OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 1, 2018

स्वास्थ्यं स्वयमेव प्रतिगृह्णातु।
     नवदिल्ली> अवसितकालीनानि औषधानि पुनरपि प्रत्यागच्छन्ति इति भीतिदा घटना एव। घटनेयमघिकृत्य पत्र-दूरदर्शनमाध्यमद्वारा बहुवारं आवेदितम्। तथापि विषयेऽस्मिन् कोऽपि परिहारः न अभवत्। विविध राजनैतिक दलानां सर्वकारेण भारतं पालितम्। किन्तु सामान्य जनानां कृते सफलौषधाय कोऽपि प्रक्रमाः सफलतां न प्राप्ताः। इदानीं तु सार्वजनिकस्वास्थ्ये तत्परस्प एकस्य  न्यायवादिनः निवेदने दिल्ली उच्चन्यायालयः हस्तक्षेपः आदिष्टः। विषयोऽयम् अतीव प्राधान्यमर्हति, अतः परिहाराय किं कर्तुं शक्यते इति वक्तुं केन्द्रस्वास्थ्यविभागः तथा औषधनियन्त्रणविभागः च उच्चन्यायालयेन आदिष्टौ ।  सार्वजनिक स्वास्थ्यसंक्षकप्रवर्तकाः बहुकालात्‌ पूर्वम्  अस्मिन् विषये आशङ्कां प्रकटितवन्तः आसन्।