OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 6, 2018

दोक्ला प्रदेशे चीनेन उदग्रयानचत्वराः निर्मीयन्ते। - प्रतिरोधमन्त्रिणी।
         नवदिल्ली> दोक्ला प्रदेशेषु चीनया उदग्रयानचत्वराः तथा गर्ताः च निर्मीयन्ते इति भारतप्रतिरोधमन्त्रिणी निर्मलासीताराममहोदयया उक्तम्। निर्माणप्रवर्तनानि भारताय भीषा न इत्यपि तया विधानसभायां निवेदितः। शैत्यकाले सैन्यान् दोक्लायां संस्थापयितुमुद्दिश्य एव निर्माणप्रवर्तनानि। सार्धद्वयमासं यावत् दीर्घां  सङ्घर्षावस्थां २०१७ ओगस्ट मासे अवसिता। तदनन्तरम् उभौ राष्ट्रौ तयोः सौनिकबलं न्यूनीकृतम्। सम्मुखीकृताः सैनिकाः प्रतिनिवृत्ताः। तदनन्तरं दोक्लामस्य स्थिति विगतयः भारतेन ससूक्ष्मतया विक्ष्यते इत्यपि मिर्मलासीताराम महाभागया उक्तम्। ध्वजमेलनानि, वैयक्तिकसीमोपवेशनानि, नयतन्त्रबन्धानि च अनुवर्त्यन्ते इति च प्रतिरोध मन्त्रिण्या उक्तम्I