OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 18, 2019

आराम्को आक्रमणस्य पश्चात् शिलातैलमूल्यम् अतिवर्धितम्।
आराम्को शिलातैलशोधकेन्द्रः।
    कोच्ची> सौदिअरेब्य राष्ट्रे आराम्को शिलातैलशोधकेन्द्रः तैलक्षेत्रं च हूतिभिः आक्रमिताः आसन् । ततः पश्चात् इदानीं शिलातैलमूल्यम् अतिवर्धितम्। सोमवासरे तैलमूल्ये प्रतिशतं दशाधिकम् इति वर्धनमभवत्। एष्यायाः विपणिषु वेस्ट् डेक्सास् इन्टर्मीडियट्ट् श्रेणीस्थ अशुद्धतैलस्य १०.६८% इति वर्धयित्वा बारल् मानस्य ६०.७१ डोलर् धनम् अभवत्।  ब्रेन्ट् श्रेण्यां तु तैलमूल्यम् ११.७% इति वर्धनं कृत्वा बारल् मानस्य ६७.३१ डोलर् धनम् इतित्यपि अभवत् च।
   शनिवासरे आसीत् हूतिनः ड्रोण् द्वारा आक्रमणम्। अक्रमणे महाग्निः सञ्जाता इत्यनेन उत्पादनं भागिकतया स्तगितम्।