OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 18, 2022

 केरलेषु पाठ्ययोजना परिष्कारः समारब्धः। 

तिरुवनन्तपुरम्> सार्वजनिकशिक्षायाः अभ्युत्थानाय विद्यालयानां मानकीकरणं गुणवत्ता-निर्धारणं च करणीयम् इति अनुशंसितम्। एतत् राज्यस्तरीय विद्यालयपाठ्यक्रमस्य पूर्वसङ्कल्पे उक्तम् अस्ति।

   इदमपि प्रस्तावितं यत् उच्चगुणवत्तायुक्तानां महाविद्यालयानाम् कृते नाक् (NAAC) मान्यतायाः समानं मान्यतायाः समानं मूल्यदानेन तरतमत्वविवेचनं तदनुसारेण मूल्याङ्कनं च विद्यालयानां कृते दातव्यम्। नूतनपाठ्यक्रमे डिजिटल् शिक्षा, व्यावसायिकप्रशिक्षणं च केन्द्रितं भविष्यति। विषयेऽस्मिन् तिरुवनन्तपुरे कार्यशाला आरब्धा अस्ति। नवीनं पाठ्यक्रमं पाठ्यपुस्तकानि च चतुविंशत्युत्तर द्विसहस्रतमे (२०२४) शैक्षणिकवर्षात् उपलभ्यन्ते। पाठ्यप्रणाल्यः केन्द्रीयशिक्षानीतेः अनुरूपाः सन्ति। पाठ्यपुस्तकान्तर्गतानि तथ्यानि विमर्श्य स्वयमेव निपुणतां प्राप्तुं छात्रेभ्यः शक्नोति।