OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 21, 2018

नीति आयोगस्य परामर्शः - प्रार्थकानां अधिकाधिकायु: सप्तविंशतिः(२७) भवेत्।
-साक्षी चौरस्या
अधुना पौरसेवायां (in civil service) सामान्यवर्गाय अधिकाधिकायु: त्रिंशत्(३०) भवेत्।
आयोगस्य परामर्शः  —  पौरसेवायै केन्द्रकुशल सञ्चयस्य निर्माणं भवेत्।

 नवदेहली  —  केंद्रसर्वकारस्य थिंक टैंक इति नीत्यायोगेन जनसेवनव्यवस्थायां: (प्रशासनिकसेवाया:) परिवर्तनाय महत्तवपूर्णपरामर्शः दत्तः। आयोगस्य समर्थने जनसेवनव्यवस्थायै अधिकाधिकायु: सप्तविंशतीति अकथयत्। अधुना सामान्यवर्गस्य प्रार्थकानां कृते एपः अवधिः त्रिंशत् (३०)  अस्ति। सर्वकारेण उक्तं यत् - सर्वजनसेवनव्यवस्थायै सामान्यपरीक्षा भवेत्।  तथा च केन्द्र सञ्चयस्य (Central Pool )  निर्माणं कृत्वा प्रार्थकाणां कृते तेषां योग्यतानुसारेण निश्चितं दायित्वं देयम्।