OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 4, 2019

कश्मीरे आर्थिकनिक्षेपाय जापानादीनि राष्ट्राणि। १५००० कोटि रूप्यकाणां परियोजनाः अङ्गीकृताः।
     नवदिल्ली> कश्मीरः प्रगत्यभिमुखं याति। १५००० कोटि रूप्यकाणां परियोजनाःI ४४ उद्योगसंस्थाः कश्मीरे व्यवसायिक संस्थायाः समारम्भाय सज्जो भूत्वा केन्द्रसर्वकारम् उपगताः। एतेषु ३३ संस्थायाः निवेदनानि सर्वकारेण अङ्गीकृतानि।
  ऐ टि & टेक्नोलजि, इन्फ्रास्ट्रच्चर्, रिन्यूवल् एनर्जि, मानुफाक्चरिङ्, होस्पिट्टालिट्टि, डिफन्स्, डूरिसम्, स्किल् - एड्‌यूकेषन् इति मण्डलेषु १५००० कोटि रूप्यकाणां परियोजना भवति। नवंबर् मासतः नूतनयोजनाः समारप्स्यन्ते इत्यस्ति आवेदनम्। एतत् अतिरिच्य रिलयन्स् आदयः अन्ताराष्ट्र-संस्थाः, जापानराष्ट्रं अन्यानि कानिचन  राष्ट्राणि च काश्मीरे आर्थिकनिक्षेपाय समागतेषु सन्ति।