OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 30, 2020

 केरले कोविड्व्यापनं प्रतिदिनं ७००० अधिकम्।

    कोच्ची - केरले कोविड्रोगबाधा आशङ्काजनकतया वर्धते। चत्वारि दिनानि यावत् रोगबाधितानां  प्रतिदिनसंख्या सप्तसहस्राधिका आसीत् । 

 रोगव्यापनस्य स्पष्टतामानं [positivity rate] केरले १३.७६ अस्ति। एतत्तु राष्ट्रियमानात् अधिकमिति स्वास्थ्यवृत्ताभिज्ञैः सूचितम्। अस्मिन् मासे एव आहत्य रोगबाधितानां संख्या एकलक्षाधिका इति उदगच्छत्। प्रतिदिनमरणसंख्या इतरराज्यानि अपेक्ष्य न्यूना अपि सम्प्रति २० - २२ इति रीत्या वर्तते। मृत्युसंख्या आहत्य ७१९ अभवत्। 

 ह्यः सर्वराजनैतिकदलानां मेलनम् मुख्यमन्त्रिणः नेतृत्वे सम्पन्नम्। नियन्त्रणानि इतो$पि कर्कशं विधातुं निर्णयः अभवत्। पुनरपि सम्पूर्णं पिधानं न भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्।