OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 4, 2019

अबुदाबिदेशे पुरातनानि ग्रामावशिष्टानि सन्दृष्टानि। 

  अबुदाबि> अबुदाबि नगरात् १६० किलोमीट्टर्  पश्चिमभागे मिर्फ द्वीपस्य समीपे पुरातनानां ग्रामाणाम् अवशिष्टानि संदृष्टानि। शिलायुगकालस्य इति विचिन्त्यमानेषु अवशिष्टेषु गृहाणां तथा जनाः मिलित्वा उषितानां च प्रमाणानि उपलब्धानि।  6500 तः 8000 संवत्सराणां पुरातनत्वम् अस्य ग्रामस्य अस्ति इति मन्यते। समृद्धस्य  भूतकालस्य विशिष्टभागाः एव इदानीम्  उपलब्धाः  इति अबुदाबि विनोदसञ्चार सांस्कृतिक-विभागाध्यक्षः मुहम्मद्अल्- मुबारकः अवदत्।
    यु ए ई जनानां महत्तमं  पैतृकमधिकृत्य  पौराणां ज्ञानाय ईदृशानुसन्धानानि आवश्यकानि। शिलानिर्मितं शक्तं गृहमासीत् एतेषाम्। मत्स्याहारिणानाम् एतेषाम् आयुः ३० तः ५० संवत्सरपर्यन्तमासीत् इति अनुमीयते  इत्यपि मुबारकः अवदत्I