाते लग्नाः २५०० विनोदसञ्चारिणः भारतसैन्येन रक्षिताः। पूर्वसिक्किमजनपदस्थे कस्मिंश्चित् स्थाने आसीत् गतागतस्थगनं  संवृत्तम्। 'नाथुला कन्दरः' , झोङ्गोनदी इत्येतयोः स्थानयोः प्रतिनिवृत्ताः विनोदसञ्चारिणः एव यात्रामनवर्तितुम् अशक्ताः सन्तः अवर्तन्त। 
   भारतसैन्यं यथासमयं एतान् दुर्घटनातः संरक्ष्य सुरक्षाशिबिरं अनयदिति पूर्वसिक्किमस्य जनपदन्यायमूर्तिणा कपिल् मीना इत्यनेनोक्तम्।यावच्छीघ्रं यात्रिकान् राजधानीं प्रापयितुं पदक्षेपः कृत इति तेन निगदितम्।
भारतेन विजिता तृतीया क्रिकेटनिकषस्पर्धा
-पुरुषोत्तमशर्मा

    भारत-ऑस्ट्रेलियादलयो: मध्ये मेलबर्न नगरे सञ्जाता तृतीया क्रिकेटनिकषस्पर्धा भारतेन विजिता। स्पर्धाया: अन्तिमे दिने नवनवत्युत्तरचतुश्शतं धावनाङ्कलक्ष्यमनुसरता ऑस्ट्रिलियादलेन द्वितीये पर्याये केवलम् एकषष्ट्युत्तरद्विशत-धावनाङ्का: विनिर्मिता:।भारतीयदलेन अस्यां स्पर्धायां सप्तत्रिंशदुत्तरैकशतं धावनाङ्कै: विजयो लब्ध:। अनेनैव भारतीयदलं स्पर्धाचतुष्टयान्वितायां शृङ्खलायां २-१ स्पर्धान्तरालेन अग्रेसरं वर्तते। भारतस्य जसप्रीतबूमराह: स्पर्धायां भव्यप्रदर्शनबलेन स्पर्धापुरुषत्वने प्रचित:।

Saturday, December 29, 2018

कृष्णद्वीपाय देशीयसौरभ्यपूरितानि नामानि
-लेफ्टनन्ट्. लिषा सी.आर्
    नवदिल्ली> भारतस्य स्वातन्त्र्यसमरचरित्रे अविस्मरणीयपदे स्थितस्य कृष्णद्वीपसमूहस्य नामानि एव केन्द्रसर्वकारेण विपरिणम्यन्ते। स्वातन्त्रान्दोलनस्य स्मृतिपूरितानि नामानि दीयन्ते। हाव्लोक् द्वीपस्य नाम 'स्वराज्' इति च परिवर्त्यत्यते। नील् द्वीपः 'षहीद्'(बलिदानि), रोस् द्वीपः'सुभाष् चन्द्र बोस् इति च परिवर्त्येयेते। दिसम्बर् मासस्य त्रिशत् दिनाङ्के प्रधानमन्त्रिरिणः नरेन्द्रमोदिनः कृष्णद्वीपस्य राजधानी पोर्ट्ब्लयर् सन्दर्शनसमये नवीननामानि दास्यन्ति। नेताजिवर्यस्य द्वीपसन्दर्शनस्य ७५ तमे वार्षिकोत्सवसमये एव मोदिनः सन्दर्शनम्। 1943 दिसम्बर् मासे एव नेताजी प्राचीन जिं खान क्रीडाक्षेत्रे राष्ट्रियद्वजारोहणं कृतम्। अस्मिन्नवसरे अन्टमान् द्वीपसमूहः स्वातन्त्रतां प्राप्तवान् इति च तेन महोदयेन प्रख्यापितः। तस्मिन्नवसरे नेताजिवर्येण  षगीद् , स्वराज् इति द्वयोः द्वीपयोः नामकरणं कृतम् आसीत्। पशिचिमबंगस्य भा.ज.पा उपाध्यक्षः चन्द्रकुमारबोसः  पुनर्नामकरण-विषयमधिकृत्य प्रधानमन्त्रिणे  पत्रं प्रेषितवानासीत् ।
२०२२ तमे संवत्सरे त्रयः भारतीयाः बहिराकाशं प्राप्स्यन्ति।
भारतस्य स्वप्नपद्धतिः - गगनयानम्। 
      नवदिल्ली >  चतुर्वषाभ्यन्तरे स्वकीये क्षेपणयाने बहिराकाशं प्रति पुरुषं नेतुं ऐ एस् आर् ओ संस्था सिद्धोन्मुखं तिष्ठति। २०२२ वर्षे त्रीन् भारतीयान् बहिराकाशं प्रापयितुमेव भारतीयबहिराकाशानुसन्धानव्यवस्थापनेन [ऐ एस् आर् ओ] लक्ष्यीक्रियते। सप्ताहं यावत् सञ्चारिणः बहिराकाशे भविष्यन्ति। गगनयानमिति कृतनामधेयायै अस्यै परियोजनायै दशसहस्रं कोटि रूप्यकाणि अनुज्ञितानि। 
     लक्ष्यप्राप्तिः भविष्यति चेत् मानवं बहिराकाशं प्रापयितं चतुर्थं राष्ट्रं भविष्यति भारतम् इति केन्द्रमन्त्रिणा रविशङ्करप्रसादेन निगदितम्।  गगनयानपरियोजनया ये बहिराकाशं प्राप्नुवन्ति ते 'व्योम्नोट्स्' [व्योमकीर्तिः] इति कथयिष्यन्ते। 
  भारतस्य स्वतन्त्रतादिनसन्देशे प्रधानमन्त्रिणा नरेन्द्रमोदिना परियोजनेयं प्रख्यापिता आसीत्। पूर्वं बहिराकाशं प्रति मानवसञ्चारं साधितानि राष्ट्राणि यू एस्, रूस् , चीना  च भवन्ति।
तलाखत्रितयविधेयकं लोकसभामतीतम्। 
  नवदिल्ली  >  इस्लामपुरुषैः तलाखवचनं युगपदेव त्रिवारमुच्चार्य वैवाहिकबन्धनिरासः  ‍दण्ड्यापराधं कर्तुमुद्दिश्य केन्द्रसर्वकारेण समर्पितं विधेयकं लोकसभायाम् उत्ततार। नियममुल्लंङ्ख्यमाणस्य पुरुषस्य संवत्सरत्रयाणां कारागारदण्डनमेव विधायके अपराधकत्वव्यवस्था। एकादशं विरुध्य २४५ मतदानानि स्वीकृत्य एव विधेयकं विजयपदं प्राप्तम्।

Friday, December 28, 2018

स्फोटनपरम्परां लक्ष्यीकृत्यस्फोटनपरम्परां लक्ष्यीकृत्य प्राप्ताः दश भीकराः गृहीताः।
नवदिल्ली  >  भारतस्य प्रमुखान् हन्तुं विविधस्थानेषु स्फोटनं कर्तुं च निगूढं प्रयतितवन्तः दश भीकराः 'एन् ऐ ए' संस्थया गृहीताः। आगोलभीकरसंस्थातः ऐ एस् नामिकातः प्रचोदनेन रूपवत्कृतायां 'हर्कत् उल् हर्ब् ई इस्लाम्' इत्यस्यां संस्थायां अङ्गाः भवन्ति निगृहीताः। राष्ट्रिय  स्वयं सेवकसंघस्य कार्यालयं दिल्ली आरक्षकास्थानं च  आक्रमितुं ते उत्सहन्ते स्म इति सूच्यते। एतेभ्यः २५ किलोपरिमितः स्फोटकवस्तुसञ्चयः सप्त भुशुण्डयः, प्रादेशकनिर्मितं 'रोक्कट् लोञ्चर्', शताधिकाः जङ्गमदूरवाण्यः , नालिकाबोम्बनिर्माणसामग्र्यः इत्यादयः अपि गृहीताः।
   गृहीताः भीकराः विशदान्वेषणाय देशीयान्वीक्षणसंस्थायाः [एन् ऐ ए] सकाशं नीताः। प्राप्ताः दश भीकराः गृहीताः।

TRAI एतेन दूरदर्शनस्य नवकेबल योजना प्रतिबन्धिता।
-साक्षी चौरसिया
    नवदेहली (टेक डेस्क) > TRAI (Telecom Regulatory Authority of India) एतेन नवकेबलदूरदर्शनस्य नियमान्  अनवरतकालपर्यन्तं स्थगितम्। एतस्मात् पूर्वं,  नवनियमानां व्यवस्थितस्यावधि: दिसम्बरमासस्य एकोनत्रिंशत्तम: दिनाङ्क: आसीत्। इत्यस्यार्थः केबल टीवी (दूरदर्शने) मानके पञ्चाशत्-षष्टि: प्रतिशतस्य (५०-६०℅) लाभः आसीत्। किंतु इतःपरं एवं न भविष्यति।। TRAI एतेन सर्वे केबल ऑपरेटर्स, ब्रॉडकास्टर्स तथा च उपभोक्तारः सूचिताः, यत् - नवकेबल दूरदर्शनस्य नियमा: स्थगिताः। इदं स्थगनं कदा समापयिष्यति अधुना सूचना नास्ति। इत्यस्य अर्थः अस्ति यत् नवनियमानां व्यवस्थापनस्य योजना अनिश्चितकालावधिः पर्यन्तं वर्धितम्।

    TRAI, एतेनोक्तं यत् नव "माइग्रेशन प्लान" आनेष्यत्। येन केबल टीवी ऑपरेटर्स्, ब्रॉडकास्टर्स् तथा च उपभोक्‌तॄणां  कृते परिवर्तने सरलता भविष्यति।  TRAI एतेनोक्तं यत् अस्याः योजनायाः कार्यान्वयस्य समये दूरदर्शनसेवायां कापि बाधा नागमिष्यति। अयं कार्यान्वयनं समीचीनतया भवेत् एतदर्थं "डिटेल माइग्रेशन प्लान" इत्यस्योपरि कार्यं प्रचलति ।
२० दिवसीया संस्कृतसम्भाषणकक्ष्या समायोजिता।
 -पुरुषोत्तमशर्मा
     नवदेहली> राजधान्यां नवदिल्ल्याम् अशोकविहार फेस-II इत्यत्र राजकीयोच्चतर-माध्यमिक-बालविद्यालये संस्कृत क्लब इत्यनया परिषदा २० दिवसीया संस्कृतसम्भाषणकक्ष्ष्या समायोजिता। अस्यां कक्षायां विद्यालयस्य छात्रै: व्यावहारिकसंस्कृतसम्भाषणाभ्यास: प्राप्त:। संस्कृतसम्भाषणे प्रशिक्षकाभ्यां नितेशझा अतुलशुक्लाभ्यां च छात्रेभ्य: सम्भाषणाभ्यास: कारित:। विगतेह्नि सम्भाषणकक्षाया: समारोपकार्यक्रम: समायोजित:। समापनसमारोहे छात्रै: संस्कृतभाषायां विविधकार्यक्रमा: प्रस्तुता:। अत्रावसरे विद्यालयप्रमुखेण प्रतिभागिभ्यो छात्रेभ्य: उपायनानि प्रमाणपत्राणि च वितरितानि। विभागीयै: शिक्षकै: पदक्षेपोयं प्रतिवर्षमायोजयितुं सङ्कल्पितम्। प्रतिभागिभि: संस्कृतभाषायां नृत्याभिनयगीतसङ्गीतपरा: कार्यक्रमा: प्रस्तुता:।

Thursday, December 27, 2018

संस्कृतभारत्याः आवास सम्मेलनस्य उद्घाटनं केन्द्रीय-पर्यावरण-प्रौद्योगिकीमंत्री डॉ. हर्षवर्धन: करिष्यति
     दिल्ली> संस्कृतभारत्याः त्रिदिवसीय आवास सम्मेलनस्य उद्घाटनं केन्द्रीय-पर्यावरण-प्रौद्योगिकीमंत्री डॉ. हर्षवर्धन: करिष्यति। दक्षिणीदेहल्या: श्रीलालबहादुरशास्त्री राष्ट्रिय-संस्कृतविद्यापीठे कटवारियासराय -नामकस्थाने त्रिदिवसीय-आवासीय-संस्कृतसम्मेलनस्य आयोजनं भविष्यतिI आवासीय प्रान्त-सम्मेलने संस्कृतभारती देहल्या: 500 कार्यकर्तार:, संस्कृतविद्वान्सः संस्कृतानुरागिणश्च भागग्रहणं करिष्यन्ति। 
    दिसम्बरमासस्य 28 तमे दिनांके शुक्रवासरे सायंकाले 05:00 वादने संस्कृतप्रदर्शिन्या: उद्घाटनं कार्यक्रमः भविष्यति यस्मिन् संस्थानस्य कुलपतिः प्रो.पी.एन.शास्त्री,विद्यापीठस्य कुलपतिः प्रो.रमेशपाण्डेयः,यूजीसी संस्थानस्य निदेशकः डॉ. डी. पी. सिंहश्च करिष्यन्ति।
आन्ध्रप्रदेशाय उच्चन्यायालयः स्थापितः। 
 हैदराबाद्  >  आन्ध्रप्रदेशाय नूतनम्  उच्चन्यायालयं स्थापयितुं राष्ट्रपतिना विज्ञापनं घोषितम्। २०१९ जनुवरि प्रथमे दिनाङ्के उच्चन्यायालयस्य प्रवर्तनम् आरप्स्यते। न्यायमूर्तिः रमेश् रङ्गनाथः भविष्यति आन्ध्रस्य प्रथमः मुख्यन्यायाधिपः। अनेन आन्ध्रस्य तेलुङ्कानस्य च पृथक् पृथक् उच्चन्यायालयः संस्थापितः।
आचारसंरक्षणाय अय्यप्पज्योतिः

      अङ्कमाली > आचार-धर्मानुष्ठान संरक्षणाय शबरिगिरि कर्मसमितेः नेतृत्वे आकेरलम् अय्यप्पज्योतिः प्राकाशयत्I केरलस्य उत्तरभागतः होसङ्कटि श्रीधर्मशास्तृ मन्दिरात् दक्षिणजनपदम् कन्याकुमारी त्रिवेणीसङ्गमपर्यन्तम् राजमार्गेण तथा एम् सि मार्गेण च आसीत् ज्योतिर्ज्वालनम्। अपि च राष्ट्रान्तरेषु राज्यान्तरेषु ३००० केन्द्रेषु ज्योतिज्वालनम् अभवत्।

 शरणमन्त्रजपेन शसहस्रशः भक्ताः भागभाजः अभवन्I मार्गपार्श्वेवेषु षट्वादनतः सार्धषट्वावादनपर्यन्तमासीत्‌ ज्योति-प्रोज्वलनम्। 
अटलसंस्कृतसामान्यज्ञानप्रतियोगिता सम्पन्ना
     दिल्ली>आदरणीयस्य अटलबिहारीबाजपेई महोदयस्य जन्मदिवसस्योपलक्ष्ये संस्कृतरसास्वाद-संस्थायाः पक्षतः दिसम्बरमासस्य पञ्चविंशतितमे दिनाङ्के आमुखपटले "अटलसंस्कृत-सामान्यज्ञानप्रतियोगिताया:" विशालायोजनम् जातम्।
     प्रतियोगितायामस्यां प्रायशः पञ्चाशतधिकेकशतं जनानां प्रतिभागं जातम्। प्रथमे स्थाने गोरखपुरत: पंकज पाण्डेयः, द्वितीयस्थाने अहमदाबादतः सुमनलता शर्मा बधेका, तथा च तृतीयस्थाने चेन्नैतः आबु नुराईन् च आसन्।
    सर्वे प्रतिभागिनां कृते आदरणीय: डॉ॰ मदनमोहन  उपहारस्वरूपेण पुस्तकानि प्रेषयिष्यन्ति इति आयोजकैः उच्यते। अस्यां प्रतियोगितायां आयोजिकाया: भूमिकायां साक्षी चौरसिया, निर्णायकरूपेण निरुपमा प्रधान, आंचल गर्गः तथा च जगदीश डाभी आसन्। संस्कृतरसास्वाद-संस्थाया: संस्थापकः अमित ओली महोदयेन सर्वेषां प्रतिभागिनां कृते शुभाशया: प्रदत्ताःताः၊

Wednesday, December 26, 2018

केन्द्रीयमाध्यमिकशिक्षाभिकरणेन वार्षिकपरीक्षाय विवरणमुद्घोषितम्
-पुरुषोत्तमशर्मा
   नवदेहली > सी.बी.एस.ई इति केन्द्रीयमाध्यमिकशिक्षाभिकरणेन दशम द्वादश कक्षयो: वार्षिकपरीक्षाया: विवरणम् उद्घोषितम्। एकमासात्मके काले परीक्षा: भविष्यन्ति। द्वादश कक्षाया: प्रथमा परीक्षा मार्चमासस्य द्वितीये दिने प्रारभ्य अप्रैलमासस्य द्वितीयदिनं यावत् प्रचलिष्यति। अपरत्र दशम कक्षाया: परीक्षा: चलेगी मार्चमासस्य सप्तमदिनाङ्कात् सप्तविंशति: दिनाङ्कंयावत् भविष्यन्ति। अस्मिन् वर्षे विषयद्वस्य कृते नाधिकावकाशो विद्यते।
प्रधानमन्त्रिणा नरेन्द्रमोदिना  राष्ट्रस्य सर्वप्रथमस्य बृहद् रेल-लोह-मार्ग-सेतु-बोगीबीलः राष्ट्राय समर्पितम्।
 -साक्षी चैरसिया
  नवदेहली, गुवाहाटी > प्रधानमंत्रिणा नरेन्द्रमोदिना मङ्गलवासरे देशस्य सर्वाधिक बृहद् रेल-लौह-मार्ग-सेतु-बोगीबील इत्यस्य उद्घाटनं कृतम्।  तेन सह असम राज्यस्य मुख्यमंत्री सर्वानन्द सोनोवाल: अपि उपस्थितः आसीत्। अस्य सेतोः निर्माणं असमराज्यस्य डिब्रूगढ़ क्षेत्रे जातम्। तथा च ब्रह्मपुत्र-नद्या: उत्तरी तथा दक्षिणी तटयोः योजनं भवति । सेतोः अयतिः (length) चतुर्दशमलव चतुर्नवति (4.49) किमी॰ अस्ति।  दिसम्बरमासस्य पञ्चविंशति तमे दिनाङ्के सर्वकारः "सुप्रशासन दिवसः" (Good governence day) इति आचरति। अस्मिन्नेवावसरे पूर्वप्रधानमंत्रिणा "एचडी देवगौड़ा" महोदयेन सेतोः शिलान्यासः कृतः आसीत्।  द्वयाधिकद्विसहस्रतमे वर्षे अटलबिहारीबाजपेई सर्वकारेण  सेतोः निर्माणमारम्भ: अभवत्।  सेतोः निर्माणकार्ये विंशत्यधिक-नवशतोत्तर-पञ्चसहस्रम् (5920) कोटि रुप्यकाणि व्ययमभवत्। गत षोडशवर्षेषु सेतोः निर्माणस्य पूर्णता बहुवारं निर्णीय पुनर्निर्णीता। तथा अस्मिन् सेतौ प्रथमभारवाहनं दिसम्बरमासस्य तृतीयदिनाङ्के प्राचलत्। बोगीबील  अरुणाचलप्रदेशत: सटीचीन-सीमा पर्यन्तं  विकासपरियोजनां उद्दिश्य सेतुः निर्मितः वर्तते
संस्कृताभियानम्

     नमस्ते, माध्यमिकविद्यालयेषु ये छात्रा: संस्कृतं स्वीकुर्वन्ति ते अङ्कप्राप्त्यर्थं संस्कृतं स्वीकुर्वन्ति इति वयं संस्कृतज्ञा: एव प्रचारं कुर्वन्त: स्म: एव। किञ्च, विंशते: अङ्कानां पञ्चाशत: अङ्कानां वा संस्कृतं पठ्यते चेत्, 'कुञ्चिका'पुस्तकस्य आधारेण परीक्षार्थं लिख्यते चेत्, अन्यविषयशिक्षकै: संस्कृतं पाठ्यते चेच्च, तया रीत्या पठितवतां छात्राणां किं वा संस्कृतज्ञानं भवेत्? परं विद्यालये पदरक्षणाय छात्रसंख्या तु आवश्यकी एव!  पञ्चाशतधिकवर्षेभ्य: एषा स्थिति: अनुवर्तते स्म इति कारणात् तया रीत्या पठितवन्त: एव अद्य बहव: शिक्षका: सन्ति देशे सर्वत्र! मित्राणि, शिक्षकाणामेव स्तर: एवम् अस्ति चेत् किं पुन: छात्राणाम्!! "संस्कृतभारतं समर्थभारतम् " । जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः ।

Tuesday, December 25, 2018

अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजनप्रवाहः अत्यभूतपूर्वः

  कालटी> तिरुवैराणिक्कुलं महादेव मन्दिरे अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजन प्रवाहः अत्यभूतपूर्वः तथापि विना विलम्बम् ईश्वरदर्शनाय अवसरः अस्ति। 'वेर्च्वल् क्यू', उपरितलपथं च यथार्हं योजयित्वा  आदर्शरूपेण सम्मर्दान् नियन्त्रितुं सक्षमा अभवत् देवालयसमितिःl  पङ्क्तिषु स्थीयमानान् भक्तान् आतपात् त्रातुं पर्णैः आतपत्राणं निर्मितम् अस्ति। भक्तानां सुरक्षायै निरीक्षणछायाग्राहिण्यः स्थापिताः सन्ति। सर्वेषां कृते  घृतयवागू, शुद्धजलं लघु भोजनं च  विना शुल्कं दीयन्ते। उष्‌ण रक्षायैः पर्णत्राणे विद्युत् व्यजनानि च संस्थापितानि। अतः सर्वेषां क्लेशं विना मन्दिरं प्राप्तुं शक्यते इति मन्दिर समितेः अध्यक्षः अकबूर् कुञ्ञनियन् नम्पूतिरिप्पाट् महोदयेन उक्तम्। सुगमदर्शनाय नूतन सुविधाः अत्युपकारकाः भवन्ति इति समितेः  सचिवः रातुल् रां महोदयेन च उक्तम्।
चलचित्र-वार्ता:
राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति शाहरुख खान:
-वार्ताहर: जगदीश: डाभी
   मुम्बई> प्राप्तनूतनावार्तानुसारम् इदानीं बॉलीवुड-तारक: शाहरुख खान: अंतरिक्ष-यात्री राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति। गतदिने शाहरुख खानस्य 'जीरो' चलचित्रं प्रेक्षागृहेषु प्रसारितं जातम् । यदा नूतनावार्तानुसारं शाहरूख: अधुना  ‘सारे जहां से अच्छा’ चलचित्रस्य निर्माणं करिष्यति। इदं चलचित्रं भारतस्य प्रथमस्य अन्तरिक्ष-यात्रिकस्य राकेशशर्मामहोदयस्य जीवनम्  आधारीकृत्य अस्ति। ‘सारे जहां से अच्छा’ इति चलचित्रस्य निर्देशनं महेश मत्ताई करिष्यति ।
आलोकम् अद्य क्रिस्तुमस् आघुष्यते ; देवालयेषु सविशेषाः प्रार्थनाकार्यक्रमाः। 
 कोच्ची  >  प्रेमस्य शान्तेः च सन्देशं प्रवदन्  लोके सर्वत्र क्रिस्तुमस् आघुष्यते। लोकशान्तिदूतस्य  येशुदेवस्य  जन्मदिने अस्मिन्दिने क्रिस्तीयदेवालयेषु सविशेषाः आराधनाकार्यक्रमाः प्रार्थनाश्च आयोज्यन्ते। 
  वत्तिक्काने 'सेन्ट् पीटेर्स् बसलिक्का' देवालये सम्पन्ने प्रार्थना कार्यक्रमे फ्रान्सिस् मार्पाप्पावर्यः मुख्यकार्मिकत्वमवहत्। ललितजीवनं नेतुं सर्वे प्रयतितव्याः अशरणाः अनशननाः आर्ताश्च न विस्मर्तव्याः इति क्रिस्मस् सन्देशे तेनोक्तम्।
नवाज़ शरीफाय भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः I
-साक्षी चौरसिया
       इस्लामाबाद्> पाकिस्तानस्य भ्रष्टाचारविरुद्ध-न्यायालयेन (एंटी करप्शन कोर्ट) भूतपूर्व प्रधानमन्त्रिणं नवाजशरीफं भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः दण्डितः। अपि च सः पञ्चविंशतिलक्षं डॉलर् (प्राय: पञ्चसप्ताधिकेकशत कोटि रुप्यकाणि) धनेन  च दण्डितः। सोमवासरे एतद्दण्डं "अल अजीजिया स्टील मिल्स" आरोपे दत्तम्। "फ्लैगशिप इन्वेस्टमेंट्स्" एतेन समन्वितः एकस्मिनारोपे सः मुक्तीकृतः। एतस्मात् पूर्वस्मिन्नैव वर्षे जुलाईमासे लन्दनदेशस्य अवेनफील्ड स्थितं चतुर्भवनैः समन्वितायां समस्यायां नवाजशरीफं दशवर्षस्यः दण्डः निर्धारितः आसीत्। अस्मिन्नपराधे इस्लामाबादस्य उच्चन्यायालयेन सितम्बरमासे एव तं दण्डान्मुक्तं कृतं तथा च तस्य दण्डः अपसारितः।

Monday, December 24, 2018

इन्डोनेष्य राष्ट्रे 'सुनामी'; २५० मरणनानि। 
  जक्कार्ता >  इन्डोनेष्याराष्ट्रे अग्निपर्वतस्फोटनानन्तरं शनिवासरे रात्रौ सञ्जाते सुनामी नामके महातरङ्गप्रवाहे २५० परं जनाः मृताः। अष्टशताधिकं जनाः आहताः। मृत्युसंख्या अधिका भविष्यतीति  सूच्यते। 
  कुप्रसिद्धस्य 'क्रकतोव' नामकस्य अग्निपर्वतस्य पोत इत्याख्यातः 'अनक् क्राकतोव' इति अग्निपर्वत एव स्फोटितः। दक्षिणसुमात्रप्रदेशे सुन्डा समुद्रधुन्यां जावाद्वीपस्य पश्चिमाग्रे च आसीत् प्रचण्डतरङ्गाः विनाशमकुर्वन्।  सुनामीसाध्यतामधिकृत्य या कापि पूर्वसूचना नासीत्। तीरं प्रति १५ आरभ्य २० पर्यन्तं मीटर् परिममितमुन्नताः वीचीमालाः उद्गताः। पञ्चशताधिकानि भवनानि, नव भोजनालयाः, ३५० नौकाः इत्यादयः भञ्जिताः। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, December 23, 2018

हट्टतालं प्रति सहयोगो न भविष्यति - संयुक्तकर्मसमितिः! 
  कोच्ची   >  इतःपरं हट्टतालं नाम आन्दोलनरीतिं प्रति सहयोगस्य आवश्यकता नास्तीति केरलस्य ४२ संस्थानां संयुक्तोपवेशनं - संयुक्तकर्मसमितिः - निर्णयं कृतवत्। केरले पदे पदे जायमानेषु हट्टतालेषु   बह्व्यः कर्मकर-व्यापार-वाणिज्योद्योगसंस्थाः अस्वस्थाः असंतृप्ताश्च आसन्। अत एव 'बट्टर् कोच्चिन् रस्पोण्स् ग्रूप्' इत्याख्यायाः संस्थायाः नेतृत्वे ४२ संस्थाः मिलित्वा ऐककण्ठ्येन एतादृशं निर्णयं स्वीकृतवत्यः। 
  तासां इतरे निर्णयाः निर्देशाश्च -  हट्टतालं विरुध्य जनानां अवबोधाय सामाजिकमाध्यमद्वारा प्रचरणकार्यक्रमाः आयोजयिष्यन्ते। २०१९तमः संवत्सरः हट्टतालरहितः भवितुं सर्वकारप्रयत्नः भवितव्यः। विद्यालयाः कलाशालाश्च प्रवर्तननिरताः भवेयुः। वाहनानि सेवानिरतानि भवितव्यानि।
तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम्
आद्रामहोत्सवस्य शुभारम्भः अभवत्‌ 

   कोच्ची> सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम् । प्रति संवत्सरम् आद्रा नक्षत्रात्  १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता | केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं ताललिः च समर्प्यते चेत्  एक संवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl
अतिशैत्येन कम्पते  उत्तरभारतम्,  
काश्मीरे अतिकठिनशीतस्य समयः आरब्ध:। 
-साक्षी चौरसिया
    नवदेहली > देहलीसमवेतं समस्तोत्तरभारतम् अतिकठिनशैत्येन  प्रभावोऽस्ति। देशस्य राजधान्यां देहल्यां न्यूनतमं तापमानं पञ्च डिग्री सेल्सियस् इति अङ्कितमस्ति। यद्यपि काश्मीरे चत्वारिंशत्दिवसाणां अत्यधिक शैत्यस्य ऋतुः "चिल्लईं कलां" आरब्ध:। राष्ट्रियराजधान्यां शुक्रवासरे न्यूनतमतापमाने कञ्चित् वर्धनं भूत्वा ४.७° डिग्री सेल्स्यस् अभवत्। इत: पूर्वं गुरुवासरे चत्वारः डिग्री सेल्सियस् इति तापमानेन सह अस्मिन् ऋतोः सर्वाधिकं शीतदिनमासीत्। वातावरण-विभागाधिकारिणोक्तम् यत् - शुक्रवासरे न्यूनतमं तापमानं ऋत्वानुसारेण त्रयः डिग्री न्यून: अभवत् तथा च प्रातः सार्धाष्ट वादने आर्द्रतायाः स्तरः प्रतिशतं नवाशीति  अङ्कितमभवत् ।
     काश्मीरे स्थानीया भाषायां "चिल्लई कलां" इति नाम्ना चत्वारिंशत् दिनानां सर्वाधिकं भीषणं शैत्यदिने शुक्रवासरे शुष्ककालेन समारब्धम्। सानु प्रदेशे  शैत्यप्रकोपः अधुना प्रचलति एव,  यतो हि राज्ये न्यूनतमं तापमानमत्याधिकं न्यूनमासीत्। वातावरण-विज्ञानविभागस्य अधिकारिभिः उक्तं यत् - "चिल्लई कलां" काले निरन्तरं हिमपातं भविष्यति। तथैव अधिकतमं तापमाने निरन्तरं ह्रास: भवत्येव। शुक्रवासरे चिल्लई कलां इत्यस्य प्रारम्भः जातः। 
   "चिल्लई कलां" इत्यस्यावधि: जनवरीमासस्य एकत्रिंशत् दिनाङ्के समाप्ता भविष्यति। किन्तु तस्मात्पश्चादपि काश्मीरे  अतिशैत्यस्य दुष्प्रभावः प्रचलिष्यन्ति।
२३ वस्तुनां जि.एस्.टि मानं लघूकृतम्। 
  नवदिल्ली >  नववत्सरादारभ्य त्रयोविंशति वस्तूनां पण्यसेवनकरमानं - जि एस् टि - लघूकरिष्यति। वित्तमन्त्रिणः अरुण् जय्ट् ली वर्यस्य आध्यक्षे संवृत्ते जि एस् टि समित्युपवेशने आसीदयं निर्णयः। 
   २८% करदायकानि  सप्त उत्पन्नानि करदायकत्वात् पूर्णतया अपाकृतानि। उच्चतमं २८%करमानं आडम्बरवस्तूनां कृते अवधीकर्तुं निर्णयमभवत्! इदानीं प्रतिशतं पञ्च इति माने करदायकानि शाकानि शीतीकृतशाकानि च करदायित्वात् अपाकृतानि।
कुजग्रहे खनीभूतं जलं दृष्टम्।

  लण्टन् > कुजग्रहे जलमस्ति वा? इति प्रश्नस्य  उत्तरं सन्दृष्टम्I खनीभूतः जलसञ्चयः अस्ति इति। यूरोप् बाह्याकाश संस्थायाः मार् एक्स्प्रस् ओर्बिट् इति संवीक्षणपेटकेन खनीभूतजल सञ्चयस्य चित्रं प्रेषितम्। महागर्ते हिमाच्छादितवत् भवति इदम्। कुजस्य उत्तरध्रुवे वर्तमाने कोरलोव् नाम गर्ते एव भवति  जलम्। ८१.४ कि०मी भवति गर्तस्य उपरितलव्यासः। एतावत् पर्यन्तम् अन्येषाम् उपग्रहाणम् अशक्यमासीत् इदं चित्रग्रहणम्।
   नास इति बाह्याकाशसंस्थया बहुवारं बहूनि चित्राणि प्रकाशितानि चेदपि एतादृशं चित्रं प्रप्रथमतया भवति। डिसम्बर् मासस्य पञ्चविशति तमे दिनाङ्के पञ्चदश संवत्सराणि पूर्णतया सेवाम्   अकरोत् मार् एक्स्प्रस् इति उपग्रहपेटकः।

Saturday, December 22, 2018

सङ्गणकयन्त्रेषु सर्वकारदृष्टिः। 
नवदिल्ली  >  राष्ट्रे यस्य कस्यापि पौरस्य सङ्गणकयन्त्रं, कुशलदूरवाणी , तेषाम् अन्तर्भूतं च निरीक्षितुं दश अन्वेषणसंस्थानां कृते केन्द्र गृहमन्त्रालयेन समन्पूर्णाधिकारः दत्तः। अवश्यं चेत् सङ्गणकयन्त्राणि संग्रहीतुमपि अधिकारः दत्तः। 
  पौरस्य स्वकीयताम् उद्घुष्टस्य सर्वोच्चन्यायालयविधेः प्रख्यापनादचिरादेव कृतं सर्वकारप्रक्रमं विरुध्य विपक्षदलानि एकीभूय प्रतिषेधः कृतः। राष्ट्रे 'आरक्षकशासनस्य' उद्यमः इति विपक्षनेतारः विमर्खितवन्तः। 
   राष्ट्रस्य परमाधिकाराय अखण्डतायै सुरक्षायै विदेशराष्ट्रैः सह  सौहृदाय च विघातभूतः पूर्वोक्तविषयेषु अपराधकृत्यानां कारणभूतः वा भविष्यतीति सर्वकारस्य आशङ्का अस्ति चेत् अयमधिकारः प्रसक्तः भवतीति एतस्य सर्वकारभाष्यम्।
सुस्थिरविकसनलक्ष्यं केरलाय हिमाचलप्रदेशाय च  सर्वश्रेष्ठपुरस्कारः। 
नवदिल्ली >  ऐक्यराष्ट्रसभायाः सहयोगेन भारतस्य 'नीति आयोग्' नामिकया संस्थया प्रकाशितायां सुस्थिरविकाससूचिकायां केरलराज्यं ६९ अङ्कैः प्रथमस्थानं प्राप्तवत्। स्वास्थ्यक्षेमौ, अनशनराहित्यं, लिङ्गसमत्वं, श्रेष्ठा शिक्षा, नूतनः उद्योगाशयः इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्ष एव केरलस्य सर्वश्रेष्ठत्वस्य निदानम्। हिमाचलप्रदेशस्य तु शुद्धजलं शुचित्वं च, असमत्वन्यूनीकरणं, पर्वतीयप्रदेशेषु आवासव्यवस्थायाः संरक्षणम्, इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्षः कारणमभवत्। 
   केन्द्रशासनप्रदेॉशेषु चण्डीगढेन प्रथमस्थानमवाप्तम्। सर्वश्रेष्ठत्वे तमिलनाडु राज्येन द्वितीयस्थानं प्राप्तम्।

Friday, December 21, 2018

नीति आयोगस्य परामर्शः - प्रार्थकानां अधिकाधिकायु: सप्तविंशतिः(२७) भवेत्।
-साक्षी चौरस्या
अधुना पौरसेवायां (in civil service) सामान्यवर्गाय अधिकाधिकायु: त्रिंशत्(३०) भवेत्।
आयोगस्य परामर्शः  —  पौरसेवायै केन्द्रकुशल सञ्चयस्य निर्माणं भवेत्।

 नवदेहली  —  केंद्रसर्वकारस्य थिंक टैंक इति नीत्यायोगेन जनसेवनव्यवस्थायां: (प्रशासनिकसेवाया:) परिवर्तनाय महत्तवपूर्णपरामर्शः दत्तः। आयोगस्य समर्थने जनसेवनव्यवस्थायै अधिकाधिकायु: सप्तविंशतीति अकथयत्। अधुना सामान्यवर्गस्य प्रार्थकानां कृते एपः अवधिः त्रिंशत् (३०)  अस्ति। सर्वकारेण उक्तं यत् - सर्वजनसेवनव्यवस्थायै सामान्यपरीक्षा भवेत्।  तथा च केन्द्र सञ्चयस्य (Central Pool )  निर्माणं कृत्वा प्रार्थकाणां कृते तेषां योग्यतानुसारेण निश्चितं दायित्वं देयम्।
छात्रा: जीवने उन्नतिम् इच्छन्ति चेत्  निष्कामरुपेण अध्ययनम् करणीयम् - स्वामी कौशलेन्द्रः।
-अभिषेक परगाँई
     हरियाणा > छात्रा: यदि जीवने उन्नतीम् इच्छन्ति चेत् अस्मिन् वयसि निष्कामरूपेण अध्ययनं  करणीयम्। तस्मात् भाविनिकाले परिश्रमस्य सुस्वादुफलम् आस्वादयितुं शक्यते। आयुर्वेदाचार्यस्वामिना श्रीमता कौशलेन्द्रवर्येण छात्रा: एवं उद्बोधिता:। हरियाणाराज्यस्थ झज्जरजनपदस्य श्री-सच्चा-अाध्यात्मशक्तिपीठ संस्कृतविद्यालये गीताजयन्तीम् उपलक्ष्यीकृत्य आयोजितानां विविधप्रतियोगितानां समापनसत्रे भाषमाणः आसीत् सः। 
     कार्यक्रमस्य अस्य सञ्चालनं व्याकरणप्राध्यापकेन श्रीमता राजेश पोखरिया वर्येण कृतम्। तथा धन्यवादज्ञापनं साहित्य अध्यापकेन श्रीमता गिरीशवर्येण च कृतम्। प्रतियोगितायां प्रथमपुरस्कार: आयुषमिश्रेण द्वितीयपुरस्कार: हर्षित तिवारि तृतीयपुरस्कार: अभिनवमिश्रेण च प्राप्तः।

Thursday, December 20, 2018

जिसाट् -७ भ्रमणपथं प्राप्तः

   विक्षेपणानन्तरं एकोनविंशतितमे निमेषे उपग्रहः भ्रमणपथं प्राप्तः इति इस्रो संस्थया उक्तम्। बुधवासरे सायं ४.१० वादने आसीत् विक्षेपः। ऐ एस् आर् ओ संस्थायाः ३५तमः उपग्रहः भवति जिसाट् -७। भारतव्योमसेनायाः कृते निर्मितः अयम् उपग्रहः स्थलसेनायैः च उपकरिष्यति।
आन्ध्रप्रदेशे  झंझावातस्य कारणेन  २८००० जनान्  १७८ सहायता केन्द्रं  प्रेषितम् ।
-साक्षी चौरसिया
   काकीनाडा > आन्ध्रप्रदेशस्य मन्त्रिरिणा पी॰ नारायणेन उक्तं यत् - फेथई झंझावातस्य कारणेन अष्टाविंशतिसहस्रं जनान् अष्टसप्तत्याधिक-एकशत सहायता-केन्द्रं प्रति प्रेषितम्। हुदहुद, तितली झंझावातस्य अपेक्षया फेथई झंझावातस्य गतिः अधिका नास्ति। तीरदेशघर्षणानन्तरं तस्य ताडनवेगः किञ्चित् मन्दीभूतः इति दृश्यते।  प्रभावितेषु क्षेत्रेषु शीघ्रातिशीघ्रं सहायतां प्रेषयिष्यति इति सर्वकारः  अकथयत्। एकोनविंशति ज्येष्ठाधिकारिणां  दृष्टि: समस्यानाम् उपरि अस्ति । विजयवाड़ा क्षेत्रे भूस्खलनस्य कारणेन एकः जनः मृतः।

नवनवति ग्रामेषु विद्युत् नास्ति।
मन्त्रिणा नारायणेन अवदत् यत् - झंझावातस्य कारणेन काकीनाडा स्थानसहितं आन्ध्रप्रदेशस्य नवनवति ग्रामेषु विद्युत् नास्ति। अधिकारिजनाः विद्युत् समस्यायाः समाधाने संलग्नाः। पञ्चाशताधिक स्थानेषु वृक्षपातस्य सूचना वर्तते। कर्मकराः वाहनगमनागमार्थं मार्गेषु व्यापृताः सन्तः व्यवस्थां कुर्वन्ति।

वंगसमुद्रकुक्षीतः उद्भूतेन फेथईनामक झंझावातेन सोमवासरे पञ्चपञ्चाशत् किमी॰ वेगेन आन्ध्रप्रदेशस्य गोदावर्याः नद्याः तटः  घट्टितः।  यतो हि किञ्चित् समयानन्तरं स:  झंझावात: शांत: अभवत्।  इत्यस्य गति: एकोनविंशति किमी॰ प्रति होरा एवावशिष्टा।  आंध्रप्रदेश, तेलंगाना, तमिलनाडु, ओडिशा, पूर्वी मध्यप्रदेश तथा छत्तीसगढ़े महती वृष्टिः अभवत्। बंगाले तथा झारखंडेऽपि वर्षायाः स्थितिः प्रतीयते। द्वयोः राज्ययोः शैत्ये वृद्धिः अनुभूयते ।


झंझावातस्य कारणेन चतुर्दशसहस्र हेक्टर क्षेत्रेषु सस्यावापाः नष्टाः।  षड्विंशतिसहस्र मेट्रिक् टण् उपधान्यानि अपि नष्टानि अभवन्। सर्वकारेण आन्ध्रप्रदेशे द्वाविंशतिः रेलयानानां स्थगनं कृतम्। विशाखापट्टण स्थानस्य वायुयानस्थाने विमानानां गमनागमनम् अवरुद्धम् अभवत्।  अत्र आगतानि सर्वाणि विमानानि हैदराबादं प्रति प्रेषितानि।

विद्यालयेषु द्वि-दिवसीय अवकाशः -
पूर्वगोदावर्याः जनपदे आपदं दृष्ट्वा विद्यालयानां द्वि-दिवसीय अवकाशः प्रदत्त:। आन्ध्रसर्वकारेण जनानां कृते "पीपुल फर्स्ट सिटीजन मोबाइल एप्लीकेशन" समारब्धम् । 

Wednesday, December 19, 2018

पञ्चशतसंवत्सरात्मकस्य दुराचारस्य आध्यात्मिकाचार्यानुशासनेन अन्त्यः।
कुक्के सुब्रह्मण्यमन्दिरे अनुवर्तितः 'मडे स्नान' आचारः। 
मङ्गुरुरु  >  उडुप्पी पेजावर् मठाधिपतेः विश्वेशतीर्थाचार्यस्य अनुशासनेन  पञ्चशतवर्षात्मकं दुराचारद्वयं स्मृतिपथं गच्छति। कुक्के सुब्रह्मण्यमन्दिरे चतुर्थी पञ्चमी षष्ठी तिथिषु त्वग्रोगनिवारणार्थमिति विश्वासेन  अनुवर्तमानौ  'मडे स्नान' , '‍एडे स्नान' इत्येतौ दुराचारावेव आचार्यकल्पनया नामावशेषौ भवतः।
  ब्राह्मणभुक्तोच्छिष्टेषु नीचजातीयजनैः कुर्वाणं घूर्णनकर्म भवति 'मडे स्नान'। अस्य प्राकृतकर्मणः नवरूपमस्ति 'एडे स्नान'। अर्थात् देवप्रसादनिवेदिते पत्रे अधःस्थितानां घूर्णनम्। कर्मणिद्वे अपि निरो़धयन्नेव पेजावरमठाधिपतेः अनुशासनम्। धर्माचारेभ्यः एतादृशाः कार्यक्रमाः नापेक्षिताः इति तेनोदीरितम्। एतन्निरोधः हैन्दवतां येन केनापि प्रकारेण न बाधते इति च प्रख्यापितम्।
   २०१२ तमे वर्षे परमोन्नतनीतिपीठेन दुराचारो$यं निरुद्धो$पि गूढतया अनुवर्तमानः आसीत्! वनवासिनः 'मलक्कुटिय' विभागाः एव एतदर्थमुत्सहन्ते स्म! २०१७तमे वर्षे उच्छिष्टपत्रलोठनं नीतिपीठेन पूर्णतया निरस्तम्! किन्तु नैवेद्यपत्रलोठनम् अनुवर्तते च! एतदेव विश्वेशतीर्थाचार्यस्य उपदेशेन निरुद्धम्।

Tuesday, December 18, 2018

केरले ३८६१ तत्कालिकाः बस्याननिर्वाहकाः पदविच्युताः। 
 अनन्तपुरी  > उच्चन्यायालयस्य अन्त्यशासनमनुृत्य केरले के. एस् .आर्. टि. सि संस्थायाः एकषष्ट्यधिकाष्टशतोत्तरसहस्रं तत्कालिकरूपेण नियुक्ताः निर्वाहकाः पदविच्युताः भूताः। विच्युत्यादेशः ह्य एव सर्वानपि संस्थाविभागान् प्रति प्रापयितः। 
    तथा च पि.एस्.सि संस्थया नियुक्त्युपदेशं प्राप्तवद्भ्यः ४०५१ उद्योगार्थिभ्यः नियुक्त्यादेशं दातुं के . एस्.आर्.टि.सि संस्थया प्रक्रमः आरभत। किन्तु एते परिशीलनान्तरं सेवां प्रवेष्टुं मासद्वयमावश्यमिति सूच्यते।
 गंगास्वच्छताया: विषये जागरूका: भवेम।
    हरिद्वारः> हरिद्वारस्थे श्री भगवानदास आदर्शसंस्कृतमहाविद्यालयीयैः छात्रैः  दिसम्बरमासस्य १७ सप्तदशे दिनांके सोत्साहं स्पर्शगंगादिवसस्य आचरणं कृतम्। कार्यक्रमस्यास्य आयोजनं प्रतिवर्षमपि राष्ट्रियसेवायोजनाया: सहयोगेन सोत्साहं क्रियते। कार्यक्रमस्यास्य मुख्योद्देश्यं वर्तते यत् समेपि नागरा: गंगास्वच्छताया: विषये जागरूका: भवन्तु इति। हायनेस्मिन् महाविद्यालयीयैः छात्रै: महाविद्यालयपरिसरात् गंगातटं यावत् शोभायात्रामाध्यमेन जना: प्रेरिता:। कार्यक्रमेस्मिन् कार्यक्रमाधिकारिणा डॉ वी के सिंहदेवमहोदयेन तथा च सह कार्यक्रमाधिकारिणा डॉ एस जी मञ्जुनाथ वर्येण छात्रा: गंगास्वच्छताविषये सम्बोधिता:। कार्यक्रमेस्मिन् श्री गरीबदासीयसंस्कृतमहाविद्यालयस्य प्राचार्यचरा: डॉ पद्म प्रसाद सुवेदी वर्या: अन्ये च समस्तमहाविद्यालयीयाः अध्यापका: छात्राश्च उपस्थिता: आसन्।        
-  वार्ताहरः अभिषेक परगाँई

Monday, December 17, 2018

भूपेशबघेलः छत्तीसगढस्य मुख्यमन्त्रिपदमारूढवान्।
   राय्पुरम्  >  छत्तीसगढ राज्यस्य मुख्यमन्त्रिपदे कोण्ग्रस् दलस्य राज्याध्यक्षः भूपेश् बघेलः अभिषिक्तः। पञ्चदशानां संवत्सराणां विरामानन्तरमेव कोण्ग्रस् दलस्य नेतृत्वे कश्चन सर्वकारः शासनं प्राप्नोति।
पि.वि. सिन्धुवर्यायै पिच्छकन्दुककिरीटम्। 
किरीटेन सह पि.वि.सिन्धू!


    ग्वाङ्षु  >  'वेल्ड् टूर्' नामिकायाः पिच्छकन्दुकक्रीडापरम्परायाः [बाड्ममिन्टण्] अन्तिमचक्रे भारतस्य पि वि सिन्धू सुवर्णकिरीटं प्राप्तवती। अस्याः क्रीडायाः चरिते इदंप्रथमतया एव भारताय प्रथमस्थानं प्राप्तम्। वेल्ड् टूर् क्रीडायां अन्तिमचक्रं विजितवत् प्रथमं भारतीयकायिकतारममभवत् पि.वि. सिन्धू। 
    वनितास्पर्धायाः एकले अष्टमस्थानीयां जापानस्य नोसोमि ओकुहारा नामिकां पराजित्य एव सिन्धोः
किरीटप्राप्तिः। 
निस्तन्त्री तरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धम्
        नवदिल्ली> निस्ततन्त्रीत्रीतरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धः। निरोधः, विना विलम्बं प्रबलं कर्तुं न्यायालयेन ए ए पि सर्वकारः निर्दिष्टः। प्रमुखः त्वग्रोगचिकित्‍सकस्य सहीर् अहम्मदस्य परिदेवने आदेशप्रदानावसरे न्यायाधीशेन राजेन्द्र मेनोनेन न्याय. वि के रावुणा च निरोधः आदिष्टः।  रुग्णानां सुरक्षां प्रबलीकर्तुं न शक्यते सर्वकारेण यतः बहुभिः औषधसंस्थाभिः अनुज्ञापत्रं विना विक्रयः प्रचाल्यन्ते इति न्यायालयेन निरीक्षितम्।

Sunday, December 16, 2018

मिसोरामे सोरामथङ्ग सर्वकारः अधिकारे।
 ऐसोल्  >  मिसोरामराज्ये 'मिसो नेषणनल् फ्रण्ट्' नामकदलस्य नेता सोरामथङ्गः इत्याख्यस्य नेतृत्वे द्वादशाङ्गयुक्तं मन्त्रिमण्डलं ह्यः  सत्यप्रतिज्ञामकरोत्। राज्यपालः कुम्मनं राजशेखरः शपथवाक्यं प्रतिज्ञापयत्। मिसो भाषया एव सर्वे शपथाचरणं कृतवन्तः।
   तृतीयवारमेव सोरामथङ्गः मुख्यमन्त्रिपदमवाप्नोति। पूर्वं १९९८ तमे , २००३ तमे संवत्सरे च सः मिसोरामस्य मुख्यमन्त्री आसीत्।

Saturday, December 15, 2018

बालकान् प्रति अपराधकृत्यानि वर्धन्ते - केन्द्रसर्वकारः।
  नवदिल्ली> राष्ट्रे सर्वत्र बालकान् विरुध्य अतिक्रमाः अपराधाश्च वर्धयन्तः सन्त इति केन्द्रसर्वकारेण राज्यसभायामुक्तम्। एम् पि वीरेन्द्रकुमारस्य प्रश्नस्य प्रत्युत्तररूपेण केन्द्रवनिता-शिशुक्षेमसहमन्त्री डो. वीरेन्द्रकुमारः राज्यसभायामेवं प्रास्तौत्। 
  आराष्ट्रं २०१६ तमे वर्षे १,०६,९५८ व्यवहारैः १,०१,३६० अपराधिऩः ग्रहीताः। किन्तु २०१४ तमे वर्षे ८९,४२३व्यवहारेषु ९३,४६० जनाः अपराधित्वेन निग्रहीताः। लैङ्गिकातिक्रमेभ्यः बालकान् संरक्षितुं नूतननियमनिर्माणस्य आवश्यकता नास्तीति सर्वकारेणोक्तम्। इदानींतनदण्डनीतिव्यवस्थायामेव यथाशक्ताः नियमास्सन्तीति मन्त्रिणा उक्तम्।
मध्यप्रदेशे कमल् नाथः , राजस्थाने अशोक् गह्लोत् - कोण्ग्रस् मुख्यमन्त्रिणौ सगढ़े निर्णयः न अभवत्। 
    नवदिल्ली >  भाजपादलात् प्रत्यग्रहीतेषु त्रिषु राज्येषु द्वयोः कोण्ग्रस् मुख्यमन्त्रिणौ निर्णीतौ। मध्यप्रदेशे कोण्ग्रसः राज्याध्यक्षः कमलनाथः , राजस्थाने भूतपूर्वः मुख्यमन्त्री अशोक् गह्लोतः च मुख्यमन्त्रिपदे नियुक्तौ। राज्याध्यक्षाय सच्चिन् पैलट् वर्याय उपमुख्यमन्त्रिपदं दीयते च। 
  तीव्रानां वादप्रतिवादानां प्रतिषेधानामन्ते आसीत् एतादृशः निर्णयः कृतः। मुख्यमन्त्रिपदं लक्ष्यीकृत्य बहवः 'भैमीकामुकाः' राज्यद्वयस्यापि राजनैतिकक्षेत्रे आसन्। के सि वेणुगोपालः, ए के आन्टणी, मल्लिकार्जुन खार्गे इत्येतेषाम्  ए ऐ सि  सि निरीक्षकाणां  सान्निध्ये कोण्ग्रस् दलाध्यक्षस्य राहुलगान्धिनः भवने राहुल् गान्धी , सोणियागान्धी , प्रियङ्कागान्धी इत्येतैः सह होराभिः कृतायां चर्चायामेव अन्तिमनिर्णयः जातः। 
   किन्तु छत्तीसगढस्य मुख्यमन्त्रिपदं कस्मै इति अद्यैव उद्घोषणं भविष्यति। तत्र दलस्य राज्याध्यक्षः भूपेष् भागेल्, विपक्षनेता टि एस् सिंहदेवः , वरिष्ठनेता तामरध्वज साहुः इत्येते मुख्यमन्त्रिपदकांक्षिणः वर्तन्ते इति निर्णये सङ्कीर्णतां जनयति।
                                                 मध्यप्रदेशमुख्यमन्त्रिपदे नियुक्तः कमलनाथः।

राजस्थानस्य नियुक्तमुख्यमन्त्री अशोक गह्लोत् [वामपार्शे] उपमुख्यमन्त्री सच्चिन् पैलट् च कोण्ग्रस् अध्यक्षेण राहुल् गान्धिना सह। 
अस्य वर्षस्य ज्ञानपीठपुरस्कारः अमिताव् घोष् वर्याय लभते। 
     नवदिल्ली> कथाकाराय अमिताव् घोष् वर्याय  अस्यवर्षस्य ज्ञानपीठपुरस्कारः लभते।  ११ लक्षं रुप्यकाणि तथा प्रशस्तिपत्रं  शिल्पं च पुरस्कारे अन्तर्भवतः। ५४तम ज्ञानपीठपुरस्कारः भवत्ययम् । राष्ट्रस्य श्रेष्ठतमः साहित्यपुरस्कारः भवति अयम्।
       १९५६ तमे वर्षे वंगेदेशे लब्धजन्मः अयम् अमिताव् घोषः आङ्गलेय साहित्यद्वारा जनानां हृदयेषु लब्धस्थानीयः अभवत्। स्वस्य जन्मस्य अतिमहत्वतमं दिनं भवति इदम् इति पुरस्कारप्राप्तिमधिकृत्य वार्तां श्रुत्वा सः अवदत्।
 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
    नमस्ते, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभिः अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
जयतु संस्कृतम् जयतु भारतम्।

Friday, December 14, 2018

अन्ताराष्ट्रचलच्चित्रोत्सवः समाप्तः ; सुवर्णचकोरं इरानियन् चित्राय , रजतचकोरं केरलीयसंविधायकाय। 
अनन्तपुरी  >  त्रयोविंशः अन्ताराष्ट्रचलच्चित्रोत्सवः अनन्तपुर्यां समाप्तः। श्रेष्ठचित्राय दीयमानः सुवर्णचकोरपुरस्कारः 'दि डार्क् रूम्' [अन्धकारप्रकोष्ठः] नामकाय चित्राय लभते। रौहल्ला जहासी नामकः भवति अस्य चित्रस्य संविधायकः। श्रेष्ठसंविधायकरूपेण चितः केरलीयः लिजो जोस् पेल्लिश्शेरी नामकः रजतचकोरपुस्काराय अर्हति। "ई .म. यौ" नामकं कैरलीचित्रमेव तेन कृतम्।

Thursday, December 13, 2018

स्त्रीसुरक्षा- कार् याने शिशुकीलनं न आवश्यकम् - केन्द्रसर्वकारः।
   नवदिल्ली> आगामि वर्षादारभ्य भारते अवतार्यमाणेणु कार् यानेषु  शिशुकीलनं मास्तु इति केन्द्र सर्वकारेण निर्दिष्टाः। स्त्रीविरुद्धाक्रमणेषु सुविधेयं सुलभतया उपयुज्यते इति संवीक्ष्य भवति अयं निर्देशः। शिशुकीलनेन वाहनन्तर्भागात्  आपन्नात् आक्रमणात् स्वरक्षायै स्त्रियः अशक्ताः भवन्ति। राष्ट्रे दुरापन्ने विविधघटनाः संवीक्ष्य भवति सर्वकारस्य निर्देशः।
सामान्यप्रश्नः- स्त्रीसुरक्षा शिशुसुरक्षा च आवश्यकं किल ? 

Wednesday, December 12, 2018

विधानसभानिर्वाचनानि - कोण्ग्रस् दलस्य अधिरोहः ; भाजपा दलस्य अवरोहः। 
    > पञ्चसु राज्येषु त्रीणि कोण्ग्रस् दलाय , द्वे प्रादेशिकदलेभ्यः ।
   > छत्तीसगढ , मध्यप्रदेशः , राजस्थानं - भाजपा दलात् कोण्ग्रस् शासनाय। 
  > तेलुङ्काने पुनरपि टि अार् एस् दलम्। 
 > मिसोरामः कोण्ग्रस् दलात् स्रंसितः।
नवदिल्ली  >  आगामिनि  संवत्सरे सम्पद्यमानस्य लोकसभानिर्वाचनस्य प्रवेशद्वारे सम्पन्ने  विधानसभानिर्वाचनरूपे राजनैतिकद्वन्द्वयुद्धे कोण्ग्रस् दलं शक्तिं प्रादर्शयत्। छत्तीसगढ् , राजस्थानं , मध्यप्रदेशः इत्येतेषु राज्येषु राहुलगान्धिनः नेतृत्वे विद्यमानेन कोण्ग्रस् दलेन शासने वर्तमानात् भाजपादलात् शासनं स्वायत्तीकृतम्। किन्तु राजशासने वर्तमाने मिसोरामे कोण्ग्रसे शासनं विनष्टम्। तत्र 'एम् एन् एफ् ' [मिस्सो नाशणल् फ्रण्ट्] नामकदलेन कोण्ग्रस् अप्रतीक्षितेन अभिभूतम्। तेलुङ्कानराज्ये के चन्द्रशेखररावोः नेतृत्वे विराजमानं 'टि आर् एस्' [तेलुङ्काना राष्ट्र समितिः] दलं द्वितीयवारमपि शासनपदं प्राप।
    *राजस्थानं प्रत्यग्रहीत्।* गतवारे स्खलितं शासनम् अधुना बि जे पी दलात् कोण्ग्रस् प्रत्यग्रहीत्। विज्ञापितफलेषु १९९ स्थानेषु ९९ स्थानानि कोण्ग्रसा प्राप्तानि। भाजपेन ७३ मण्डलानि विजितानि।
  *छत्तीसगढे संपरिमार्जयत्।* भाजपायाः १५ संवत्सरात्मकस्य राजशासनस्य कोण्ग्रसः अन्त्योदकम्। नवत्याम् अष्टषष्टिः स्थानानि सम्प्राप्य कोण्ग्रसे अधिकारलब्धिः।
 *मध्यप्रदेशे शासनकोटिं प्राप्तम्।*   स्कन्धास्कन्धं प्रतियोगितायाः साक्षीभूते मध्यप्रदेशे त्रिंशत्यधिकद्विशतेषु चतुर्दशाधिकशतं स्थानानि सम्प्रापयत् कोण्ग्रस् शासनकोटिं प्राप्य तिष्ठति। न्यूनतमोपकण्ठात् द्व्यूनस्थानं कोण्ग्रस् इतरेषां साहाय्यं प्रतीक्ष्य वर्तते।
एस् बि ऐ ऋणस्य शिखावृद्धिः वर्धिता।
      अनन्तपुरी> भारतीय स्टेट् बैंक् द्वारा शिखावृद्धिः वर्धिता। पञ्च आधारबिन्दवः एव वर्धितः। डिसम्बर् मासस्य दशमदिनाङ्कतः वर्धितः शिखावृद्धिधिः प्रबलम् अभवत्। सकलकालीनानाम् ऋणानां शिखावृद्धिः प्रबला भवति। वर्षत्रयाणां प्रत्यर्पण समयपरिध्यां विद्यमानेभ्यः  ऋणस्य ८. ७० इत्यतः ८. ७५ इति भवति शिखावृद्धिः। एतदनुसृत्य भवन-वाहन ऋणानां प्रत्यर्पणभारः अधिकः भविष्यतिI 

Tuesday, December 11, 2018

ऊर्जितपट्टेलः त्यागपत्रं समर्पितवान् 
      नवदिल्ली> भारतीय रिज़र्व बैंक पालः ऊर्जित पट्टेलः त्यागपत्रं समर्पितवान् वैय्यक्तिक कारणेन एव स्थान त्यागः इति सः अवदत्। २०१६ सेप्तंबर् मासे उच्चतर वित्तकोशपाल रूपेण एषः नियुक्तः आसीत्। वित्तकोशस्य २४तमः अधिपः आसीत् सः। वर्षत्रयस्य नियुक्तिकालः २०१९ तमे सेप्तंबर् मासपर्यन्तमासीत्। १९९० तम संवत्सारानन्तरं निवृत्तकालात् पूर्वं परित्यक्तस्थानीयः वित्तकोशपालः भवति एषः। विविधेषु समस्यासु केन्द्रसर्वकारेण सह विप्रतिपत्तिः एव स्थानत्यागस्य कारणत्वेन उच्यते।
सौहृदमानेतुं सैनिकपरिशीलनम्
-बिजिलाकिषोरः
    नवदिल्ली > भारत-चीनयोः संयुक्तसैनिकाभ्यासः दिसंबर् ११ तः २३ पर्यन्तं प्रचलति। एकवर्षीयविरामानन्तरं उभयदेशयोः सप्ततमसैनिकाभ्यासः समारभ्यते। उभयतः शतं सैनिकाः कार्यक्रमेस्मिन् भागंवहन्ति। आतङ्गवादनिर्माजनाय हान्ट् इन् हान्ट् इति अभ्यासः सेनयोरुभयोर्मध्ये आयोचितः ।
       दोक् ला इति विषयेविद्यमान अनिष्टेन एकवर्षंयावत् सैनिकाभ्यासः  उपेक्षितः आसीत्। २०१७ तमे वर्षे ७३ दिनानि दोक् ला संघर्षविषये अनिष्टः प्रवृत्तः।

Monday, December 10, 2018

सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं कर्तुं लक्संबर्ग् राष्ट्रम् । 
    लक्संबर्ग्‌ सिट्टि> सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं क्रियमाणः विश्वस्य प्रप्रथमं राष्ट्रम् इति ख्यातिः    लक्संबर्ग् राष्ट्राय लभते। आगामि  ग्रीष्मकालादारभ्य रेल् बस् प्रभृतीनि लोकयानानि लक्संबर् जनेभ्यः निशुल्कम् उपयोक्तुम् शक्यते। कतिपयदिनात् पूर्वं  सावियर् बेट्टलस्य नेतृत्वे शासकपदम् आरूढः सर्वकारः एवं विशेषनिर्णयं  स्वीचकार। यूरोप् भूखण्डान्तर्गतस्य लघुराष्ट्रस्य गतागतसम्मर्दस्य परिहारं लक्ष्यीकृत्य भवति सर्वकारस्य नूतन परिष्कारःI
     फ्रान्स् जर्मनि, बेल्जियं इत्येतानि राष्ट्राणि आस्य सीमनि वर्तन्ते। लक्संबर नगरे १.१०लक्षं जनाः निवसन्ति। अस्मिन् नगरे कर्मचारि रूपेण ४ लक्षं जनाः प्रतिदिनम् आगमिष्यन्ति।
पलास्तिककूपीजलं त्यजामः, आरोग्यं संरक्षामः
-बिजिलिकिषोरः

 तिरुवनन्तपुरम् > जनुवरि प्रथमदिनाङ्कतः आरभ्य पलास्तिक कूप्यां विद्यमानजलं निरुद्ध्यते। काचकूप्यां जलं दातुं मलिनीकरणनियन्त्रणायोगेन  निर्दिष्टम्। नियमलंघकानाम् अनुज्ञापत्रस्य  निष्कासनं करिष्यतीति तैरुक्तं वर्तते। कूपीजल स्वीकरणाय  आर् ओ प्लान्ट्, रिवेय्स् ओफ् मोसिस् प्लान्ट्  एवं जलशू्द्धीकरणार्थं  संस्थां निर्मातुं च  निर्द्दिष्टम्।
        विनोदसञ्चारकेन्द्रेष्वपि पलास्तिकोत्पन्नानां निष्कासनं कर्तुं निर्दिश्यते। एवमेव आतुरालयेषु ५०० तः अधिकं मञ्जाः विद्यते चेत् पलास्तिकवस्तूनां नियन्त्रणमनिवार्यमिति तैरुक्तं वर्तते। भोजनशालास्वपि मलिनीकरण नियन्त्रणायोगेन व्यवस्था कल्पिता।

Sunday, December 9, 2018

मुख्यमन्त्री पिणरायी विजयः केन्द्रमन्त्री सुरेष्प्रभुश्च विमानाय उड्डयनानुमतिं ददतः।
कण्णूर्  अन्ताराट्रविमानपत्तनं राष्ट्राय समर्पितम्। 
कण्णूर्  >   केरलराज्यस्य चतुर्थम् अन्ताराष्ट्रविमानपत्तनं अद्य प्रभाते दशवादने राष्ट्राय समर्पितम्। अबुदाबीं प्रति सेवासन्नद्धं  'एयर् इन्डिया एक्स्प्रेस्' विमानं यदा आकाशम् उड्डयते स्म तदा उत्तरकेरलस्य विकासप्रतीक्षाः अपि  गगनपर्यन्तम् उड्डयते स्म। मुख्यमन्त्री पिणरायि विजयः तथा केन्द्र व्योमयानमन्त्री सुरेष् प्रभुश्च मिलित्वा डयनानुमतिं [फ्लाग् आफ्] दत्तवन्तौ। 
   २३००एकर् परिमिता अस्ति विमानपत्तनस्य आहत्य विस्तृतिः। ९७,०००चतु.मीटर् विस्तृतौ व्यापिते 'टेर्मिनल्' भवनसमुच्चये २४ परिशोधप्रवेशकद्वाराणि [check in counters] , यानि आवश्यानुसारं ४८ संख्यकानि कर्तुं शक्यानि विद्यन्ते। विमानानां धावनमार्गस्तु इदानीं ३०५० मीटर् दीर्घयुक्तः भवति । स तु ४,००० मी. पर्यन्तं वर्धयितुं शक्यते। अपि च आधुनिकसुविधायुक्तानि यन्त्रोपकरणानि प्रकोष्ठानि अग्निसुरक्षासुविधाः वाहनानि च अस्य विमानपत्तनस्य विशेषानि सन्ति।
एडिलेड्किक्रेटनिकषस्पर्धा
-पुरुषोत्तमशर्मा
     एडिलेड् > एडिलेड्स्थे क्रीडाङ्गणे ऑस्‍ट्रेलियाभारतयो: प्रथमनिकषस्पर्धायां तृतीयदिवसीयक्रीडावसानं यावत् भारतेन द्वितीये पर्याये क्रीडकत्रयस्य हानौ एकपञ्चाशदुत्तरैकशतं धावनाङ्का: समर्जिता:। इदानीं यावत् भारतं १६६ धावनाङ्कै: अग्रेसरं वर्तते। वृष्टिकारणेन क्रीडा विलम्बेन प्रारब्धा। ऑस्ट्रेलियादलेन प्रथमपाल्यां २३५ धावनाङ्का: समार्जिताः।
अतिवेगेन वर्धमानेषु २० नगरेषु १७ नगराणि भारते एव।
      नवदिल्ली> विश्वे  अतिवेगेन वर्धमानेषु विंशति नगरेषु सप्तदश नगराणि भारते इति आवेदनम्। २०१९ -२०३५ संवत्सरयोः मध्ये वर्धिष्यमाणानां नगराणां पट्टिका ओक्स्फोड् एक्णोमिक्स् नाम संस्थया प्रकाशिता। बंगलूरु, हैदराबाद्, चेन्नै नगराणां वर्धमानमापने इदानीमेव पुरतः भवति इति आवेदने निगदितम्। सूरत् नगरः भवति २०१९-२०३५ संवत्सरयोः मध्ये संवर्धमानेषु प्रथम स्थाने। आग्र, बंगलूरु, हैदराबाद नगराणि सूरत् नगरस्य पृष्टतः एव सन्ति। नागपुर् तिरुपुर् राजकोट् तिरुच्चिरप्पल्ली, चेन्नै विजयवाड नगराणि अपि पट्टिकायां स्थानमावहन्ति। रत्नव्यवसायमण्डलम् ऐ टि मण्डलं च  सूरत् नगरस्य त्वरितवर्धनाय हेतुः भविष्यति। 
        इदानीं विश्वनगरेषु प्रथमस्थाने न्यूयोर्क् एव भवति। टोकियो, लोस् आञ्चलीस्, षाङ्हायि च पथम श्रेण्यां तिष्टन्ति।

Friday, December 7, 2018

वायुप्रदूषणेन २०१७ तमे भारते १२.४ लक्षं जनाः मारिताः।  
वायुप्रदूषिता दिल्ली
    नवदिल्ली> वायुप्रदूषणानुबन्धरोगेण २०१७ तमे संवत्सरे भारते १२.४ लक्षं जनाः मारिताः इति अध्ययनावेदनम्। लान्सेट् प्लानटरि हेल्त् जेर्णल् इति पत्रिकायां प्रकाशिते अध्ययनावेदने एव एवं व्यक्ततया लिखितम्।  १०१७ भारतेषु आपन्ने मृत्युषु अष्टेषु एकः वायु प्रदूषणस्य कारणेनेव भवति इति आवेदने व्यक्तं कृतम्। धूमपानेन जातात् रोगदपि अधिकतया वायुप्रदूषणेन भविष्यति इति गणना सूचयति। आवेदनानुसारं राष्ट्रेषु अत्यन्तप्रदूषितेषु राज्येषु दिल्ली एव प्रथम स्थाने तिष्टतिI उत्तरप्रदेशः हरियाणा च द्वितीय तृतीय स्थानयोः तिष्टतः।
        वायुप्रदूषणोन २०१७ तमे उत्तरप्रदेशे २,६०,०२८ जनाः मृताः महाराष्ट्रे १,०८,०३८. बिहारे ९६९६७ जनाः मृताः । ४. ८ लक्षं जनाः गृहादुत्पन्ना प्रदूषणेन ६.७ लक्षं जनाः बाह्यप्रदेशस्य वायु श्वसनेन चमृताः इति च आवेदने स्पष्टीकृतम्।

Thursday, December 6, 2018

 राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् २५ दिनाङ्के उद्‌घाटयिष्यति।
     नवदिल्ली > ५ किलोमीट्टर् दीर्घितः राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् पञ्चविंशति दिनाङ्के  प्रधानमन्त्री नरेन्द्रमोदी उद्‌घाटयिष्यति।  असम् राज्ये नदी बह्मपुत्रस्य (भारते एकः पुरुषनदी ब्रह्मपुत्रः) उपरि तिरश्चीनतया रेल् रोड् मार्गाः संयोज्य एव 'बोगी बील्' उपरिमार्गः निर्मितः। भूतपूर्व प्रधानमन्त्रिणः अटल् बिहारि वाजपेयिनः जन्मदिने एव उद्घाटनम् निश्चितम्। तस्मिन्नेव दिने गतागतः समारभ्यते। 
    देमाजी-दिब्रुगढ् जनपदयोः बन्धितः अयम् उपरिमार्गः अरुणाचलप्रदेशतः आसम् राज्यं प्रति गम्यमानेभ्यः  सुकरः भविष्यति। इदानीं ५०० किलोमीट्टर् दूरं रेल् यानेन यात्रां क्रियामाणे सन्दर्भे नूतन सुविधया दूरः १०० कि.मी  इति न्यूनः भविष्यति। तथा अरुणाचलतः चीनस्य सीमापर्यन्तं सैनिकानां यात्राऽपि सुकरी भविष्यति। ४,८५७ कोटि रूप्यकाणि भवति उपरिमार्गस्य  निर्माणव्ययः ।
बंगलूरू ऐ ऐ एस् सि मध्ये विस्फोटः, गवेषकः मारितः

   बंगलूरु> भारत वैज्ञानिक संस्थायां दुरापन्ने विस्फोटे गवेषकः मारितः त्रयः गुरुतरया व्रणिताः। 'एय्रो स्पेस् लाब्' स्थानस्य हैड्रजन् वातकसंभरण्याः विस्फोटनेन घटना जाता इति अनुमन्यते। बुधवासरे २.२० वादने आसीत्  विस्फोटः। मौसूरु देशीयः मनोजः एव मारितः। स्फोटनस्य  शक्त्या मृतस्य शरीरः विंशति पादमितं दूरं विक्षिप्तः आसीत्  इति सुरक्षाकर्मचारिणा उक्तम्।

Wednesday, December 5, 2018

गोतमगम्भीरेण अन्ताराष्ट्रियक्रिकेटक्रीडात: सन्न्यासोद्घोषणा
-पुरुषोत्तम शर्मा
   नवदिल्ली:- प्रसिद्धेन भारतीयक्रिकेटक्रीडकेन गोतमगम्भीरेण अन्ताराष्ट्रियक्रिकेटक्रीडात: सन्न्यासोद्घोषणा कृता। गम्भीरेण निगदितं यत् क्रीडात: विरामसमय: सम्प्राप्त:। वयसा सप्तत्रिंशाब्दं यावत् गम्भीरेण अष्टपञ्चाशत् निकषस्पर्धासु चतुस्सहस्राधिकधावनाङ्का: निर्मिता:। गोतमेन सप्तचत्वारिंशदुत्तरैकशतम् एकदिवसीयस्पर्धा: सप्तत्रिंशत् विंशतिर्विंशति: अन्ताराष्ट्रियस्पर्धा: क्रीडिता: आसन्।
काश्मीरस्य समस्या परिहाराय युद्धं न चर्चा एव आवश्यकी - इम्रान् खानः 
      इस्लामबादः> युद्धं न परिहारः समवाय चर्चया एव काश्मीरस्य समस्यापरिहाराय आवश्यकी इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। माध्यमप्रवर्तकानां कृते अनुमतायां प्रस्तुत्यां   भाषमाणः असीत् सः। उभयोः समुपवेशने समस्या परिहाराय द्वित्राः मार्गाः निर्देष्टुं शक्यते। २००४ संवत्सरस्य निर्वाचने पराजयः नासीत् तर्हि काश्मीरस्य समस्या परिहारः स्यात् इति भूतपूर्व प्रधानमन्त्री अटल् बिहारि वाजपेयी तथा विदेशकार्य मन्त्री नट्वर् सिंहः च माम् अवदताम् इति तेन प्रकाशितम्। अतः चर्चा प्रचल्यते तर्हि परिहारः नूनं भविष्यति इति मे मति इत्यपि तेनोक्तम्। उभयोः पार्श्वे आणवायुधाः सन्ति इत्यनेन युद्धः मा भविष्यति इति तेन स्वस्य अभिमतः प्रकाशितः।

Tuesday, December 4, 2018

परीक्षणे विजयः- यन्त्ररहितं 'रेल्'यानम् अति शीघ्रम् अधावत्। 
   नवदिल्ली> १८० किलो मीट्टर् इति वेगमानम् अतिक्रम्य यन्त्ररहितं 'रेल'यानम् अति शीघ्रम् अधावत्। सूचनासंविधानानि सुसज्जानि चेत् २०० कि.मी इति वेगमानेन यानं धावयितुं शक्यते। कोट्ट-सवायि मधोप्पूर् भागेषु रेल् वीथ्यामासीत् परीक्षणधावनम्l भारतस्य गरीयनिमेषः  इति मन्त्री पियूष् गोयलः ट्वीट् कृतवान्।

Monday, December 3, 2018

भीकरता  -  पाकिस्थानेन भारतस्य साहाय्यम्  अपेक्षितुं शक्यते इति राजनाथसिंहः।  
  जयपुरम्    >  आतङ्कवादं विरुध्य प्रवर्तयितुं पाकिस्थानेन स्वयं न श्क्यते चेत् भारतस्य साहाय्यम्  अर्थयितुं योग्यमिति केन्द्रगृहमन्त्रिणा प्रस्तुतम्। "जम्मू काश्मीरः न को$पि व्यवहारविषयः , सः भारतस्य अविभाज्यार्थः भवति।" मन्त्रिणा असन्दिग्धमुक्तम्। 
   वस्तुतः आतङ्कवाद एव विषयः , तदधिकृत्य पाकिस्थानः चर्चां करोतु इति राजनाथसिंहेनोक्तम्। अफ्गानिस्थाने भीकरतां तालिबानं च विरुध्य अभियोद्धुं तद्राष्ट्रेण  अमेरिक्कायाः  साहाय्यमपेक्षितम्। तद्वत् भारतं प्रति साहाय्यार्थनाय पाकिस्थानः अपि अर्हति  -  तेन स्पष्टीकृतम्।

Sunday, December 2, 2018

छात्रशिल्पशाला सुसम्पन्ना

  ओमश्शेरि > मुक्कं शैक्षिकोपजनपदस्य छात्रशिल्पशाला लिटिल्फ्लवर यू पि माध्यमिक विद्यालये प्रवृत्तम्।विविधविद्यालयेभ्यः १६० छात्राः भागमवहन्। मुक्कं नगरसभाङ्गः श्रीमति जेसी महाभागा पष़ेडत्त् कार्यक्रमस्य उद्घाटनं कृतवती। विद्यालयप्रबन्धकः आदरणीयपुरोहितः श्री जोण्सण् पाष़ुकुन्नेल् महाभागः अनुग्रहभाषणमकुर्वन्। प्रधानाध्यापकः श्री जोस् ञावल्लि अध्यक्षभाषणमकरोत्। श्री वि श्रीजित् ,श्रीमति बिजिला च भाषणंकुरुतः। छात्राः सोत्साहं कार्यक्रमे भागमवहन्।
यू एस् राष्ट्रस्य भूतपूर्वपतिः जोर्ज् बुष् वरिष्ठः दिवंगतः। 
    वाषिङ्टण्  >  अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः जोर्ज् एछ् डब्ल्यू बुष् [९४] दिवं गतः। शुक्रवासरे रात्रौ  हूस्टण्स्थस्थे स्वभवने आसीत् तस्यान्त्यम्। 
    १९८९ संवत्सरादारभ्य १९९३ तमं संवत्सरं यावत् जोर्ज् हेर्बर्ट् वोक्कर् बुष् इत्याख्यः जोर्ज् बुष् अमेरिक्कां राष्ट्रपतिरूपेण नीतवान्।  रिप्पब्लिक्कन् दलस्य नेता सः राष्ट्रस्य ४१ तमः राष्ट्रपतिः आसीत्। सोवियट् यूणनियन् राष्ट्रवृन्दस्य विदीर्णनं, इराखराष्ट्रस्य कुवैट् राष्ट्रं प्रति अधिनिवेशः, सद्दाम हुसैनं प्रति कृतः युद्धः , बर्लिन भित्तिकायाः उच्छेदनमित्यादयः घटना जोर्ज् बुष् वरिष्ठस्य शासनकाले एव अभवन्। ४४ तम राष्ट्रपतित्वेन तस्य पुत्रः जोर्ज् बुष् कनिष्ठः शासनमकरोत्।
  संस्कृताभियनम्  
प्रा. डॉ. विजयकुमार: मेनन्,
   नमस्ते, राष्ट्रस्य सर्वाङ्गीण: विकास: अस्माकं कार्यस्य अन्तिमं लक्ष्यम् अस्ति। एतद् अस्माकं राष्ट्रं किञ्चन पुरातनं राष्ट्रम् अस्ति। किञ्चन सबलं चैतन्ययुक्तं सम्पन्नं राष्ट्रजीवनम् अत्र आसीत्। धर्मार्थकाममोक्षेति जीवनस्य चतुर्विधपुरुषार्थानां कल्पनाभि: युक्तस्य समग्रस्य एकात्मजीवनदर्शनस्य आधारेण एतस्मिन् राष्ट्रजीवने श्रेष्ठतमजीवनादर्शानां विकास: अभवत्। संस्कृतभाषा एतस्य राष्ट्रस्य सांस्कृतिकभाषा। कस्यचिदपि राष्ट्रस्य उन्नत्यै तस्य राष्ट्रस्य सांस्कृतिकभाषा अनिवार्या अस्ति। मित्राणि,  तस्माद् वयं संस्कृतसम्भाषणान्दोलनाय आत्मानं समर्पयाम: । जयतु संस्कृतम् जयतु भारतम् । 


शिशुदिनानुबन्धतया  स्फोरकपत्रनिर्माण स्पपर्धायां संस्कृत पत्रं प्रथम स्थानं प्राप्ततम्
एरणाकुलं देशीयया आष्ना मरियया निर्मातम् इदं पत्रम्।


केरले दुरापन्नः महाप्रलयः अस्य संवत्सरस्य महादुरन्तः।
     जनीव > २०१८ संवत्सरस्य  विश्वस्य बृहत्तमः  महादुरन्तः केरले दुरापन्नः महाप्रलयः इति अन्ताराष्ट्रावेदनम्। मनुष्यस्य जीवापाय -गणनानुसारं भवति आवेदनम्। साम्पतिक नष्टस्य गणनायां चतुर्थस्थाने भवति अयं दुरन्तः। विश्व वातावरणसंघटनया (WMO) गुरुवासरे प्रकाशिते आवेदने एव एवं परामृष्टम् ।
       प्रलयेन ५४ लक्षं जनाः ग्रसिताः। २२३ जनाः मारिताः । १४ लक्षं जनाः स्वगृहं परित्यज्य गन्तुं निर्बद्धाः। ३०,००० कोटि रूप्यकाणां साम्पतिक नष्टः च अभवत् इति च आवेदने स्पष्टीक्रियते|
जपान्, कोरिय, नैजीरिय इत्यस्मिन्  देशे दुरापन्ने प्रलयः पाकिस्थाने दुरापन्ने उष्णतरङ्गः च मनुष्य-जीवापाय-हेतुगणनायां केरलस्य पृष्टतः सन्ति। सेप्तंबर् मासे यु एस्राष्ट्रे दुरापन्ने फ्लोरन्स् चक्रवातः एव आर्थिक नाशगणनायां पुरतः तिष्टति। ३५००० कोटि रूप्यकाणां नष्टः चक्रवातेन अभवत्। (मातृभूमि दिनपत्रस्य आवेदनम् अवलम्बः)
हिमालये भूकम्पः भविष्यतीति अध्ययनफलम्।
      नवदिल्ली> हिमालयप्रदेशेषु शक्तयारीत्या भूकम्पः भविष्यति इति विशेषाध्ययनस्य  फलम्। रिक्टर् मापिन्यां ८.५ अथवा  इतोप्यधिकं वा शक्तः भूकम्पः भविष्यति  इति वैज्ञानिकाः वदन्ति। नेपाल स्थ मोहनखोल, चोर् गालिय प्रदेशयोः कृतानुसन्धानस्य आवेदनमेव  इदम्। अनुसन्धानानुसारम् उत्तराघण्डादारभ्य पश्चिम नेपाल पर्यन्तेषु प्रदेशेषु भूकम्पस्य अधिकसाध्यता वर्तते। बंगलूरु जवहर् लाल् सेन्टर् फोर् अड्वास्ड् सैन्टिफिक् रिसर्च् संस्थायाः अद्योगी सि पि राजेन्द्रस्य नेतृत्वे आसीत् अध्ययनं कृतम्। हिमालयमण्डलेषु वर्धिता निर्मितिः अपि परिस्थितये  प्रतिकूलतया भवन्ति इति आवेदने वदन्ति।

Saturday, December 1, 2018

पुनरपि चैना;कोलम्बोमहानौकास्थाने कोटीनाम् सन्धिपत्राणि चैनायाः निर्माणशालायै। 
                   -रम्या पी यू। 
       कोलम्बो >  राष्ट्रियानिश्चितत्वे स्थीयमाने चीनस्य निर्माणशालाभिः सह मिलित्वा महानौकास्थानकानि नवीकर्तुं श्रीलङ्का। महानौकास्थानद्वयं नवीकर्तुं चीनस्य निर्माणशालाभ्यः अनुमतिं दत्वा सम्मतपत्रे श्रीलङ्का हस्ताक्षरमदात्। समयेस्मिन् सम्मतसन्धिपत्रस्य नियमप्राबल्यमधिकृत्य सन्देहः अनुवर्तते।
राष्ट्रिय-प्रदूषण-नियन्त्रणदिनम् -डिसम्बर् २
विद्यालयेषु समाचरितम्।
    कोच्ची > डिसम्बर् द्वितीय दिनाङ्कः राष्ट्रिय-प्रदूषण-नियन्त्रणदिनत्वेन समाचरितम्। भारते विद्यालयेषु शनिवासरे दिनमिदं स्मारितम्। पद सञ्चलनेन वातावरणप्रदूषणान् विरुद्ध्य चित्ररचना, स्फोरकपत्र-भित्ति पत्र रचनास्पर्धभिः च छात्राणां मनसि स्वच्छावातावरणस्य भावनाम् उद्पादयितुं विद्यालयाधिकारिणा विविधकार्यक्रमाः आयोजिताः आसन्।
स्वास्थ्यं स्वयमेव प्रतिगृह्णातु।
     नवदिल्ली> अवसितकालीनानि औषधानि पुनरपि प्रत्यागच्छन्ति इति भीतिदा घटना एव। घटनेयमघिकृत्य पत्र-दूरदर्शनमाध्यमद्वारा बहुवारं आवेदितम्। तथापि विषयेऽस्मिन् कोऽपि परिहारः न अभवत्। विविध राजनैतिक दलानां सर्वकारेण भारतं पालितम्। किन्तु सामान्य जनानां कृते सफलौषधाय कोऽपि प्रक्रमाः सफलतां न प्राप्ताः। इदानीं तु सार्वजनिकस्वास्थ्ये तत्परस्प एकस्य  न्यायवादिनः निवेदने दिल्ली उच्चन्यायालयः हस्तक्षेपः आदिष्टः। विषयोऽयम् अतीव प्राधान्यमर्हति, अतः परिहाराय किं कर्तुं शक्यते इति वक्तुं केन्द्रस्वास्थ्यविभागः तथा औषधनियन्त्रणविभागः च उच्चन्यायालयेन आदिष्टौ ।  सार्वजनिक स्वास्थ्यसंक्षकप्रवर्तकाः बहुकालात्‌ पूर्वम्  अस्मिन् विषये आशङ्कां प्रकटितवन्तः आसन्।
भारताय अधिकतया तैलेन्धनं दास्यति - सौदि राष्ट्रम् 

      ब्यूणस् ऐरिस्> अत्यावश्यसमये भारताय अधिकतया तैलेन्धनं दास्यते इति सौदिराष्ट्रेण उक्तम्। जि विंशति (२०) उच्चकोट्याः उपवेशनाय समागतः  सौदि राजकुमारः मुहम्मद्  बिन् सल्मानः  भारतस्य प्रधानमन्त्रिणम् नरेन्द्रमोदिनम् अवदत्‌। ब्रूणस् राष्ट्रे  सल्मानस्य निवासगृहे आसीत् उभयोः मेलनम्। सौदी राष्ट्रात् तैलेन्धनं स्वीक्रियमाणेषु प्रमुखपञ्चराष्ट्रेषु अन्यतमं भवति भारतम्।