OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 10, 2018

स्वस्य निष्कृतिवर्धनं विरुघ्य कानड देशे  वैद्यानां सविशेषसमरः।
         क्युबेक् सिट्टि> समरः अस्साकं परिचितः।  अधिकारस्यकृते अधिकनिष्कृतेः कृते कर्मसुरक्षायै तथा बस्यान शुल्कवर्धनाय च विविधरीत्या समराः अयोज्यमानाः राष्ट्रः भवति अस्माकं भारतम्। समरभटाः सामान्येन स्वस्य आवश्यकानि उन्नीयन्ते। किन्तु कानडा देशे समरः सविशेषरूपेण भवति। कानड देशस्य क्युबेक्भागे विद्यमानानां वैद्यानां समरः तेषां निष्कृतिः  अधिकतया वर्धापितस्य  सर्वकारप्रक्रमान् विरुद्ध्य भवति। अत्यधिक निष्कृतिः न आवश्यकम् इत्यु क्त्वा शतशतैः भिषग्वरैः हस्ताक्षरीकृतैः निवेदनं सर्वकाराय समर्पितम्। निष्कृतिवर्धन न उत्तम स्वास्थ्य-संविधानमेव आवश्यकम् इति वदन्ति वैद्याः। 
          वैद्यानां निष्कृतिवर्धनाय सर्वकारेण आकलितः सप्तति कोटि डोलर् धनानि अनुवैद्यानां स्वास्थ्य नुबन्धकर्मकराणां च निष्कृति -वर्धनाय उपयोक्तव्यानि इति न्यवेदनस्य मुख्यः  आवश्यः। सर्वकारस्य धनसाह्यः न्यूनीकृतः इत्यनेन रुग्णानां कृते अवश्यसेवां दातुं न शाक्यते इति वैद्याः वदन्ति।