OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 28, 2018

TRAI एतेन दूरदर्शनस्य नवकेबल योजना प्रतिबन्धिता।
-साक्षी चौरसिया
    नवदेहली (टेक डेस्क) > TRAI (Telecom Regulatory Authority of India) एतेन नवकेबलदूरदर्शनस्य नियमान्  अनवरतकालपर्यन्तं स्थगितम्। एतस्मात् पूर्वं,  नवनियमानां व्यवस्थितस्यावधि: दिसम्बरमासस्य एकोनत्रिंशत्तम: दिनाङ्क: आसीत्। इत्यस्यार्थः केबल टीवी (दूरदर्शने) मानके पञ्चाशत्-षष्टि: प्रतिशतस्य (५०-६०℅) लाभः आसीत्। किंतु इतःपरं एवं न भविष्यति।। TRAI एतेन सर्वे केबल ऑपरेटर्स, ब्रॉडकास्टर्स तथा च उपभोक्तारः सूचिताः, यत् - नवकेबल दूरदर्शनस्य नियमा: स्थगिताः। इदं स्थगनं कदा समापयिष्यति अधुना सूचना नास्ति। इत्यस्य अर्थः अस्ति यत् नवनियमानां व्यवस्थापनस्य योजना अनिश्चितकालावधिः पर्यन्तं वर्धितम्।

    TRAI, एतेनोक्तं यत् नव "माइग्रेशन प्लान" आनेष्यत्। येन केबल टीवी ऑपरेटर्स्, ब्रॉडकास्टर्स् तथा च उपभोक्‌तॄणां  कृते परिवर्तने सरलता भविष्यति।  TRAI एतेनोक्तं यत् अस्याः योजनायाः कार्यान्वयस्य समये दूरदर्शनसेवायां कापि बाधा नागमिष्यति। अयं कार्यान्वयनं समीचीनतया भवेत् एतदर्थं "डिटेल माइग्रेशन प्लान" इत्यस्योपरि कार्यं प्रचलति ।