OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 27, 2020

कोविड्युद्धे संयुक्तराष्ट्रसंघटनस्य स्थानं कुत्रेति नरेन्द्रमोदी। 

    नवदिल्ली> यू एन् संस्थायाः परिष्करणकालविलम्बं प्रति निराशतां प्रकटयन् कोविड्प्रतिरोधे संस्थायाः सहयोगं विमृशन् च भारतप्रधानमन्त्री नरेन्द्रमोदी। संयुक्तराष्ट्रसंघटनस्य ७५तमां सामान्यसभां दृश्यश्रव्यमाध्यमद्वारा अभिसम्बोधयन् आसीत् नरेन्द्रमोदी। 

  "यू एन् संस्थायाः स्थिराङ्गसमित्याः परिष्कारप्रक्रमणे सयुक्तिकं पदक्षेपमालक्ष्य भारतीयाः आशङ्काकुलाः वर्तन्ते"- समित्यां भारतस्य स्थिराङ्गत्वं पुरस्कृत्य मोदी अब्रवीत्। कोविड्युद्धमभिलक्ष्य प्रतिकरणेषु प्रक्रमेषु निर्णयेषु च संस्थायाः परिष्करणं कालखण्डस्य आवश्यकता अस्ति - मोदिना सूचितम्। 

  शान्तिसंरक्षणार्थं यू एन् प्रति नीतेषु सैनिकेषु अधिकतमं नष्टं सम्भूतं राष्ट्रं भवति भारतम्। अस्मिन् दुरितकाले अपि भारतस्य औषधनिर्माणशालाभ्यः १५० राष्ट्रेभ्यः अवश्यौषधानि नीतानि। भारतस्य योगदानं पुरस्कृत्य अधिकमुत्तरदायित्वं स्वीकर्तुमर्हतीति च प्रधानमन्त्रिणा उक्तम्।