OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 2, 2018

आतपस्य मासाः आगमिष्यते। अत्युष्णेन केरलम् अपिI
           कोच्ची > केरलेषु फेब्रुवरि मासस्य अन्तिमभागे एव अत्युष्णम् आरब्धम्।  उष्णमापिन्यां तापः ४०° सेल्स्यस्  पारंगतः इत्यनेन अत्युष्णम् भविष्यति इति अभिज्ञानां मतम्। शनिवासरपर्यन्तं सामान्यतापमानात् चत्वारः आरभ्य दशडिग्री पर्यन्तं वर्धनं भविष्यति इति वातावरणनिरीक्षणकेन्द्रेण उच्यते। २७तः २९° पर्यन्तमासीत् केरलस्य सामान्यतापमानः। मार्च् मासतः मेय् मासपर्यन्तम् सामान्यतापमाने ०.५° वर्धनं भविष्यति इति वातावरणनिरीक्षणविभास्य आवेदने अस्ति। पालक्काट् जनपदे तापमानः ४०° इदानीमेव अभवत्। मार्च् मासस्य मध्यभागे  सूर्यः भूमध्यरेखायाः उपरि आगमिष्यति। तदा मेघशकालानि अपि न भविष्यन्ति इत्येनन सूर्यातपः भूमौ साक्षात् पतिष्यति। अतः सूर्याघातस्य सन्दर्भः भविष्यति इति कुसाट्‌ रडार्  नीरीक्षण केन्द्रस्य गवेषकेण डा. एम् जि मनोजेन उक्तम्।