OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 3, 2020

 "पब्जिम्" अभिव्याप्य ११८ चीनीय विधानानि भारतेन निरुद्धानि। 

    नवदिल्ली>  भारत-चीनासीम्नि युद्धसमानजाग्रतायां वर्तमानायां ११८ चीनीयानि विधानानि (Apps) केन्द्रसर्वकारेण निरुद्धानि। निरुद्धेषु पब्जी, कां कार्ड, बेय्डु, कट् कट्, ट्रान्सेन्ड् इत्यादीनि  जनप्रियानि क्रीडापिधानानि च अन्तर्भवन्ति। 

  भारत चीनासीमायां संघर्षः पूर्वाधिकं वर्तते। अतः 'भारतीय ऐ टि नियमस्य' ६९-ए अनुच्छेदानुसारं राष्ट्रसुरक्षामालक्ष्य एवायं पदक्षेपः। राष्ट्रस्य परमाधिकारस्य ऐक्यस्य सुरक्षायाः च विरोधे एतानि विधानानि प्रवर्तितानीति सर्वकारेण बहिर्नीतायां वार्तासूचनायां प्रस्तुतमस्ति।