OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 22, 2019

चीनम् आदर्शरूपेण स्वीकृत्य नागरिकाणां मुखं प्रत्यभिज्ञातुं भारतं सज्जायते।
आदर्शचित्रम्।
    नवदिल्ली> स्वस्य नागरिकाणां मुखं प्रत्यभिज्ञातुं चीनम् आदर्शरूपेण स्वीकृत्य भारतं सज्जयते इत्यस्ति नूतनम् आवेदनम्। समागते मासे मुखप्रत्यभिज्ञान-संविधानस्य निर्माणाय प्रक्रिया समारप्स्यते इति अन्ताराष्ट्र वार्ता माध्यमः 'ब्लूम् बर्गः' आवेदयति। आराष्ट्रं संस्थाप्यमानां निरीक्षण छायाग्राह्याम् इमाः नूतनतान्त्रिकविद्यायाः उपयोगाय सन्दर्भः स्यात् इत्यस्ति अवेदनस्य सूचना।
   पारपत्र-विवरणानि, कुकर्मिणः, अप्रत्यक्षजनाः, अज्ञातानां मृतशरीराणां विवरणानि च इत्येते नूतन विद्यया सह संबद्धाः स्युःयुः। एवं चेत् राष्ट्रस्य  सम्पूर्णजनाः सर्वकारस्य निरीक्षण-दृष्टिपदे भविष्यति इति गुण-दोषयुतो भवति। अङ्‌गबलेन अतिन्यूनं भवति आरक्षक-नागरिकयोः अनुपातः। ७८४ जनानां कृते एकः आरक्षकः इत्यस्ति अधुनातन गणनानुपातः। विश्वस्य निम्नतमो अनुपातः भवति अयम्I 'डाट्टा' संरक्षणनियमः सक्षमः नास्ति भारते इति कारणेन आशङ्गाजनकं च भविष्यति नूतनप्रक्रमः॥