OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 2, 2018

  संस्कृताभियनम्  
प्रा. डॉ. विजयकुमार: मेनन्,
   नमस्ते, राष्ट्रस्य सर्वाङ्गीण: विकास: अस्माकं कार्यस्य अन्तिमं लक्ष्यम् अस्ति। एतद् अस्माकं राष्ट्रं किञ्चन पुरातनं राष्ट्रम् अस्ति। किञ्चन सबलं चैतन्ययुक्तं सम्पन्नं राष्ट्रजीवनम् अत्र आसीत्। धर्मार्थकाममोक्षेति जीवनस्य चतुर्विधपुरुषार्थानां कल्पनाभि: युक्तस्य समग्रस्य एकात्मजीवनदर्शनस्य आधारेण एतस्मिन् राष्ट्रजीवने श्रेष्ठतमजीवनादर्शानां विकास: अभवत्। संस्कृतभाषा एतस्य राष्ट्रस्य सांस्कृतिकभाषा। कस्यचिदपि राष्ट्रस्य उन्नत्यै तस्य राष्ट्रस्य सांस्कृतिकभाषा अनिवार्या अस्ति। मित्राणि,  तस्माद् वयं संस्कृतसम्भाषणान्दोलनाय आत्मानं समर्पयाम: । जयतु संस्कृतम् जयतु भारतम् । 


शिशुदिनानुबन्धतया  स्फोरकपत्रनिर्माण स्पपर्धायां संस्कृत पत्रं प्रथम स्थानं प्राप्ततम्
एरणाकुलं देशीयया आष्ना मरियया निर्मातम् इदं पत्रम्।