OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 28, 2018

२० दिवसीया संस्कृतसम्भाषणकक्ष्या समायोजिता।
 -पुरुषोत्तमशर्मा
     नवदेहली> राजधान्यां नवदिल्ल्याम् अशोकविहार फेस-II इत्यत्र राजकीयोच्चतर-माध्यमिक-बालविद्यालये संस्कृत क्लब इत्यनया परिषदा २० दिवसीया संस्कृतसम्भाषणकक्ष्ष्या समायोजिता। अस्यां कक्षायां विद्यालयस्य छात्रै: व्यावहारिकसंस्कृतसम्भाषणाभ्यास: प्राप्त:। संस्कृतसम्भाषणे प्रशिक्षकाभ्यां नितेशझा अतुलशुक्लाभ्यां च छात्रेभ्य: सम्भाषणाभ्यास: कारित:। विगतेह्नि सम्भाषणकक्षाया: समारोपकार्यक्रम: समायोजित:। समापनसमारोहे छात्रै: संस्कृतभाषायां विविधकार्यक्रमा: प्रस्तुता:। अत्रावसरे विद्यालयप्रमुखेण प्रतिभागिभ्यो छात्रेभ्य: उपायनानि प्रमाणपत्राणि च वितरितानि। विभागीयै: शिक्षकै: पदक्षेपोयं प्रतिवर्षमायोजयितुं सङ्कल्पितम्। प्रतिभागिभि: संस्कृतभाषायां नृत्याभिनयगीतसङ्गीतपरा: कार्यक्रमा: प्रस्तुता:।