OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 3, 2018

भीकरता  -  पाकिस्थानेन भारतस्य साहाय्यम्  अपेक्षितुं शक्यते इति राजनाथसिंहः।  
  जयपुरम्    >  आतङ्कवादं विरुध्य प्रवर्तयितुं पाकिस्थानेन स्वयं न श्क्यते चेत् भारतस्य साहाय्यम्  अर्थयितुं योग्यमिति केन्द्रगृहमन्त्रिणा प्रस्तुतम्। "जम्मू काश्मीरः न को$पि व्यवहारविषयः , सः भारतस्य अविभाज्यार्थः भवति।" मन्त्रिणा असन्दिग्धमुक्तम्। 
   वस्तुतः आतङ्कवाद एव विषयः , तदधिकृत्य पाकिस्थानः चर्चां करोतु इति राजनाथसिंहेनोक्तम्। अफ्गानिस्थाने भीकरतां तालिबानं च विरुध्य अभियोद्धुं तद्राष्ट्रेण  अमेरिक्कायाः  साहाय्यमपेक्षितम्। तद्वत् भारतं प्रति साहाय्यार्थनाय पाकिस्थानः अपि अर्हति  -  तेन स्पष्टीकृतम्।