OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 3, 2018

विधानसभानिर्वाचनफलानि - भाजपायै आह्लाददायकानि!
        नवदिल्ली > त्रिपुरा, नागालान्ट्, मेघालया राज्येषु सम्पन्नेषु  विधानसभा निर्वाचनेषु भाजपादलस्य श्रेष्ठविजयः। त्रिपुरा विधानसभानिर्वाचने  वामपक्षदलं निष्प्रभं कृत्वा इदंप्रथमतया भाजपादलं शासनाधिकारं सम्प्राप्तवत्। नागालान्ट् राज्ये 'नागा पीपिल्स् फ्रन्ट्' नामकं एन् पि एफ् दलं विजयसोपानं प्राप्तवत्। किन्तु मेघालयायां न केनापि दलेन शासनानुकूलभूरिपक्षं सम्प्राप्तम्। 
         त्रिपुरायां पञ्चविंशतिसंवत्सराणां सिपिएम् नेतृत्वे विद्यमानस्य वामपक्षदलस्य शासनपरम्परायाः अन्त्यं कृत्वा एव २/३ परिमितैः स्थानैः भाजपादलेन विजयपीठमायातम्! सि पि एम् दलन्तु १५ स्थानेषु सङ्कोचते स्म। शासनाय येनकेनापि दलेन केवलभूयिष्ठभागप्राप्तिमलभमाने मेघालयाराज्ये २१ स्थानैः कोण्ग्रस् दलं बृहद्दलम् अभवत्।