OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 19, 2019

शत्रूणाम् उपग्रहाः नियन्त्रकं ग्रहीत्वा पातयेत्। नियन्त्रकग्राहकान् निमन्त्र्य अमेरिक्कस्य व्योमसेना।
Cartoon vector created by brgfx
www.freepik.com
    वाषिङ्टण्> बाह्याकाशे विद्यमानान् शत्रु राष्ट्राणां चारोपग्राहान् प्रतिरोद्धुम् अमेरिक्कः सज्जतां करोति। तदर्थं तन्त्रजालिक प्रतिरोधाय तन्त्रनियन्त्रकचोराः (cyber hacker) अमेरिकया निमन्त्रिताः। तैः अमेरिक्कस्य प्रतिरोध विभागेन आयोक्ष्यमाणे नियन्त्रकग्रहण स्पर्धायां विजयं प्राप्तव्यम्। भूमिं परिभ्रमन्तान् उपग्रहाणां नियन्त्रकं गृहीत्वा  तेषुविद्यमानान् छायाग्राहीन् भूमीतः चन्द्रं प्रति अभिमुखीकरणमेव कर्तव्यः तथा भूतलनिलयग्रहणाय च अनुज्ञा दास्यते। विजयीभ्यः २०२० तमे अयोक्ष्यमाणे डिफ्कोण् उपवेशने तेषां कौशलं प्रदर्शितव्यम्।
     शत्रुराष्ट्राणां  व्यामसेनायाः आसूत्रणानि निरीक्षितुम् एव चारोपग्रहाः उपयुज्यन्ते। अतः स्वस्यराष्ट्रस्य शत्रूणाम् उपग्रहाः  नियन्त्रकं ग्रहीत्वा पातयेत् इत्यस्ति अमेरिक्कस्य नूतना परियोजना।