OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 24, 2019

उत्तरभारते तथा पाकिस्थानीय भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। रिक्टर् मापिकायां ५.८ इति अङ्कितम्।
(पाकिस्थानस्य मिरपुरस्य टिट्वर् चित्रम्।)
   नवदिल्ली> उत्तरभारते तथा पाकिस्थानस्य भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। मृतानां संख्या अधिका स्यात्। अद्य  सायं ४ः४५ वादने आसीत् घटना। भूकम्पस्य शक्तिः रिक्टर् मापिकायां ५.८ इति   अङ्किता। भारते नवदिल्ली, चण्डीगड्, कश्मीरः, पाकिस्थाने इस्लामाबाद् तथा विविधमण्डलेषु च  भूकम्पः अभवन् इत्यस्ति प्रथमावेदनम्। 
   पाकिस्थानस्य मिरपुरे नाशव्याप्तिः अधिका इत्यस्ति आवेदने। पन्थानः लम्बरीत्या भग्नाः बहवः जनाः क्षताः च। भारते जनापायः वस्तुनाशः वा न आवेदितः। पाक् अधीनः काश्मीरः एव भूकम्पस्य प्रभवकेन्द्रम्  इति निजीयाः काचन संस्थायाः आवेदनम् अस्ति।