OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 14, 2020

 भारतस्य नेतारः चीनेन निरीक्षन्ते।

 प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।


      नवदिल्ली> चीन सर्वकारेण कम्यूणिस्ट् राजनैतिकदलेन च सम्बन्धितेन  काचन संस्थया  भरतस्य प्रमुखान् नेतृन् संस्थाः च निरीक्षन्ते  इत्यस्ति नूतनम् आवेदनम्। सहस्राधिकाः व्यक्तयः संस्थाः च तेषां दृष्टिपथे सन्ति।  'षेन् हाई डाट्टा इन्फोर्मेषन् टेक्नोलजी'  इति भवति सा संस्था।  आवेदनमिदम् इन्ट्यन् एक्स्प्रस् पत्रिकया प्रकाशितम् । प्रधानमन्त्री नरेन्द्रमोदी,  राष्ट्रपति रामनाथ कोविन्दः  विविधकेन्द्रमन्त्रिणः संयुक्तसेनाधिपः मुख्यन्यायाधिपः राज्यस्य मुख्यमन्त्रिणः  विपक्षदलनेत्री सोणियागान्धी तेषां कुटुम्बाङ्गाः च निरीक्षितानां गणे सन्ति।