OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 19, 2020

 नव अल् ख्वयिदा आतङ्कवादिनः एन् ऐ ए संस्थया गृहीताः। 

षट् बङ्गालतः त्रयः केरलतः। 

    कोच्ची>  भारतस्य राष्ट्रियान्वीक्षणसंस्थया [एन् ऐ ए] देशस्य विविधस्थानेषु कृते अवस्कन्दे नव अल् ख्वयिदाभीकरप्रवर्तकाः गृहीताः। षट् भीकराः वंगराज्यात् त्रयः केरले एरणाकुलं जनपदाच्च निगृहीताः। 

  राष्ट्रस्य विविधेषु एकादशस्थानेषु आसीत् एन् ऐ ए संस्थायाः अवस्कन्दः संवृत्तः। निगृहीतेभ्यः देशविरुद्धलघुलेखनानि आयुधानि साङ्केतिकोपकरणानि च अभिदृष्टानि। विविधस्थानेषु भीकराक्रणमालक्ष्य परियोजनाः आविष्कृता इति एन् ऐ ए संस्थया निवेदितम्। 

  केरलतः निगृहीतः मुर्षिदाबादप्रदेशीयः अबु सुफियान् नामक एव संघनेता इति अन्वीक्षणसंस्थया सूचितम्। त्रयः भीकरौ केरले एरणाकुलं जनपदस्थे पेरुम्पावूर् नगरसमीपे कर्मकररूपेण वृत्तिं कुर्वन्तः सन्ति। केरलस्य आतङ्कवादविरुद्धसंघस्य साह्येन ते निगृहीताः।