OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 20, 2019

आर्थिकवर्धनाय  सर्वकारीयवित्तकोशः चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यति- भारतस्य वित्तमन्त्रिणी 
-सन्दीपकोठारिः
   नवदेहली> आर्थिकव्यवस्थायाः वर्धनार्थं  वित्तमंत्रिण्या  निमर्लासीतारमणमहाभागया नवप्रकल्पाः प्रकल्पिताः प्रोक्तं च यत् सर्वकारीयवित्तकोशः अग्रिममासे चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यतीति। व्यवस्थेयं नोन् बैंकिंङ् फैनान्स् कम्पनी इत्येतस्मै अथ च रिटेल् ग्राहकेभ्यो भविष्यति। एषु च गृहक्रेतारः कृषका अपि सम्मिलिष्यन्ति। ३ अक्टूबरतः ७ अक्टूबरपर्यन्तं आदिमचरणे द्विशतजनपदानि अपि च ११ अक्टूबरतः अवशिष्टद्विशतजनपदानि संपृक्ताः भविष्यन्ति। वित्तमंत्रिण्या प्रोक्तं यत् उत्सवकाले अधिकाधिक- ऋणवितरणनिश्चयार्थं कार्यमिदं समनुष्ठितम्। वित्तकोशाः बोधिताः यत् सूक्षलघुमध्यमोद्योगबद्ध- ऋणं ३१ मार्च २०२० पर्यन्तं एन् पी ए इति न समुद्घोषितं स्यादिति।
    अप्रैल्- जून् त्रैमासिके 'जीडीपी ग्रोथ्' इति न्यूनीभूत्वा षड्वर्षस्य निम्नस्तरे ५ प्रतिशतमागतम्। सर्वकारः ग्रोथ् इति अभिवृद्ध्युपायान् विकरोति। अस्मै च चतुर्वारं घोषणा संजाता। वित्तमंत्रिण्या गतशनिवासरे रिएल् एस्टेट् इति अथ च एक्सपोर्टसेक्टर् इत्यस्मै मुक्तिसम्बद्धनिर्णयाः कल्पिताः। ३० तम दिनाङ्के आगस्त मासे दशवित्तकोशानां लयनं  विहितम्। एतत्पूर्वं २३ दिंनाके वैदेशिकनिवेशकेषु 'सर्चार्ज् वृद्धिप्रतिग्रहणस्य सममेव आटोसेक्टर्  इति मुक्तप्रकल्पानायै संसूचना प्रदत्ता आसीत्।