OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 9, 2019

चन्द्रयानम्-२, विक्रमो नाम अवतारकः प्रतिलबधः।
पतनात् तम् उद्धातुम्  प्रयत्नः प्रचलति।

   बंगलूरु> चन्द्रयानं द्वे इति योजनायां विक्रमावतारकस्य पतनकारणम् अन्तिमक्षणानां दोलनमि अवगतम्। दोलनस्य नियन्त्रणाय कृतः प्रयत्नः नियन्त्रणसंविधानस्य नाशकारणम् अभवत्।‌ अतः चन्द्रोपरितले पतितमात्रेण अवतारकः पार्श्वभागमवलम्ब्य शयितः अभवत् इति घटनामधिकृत्य अनुसन्धानं कृतवन्तः समित्यङ्गाः अवदन्। विक्रं लाण्डरं उद्घातुं श्रमः इदानीं प्रचलति। पतितः विक्रमः 'ओर्बिटर्' इति यानस्य भागेन दृष्टम् आसीत्। योजनायाः १००% बिजयः नास्ति चेदपि चन्द्रोपरितलस्य चित्रग्रहणाय बाह्यानुसन्धानाय च  ओर्बिटर् भागः उपयोक्तुं शक्यते।