OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 3, 2018

भारतवंशवैज्ञानिकाय अमेरिकातः 7.5 कोटि रुप्यकाणां पुरस्कारः।
 टेक्सास्> भारतवंशवैज्ञानिकाय नवीन् वरदराजाय क्यान्सर् रोगानुबन्ध अध्ययनाय ११ लक्षं डोलर् धनस्य पुरस्कारः लब्धः। डेक्सास् कान्सर् प्रिवन्ट्षन्आन्ट्  रिसर्च् इन्स्टिट्यूट्ट् द्वारा पुरस्कारः प्रख्यापितः। अपि च गवेषकाय सङ्क्युक् च पुरस्काराय अर्हतां प्राप्ता।

नवीन् वरदराजाय 1,173,420 डोलर् धनं(  7.65 कोटि भारत रुप्यकाणि) पुरस्कारत्वेन लब्धे सति
 811,617 डोलर् धनं सङ्क्युक् चुङाय लब्धम् । ( 5.29 कोटि भारत रुप्यकाणि) हू स्टण् विश्वविद्यालयस्य केमिक्कल् आन्ट् बयोमोलिकुलार् एञ्चिनीयरिङ् विभागे असोसियेट्‌ प्रोफसर् एव भवति नवनीत् वरदराजः। बयो केमिस्ट्रि विभागे असोसियेट्‌ प्रोफसर् एव भवति सङ्क्युक् चुङ्। कान्सर् चिकित्सायां टि सेल् इम्यूणोतोरापि विद्यायाः उपयोगान् अधिकृत्य आसीत् नवीनस्य अध्ययनम्। गर्भाशयमुखस्य कान्सर् अधिकृत्य कृताध्ययनाय भवति सङ्क्युक् चुङस्य पुरस्कारः।