OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 17, 2018

पि.वि. सिन्धुवर्यायै पिच्छकन्दुककिरीटम्। 
किरीटेन सह पि.वि.सिन्धू!


    ग्वाङ्षु  >  'वेल्ड् टूर्' नामिकायाः पिच्छकन्दुकक्रीडापरम्परायाः [बाड्ममिन्टण्] अन्तिमचक्रे भारतस्य पि वि सिन्धू सुवर्णकिरीटं प्राप्तवती। अस्याः क्रीडायाः चरिते इदंप्रथमतया एव भारताय प्रथमस्थानं प्राप्तम्। वेल्ड् टूर् क्रीडायां अन्तिमचक्रं विजितवत् प्रथमं भारतीयकायिकतारममभवत् पि.वि. सिन्धू। 
    वनितास्पर्धायाः एकले अष्टमस्थानीयां जापानस्य नोसोमि ओकुहारा नामिकां पराजित्य एव सिन्धोः
किरीटप्राप्तिः।