OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 14, 2018

अन्ताराष्ट्रचलच्चित्रोत्सवः समाप्तः ; सुवर्णचकोरं इरानियन् चित्राय , रजतचकोरं केरलीयसंविधायकाय। 
अनन्तपुरी  >  त्रयोविंशः अन्ताराष्ट्रचलच्चित्रोत्सवः अनन्तपुर्यां समाप्तः। श्रेष्ठचित्राय दीयमानः सुवर्णचकोरपुरस्कारः 'दि डार्क् रूम्' [अन्धकारप्रकोष्ठः] नामकाय चित्राय लभते। रौहल्ला जहासी नामकः भवति अस्य चित्रस्य संविधायकः। श्रेष्ठसंविधायकरूपेण चितः केरलीयः लिजो जोस् पेल्लिश्शेरी नामकः रजतचकोरपुस्काराय अर्हति। "ई .म. यौ" नामकं कैरलीचित्रमेव तेन कृतम्।