OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 7, 2019

चान्द्रदौत्यस्य न फलप्राप्तिः ; निराशया भारतं वैज्ञानिकलोकश्च। 
    बेङ्गलुरु >  भारतस्य अभिमानपरियोजना चन्द्रयानं - २ न लक्ष्यं प्राप्ता। चन्द्रस्य २ कि मी. निकटे प्राप्ते सति लान्डरात् सन्देशाः न लब्धाः। दिशाव्यतियानम् अभवत् द्रुतपतनम् अभवद्वा इति सन्देहः। 
  मृदुपतनसोपानस्य अन्तिमनिमेषं यावत् शास्त्रज्ञानां सर्वेषां भारतीयानां च प्रतीक्षां सफलीकृत्य सर्वं लान्डरस्य प्रवर्तनं पूर्वनिश्चितरूपेण सम्पन्नम्। किन्तु अन्तिमे निमेषे लान्डरात् भूमिं प्रति सन्देशाः संपर्काः स्थगिताः जाताः। तस्य किमभवदिति निर्णेतुं तदा न शक्यते स्म।