OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 15, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलसान्निद्ध्यं दृष्टम्।
    लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
  भूतलात् ११० प्रकाशवर्षे दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति।