OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 19, 2018

उदग्र-छायाग्राहीं उपयुज्य राजभवनस्य छायाग्रहणम् - एकः गृहीतः।
       तिरुवनन्तपुरम् > केरलस्य राजभवनं परिसराणि च उदग्र छायाग्राहीम् उपयुज्य चित्रीकरणं कृतवान् इत्यनेन छायाग्राहकः गृहीतः। रविवासरे प्रातः सप्तवादने एव  इयं घटना अभवत्। समीपस्थे विवाहगृहे सम्पन्ने विवाहोत्सवस्य छायाग्रहणवेलायां नियन्त्रणं विनष्टम् उदग्रयानं राजभवनस्य समीपं प्राप्तम्। अस्मिन् समये राज्यपालः न्याय. पि सदाशिवं राजभवने आसीत् । Z विभागे सुरक्षायां वर्तामानः  भवति राजभवनस्य विशषाथिति प्रकोष्टः, तत्रत्याः छायाग्रहणं दण्डार्हं भवति। नगर आरक्षक-मुख्येन अन्वेषणं आरब्धम्। 
*New word - उदग्रछायाग्राही- Helicam