OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 3, 2020

 भारत-चीनसीमायां युद्धसमाना जाग्रता। 

भारतीयसैनिकाः मृता इति अस्थिरीकृतसूचना। 

   नवदिल्ली>  पूर्वलडाके पांगोङ् तटाकस्य दक्षिणभागे वर्तमानानि तन्त्रप्रधानानि पर्वतस्थानानि सङ्ग्रहीतुं चीनराष्ट्रस्य उत्साहमभिज्ञाय भारत-चीनसीमायां युद्धसमाना जाग्रता। गतदिने संवृत्ता उभयोः राष्ट्रयोः ब्रिगेड कमान्डर्स्तरचर्चा सफलातां  नाप। अनुस्यूततया तृतीयवारमेव चर्चा विफलतां प्राप्ता। 

  शनि रवि वासरद्वये पांगोङ् चुषूलप्रान्तेषु चीनसैन्येन कृते प्रकोपनपदक्षेपे निरुद्धे भारतस्य सविशेषसेनान्तर्भूताः टिबट्टीयसैनिकाः मृता इति अन्ताराष्ट्रवार्ताप्रणालिकया ए एफ् पि इत्यनया सूचितमासीत्। किन्तु एतस्य आधिकारिकं स्थिरीकरणं न लब्धम्। 

  सीमासु सर्वत्र सेनाबलं संवर्धयितुं रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां सम्पन्ने उन्नततलोपवेशने निर्णयः कृतः।