OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 9, 2020

 चीनसीमायां सङ्घर्षः रूक्षः।

४५ संवत्सराभ्यन्तरे प्रथमतया भुशुण्डिप्रयोगः।

     नवदिल्ली>  पूर्वलडाके चीनभारतयोर्मध्ये सीमनि यथातथनियन्त्रणरेखायां सर्वत्र सङ्घर्षः मूर्च्छति। सेप्तम्बरमासस्य सप्तमे दिने भारतस्य अग्रिम-सैनिकशिबिरेषु अन्यतमम् उल्लङ्घितुम् उद्युक्तः चीनासैनिकसङ्घः आकाशं प्रति भुषुण्डिप्रयोगमकरोदिति भारतसैन्येन पत्रलेखद्वारा निगदितम्। १९७५ तमसंवत्सरात्परं प्रथममेव सीमायां भुशुण्डिप्रयोगः कृतः। 

    स्थितिः रूक्ष इति भारतस्य विदेशकार्यमन्त्रिणा जयशङ्करेणोक्तम्। सीमायां शान्तिं सुखं च दृढीकर्तुं न शक्यते चेत् अन्येषु प्रकरणेषु च राष्ट्रस्य प्रतिकरणं तादृशरीत्या भवेदिति तेन निगदितम्।