OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 16, 2018

आर्थिकान्यायः एकत्रिंशत् जनाः राष्ट्रान्तरं गतवन्तः इति सर्वकारः। 
      नवदेहली> आर्थिक अन्यायेन नियमात् शिक्षणात् च रक्षां प्राप्तुं एकत्रिंशत् जनाः राष्ट्रान्तरं गतवन्तः इति सर्वकारस्य प्रतिवेदनम्। विदेशकार्य सहमन्त्रिणा एम्. जे अक्बर् महोदयेन लोकसभायां दत्ता इयं वार्ता।
राष्ट्रान्तरं गतवतां सूच्यां नीरव् मोदी तस्य बन्धुः मेहुल् चोक्सी च अन्तर्भवतः। नीरव् मोद्याः पत्नी अमी नीरव् मोदी, पुत्रः निषाल् मोदी, विजय् मल्या, ललित् मोदी, शस्त्रव्यापारी सञ्जय् भण्डारी इत्येतेषां नामानि अपि सूच्यां सन्ति।
  एते कदा राष्टान्तरं अगच्छन्निति सर्वकारस्य प्रतिवेदने न व्यक्तीकृतम्। विजय् मल्यया सह अन्यान् विदेशादानेतुं निवेदनं सी बी ऐ तः सर्वकारः प्राप्तः।एतानि एतेषां राष्ट्राणां गणनाय प्रेषितानि च। एतेषां अन्यायानां रोधनाय नियमनिर्माणं परिगणयति इति केन्द्रमन्त्रिणा व्यक्तीकृतम्।