OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 24, 2019

श्रीलङ्काराष्ट्रे दुरापन्नानां स्फोटनानाम् उत्तरदायित्वम् ऐ एस् दलेन स्वीकृतम्।
  नवदिल्ली> ईस्टर् दिने श्रीलङ्कराष्ट्रे आपन्नानां विस्फोटनानां दायित्वम् इस्लामिक् स्टेट् इति भीकरदलेन स्वीकृतम्। अष्टकेन्द्रेषु दुरापन्ने विस्फोटने ३१० जनाः मारिताःI ५०० अधिकाः व्रणिताः च। प्रदेशिक-आतङ्कवाद-संधटनया 'तौहीद्  जमा अत्' इत्यनया आक्रमणं कृता इत्यासीत् श्रीलङ्‌कायाः पूर्वोक्तिः। आक्रमणस्य दायित्वम् इस्लामिक्‌ स्टेट् दलेन स्वीकृतम्। आक्रमणकारी ऐ एस् स्यात् इति अमेरिक्काराष्ट्रेण पूर्वम् उक्तमासीत्‌। न्यूसिलान्टस्थ क्रैस्ट् देवालये कृताक्रमणानुबन्धतया भवति इदम् आक्रमणम् इति सर्वकारेण उच्यते इदानीम्।  क्रैस्तवदेवलयाः वसतिगृहाणि च आसीत् लक्ष्याणि। अष्टौ भारतीयाः बहवः विदेशीयाः च मारिताः। तेषु पञ्चचत्वारिंशत् (४५) शिशवः आसन्।