OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 11, 2018

सौहृदमानेतुं सैनिकपरिशीलनम्
-बिजिलाकिषोरः
    नवदिल्ली > भारत-चीनयोः संयुक्तसैनिकाभ्यासः दिसंबर् ११ तः २३ पर्यन्तं प्रचलति। एकवर्षीयविरामानन्तरं उभयदेशयोः सप्ततमसैनिकाभ्यासः समारभ्यते। उभयतः शतं सैनिकाः कार्यक्रमेस्मिन् भागंवहन्ति। आतङ्गवादनिर्माजनाय हान्ट् इन् हान्ट् इति अभ्यासः सेनयोरुभयोर्मध्ये आयोचितः ।
       दोक् ला इति विषयेविद्यमान अनिष्टेन एकवर्षंयावत् सैनिकाभ्यासः  उपेक्षितः आसीत्। २०१७ तमे वर्षे ७३ दिनानि दोक् ला संघर्षविषये अनिष्टः प्रवृत्तः।