OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 30, 2018

अङ्गारगर्ते लग्नाः पञ्चदश कर्मकराः, 
परित्राणाभियोगः १८ तमे दिने अपि अनुवर्तते,
शिरस्त्राणानि त्रीणि प्राप्तानि।
-साक्षी चौरसिया
  शिलाङ्गम् >  मेघालयस्य जयंतिया हिल्स् जनपदस्य अवैध अङ्गारगर्ते लग्नानां  पञ्चदश कर्मकराणां अष्टाविंशति दिनात् परमपि कापि सूचना नास्ति।  तेषां अन्वेषणाय शनिवासरे अपि रेस्क्यू ऑपरेशन् प्रचलन्नस्ति। परित्राण दलेन शिरस्त्राणानि त्रीणि प्राप्तानि। एते कर्मकराः दिसम्बरमासस्य त्रयोदशदिनाङ्कतः एव अत्र लग्नाः सन्ति।

    सप्तत्यधिकत्रिशतं पाददीर्घिते अङ्‌गर गर्ते अस्मिन् सप्तति पादपर्यन्तं जलं अस्ति। जलस्य निष्कासनाय NDRF इत्यस्य दलस्य आह्वानान्तरं वायुसेनायाः एकं विमानं शुक्रवासरे एकविंशतिः सैनिकैः सह शतं अश्वशक्त्तियुक्तं      (100 Horse Power) दश जलयन्त्रं स्वीकृत्य प्रस्थितम्।  तत्रैव, विशाखापट्टणतः नाविकसेनायाः निमज्जनसमर्थाः  अभियाने भागं कर्तुम् आगच्छन्तः सन्ति। ओडिशातः अग्निरोधक-सेवा (फायर् सर्विस) दलस्य विंशतिः जनाः कार्येऽस्मिन्  सहयोगः करिष्यन्ति। 

   "किर्लोस्कर" इत्यस्य दलम् अपि सहयोगार्थं प्रस्थितः अस्ति। द्वयोः दलयोः अपेक्षया सुरक्षाभियाने NDRF, SDRF तथा च स्थानीयदलै: सह कार्ये संलग्नाः। एतान् विहाय निजी कम्पनी किर्लोस्कर् एतस्य कार्यकर्तारः  च अतिशक्तेन जलयन्त्रेण सह पूर्वमेव गतवन्तः। एतया कम्पनी द्वारा इंडोनेशियायाः गुहायां लग्नानां पादकन्दुक-क्रीडकानां परित्राणाभियाने उपकरणानि प्रेषितानि। एतस्मात् पूर्वं NDRF एतेनोक्तं यत् - अङ्गारगर्ते जलस्तर-निरीक्षणाय निमज्जनसमर्थाः  क्रेनयानेन अवतरितम्। पञ्चदश निमेषानन्तरं तेन सीटीकाध्वनिना सूचितं तदा तान् उपरि कर्णितम्। तैरुक्तं गर्तात् दुर्गन्धः आगच्छतीति। एतत् सम्यक् सङ्केतं नास्ति। अधुना समेषामाशा न्यूना। यतोहि चमत्काराः तु भवन्त्येव तथा वयं स्वयं आशां न त्यजाम:।