OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 26, 2022

जि-७ उच्चशिखरे भागं स्वीकर्तुं प्रधानमन्त्री नरेन्द्रमोदी जर्मन्यां प्राप्तवान्।

नवदिल्ली> जि-७ उच्चशिखरे भागं स्वीकर्तुं प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशं प्राप्तवान्। दिनद्वयसन्दर्शनाय अद्य प्रातःकाले म्यूणिक् देशं प्राप्तवान्। विमानपत्तने बवेलियन् मण्डलिकानादघोषेण नरेन्द्रमोदिने स्वागतं व्याजहार। जून्२६, जून्२८ दिनेषु प्रचाल्यमाणे उच्चशिखरमेलने परिस्थितिविषये ऊर्जविषये भक्ष्यसुरक्षाविषये स्वास्थ्यविषये च चर्चा प्रचलिष्यति। अमेरिकायाः राष्ट्रपतिः जोबैडन्, बिट्टण् राष्ट्रस्य प्रधानमन्त्री बोरिस् जोण्सण्, फ्रञ्ज् राष्ट्रस्य राष्ट्रपतिः इम्मानुवल् माक्रोण्, कानडस्य राष्ट्रपतिः जस्ट्टिन् ट्रूडो इत्यादयः उच्चशिखरे भागं स्वीकरिष्यन्ति। जर्मन्याः प्रधानमन्त्रिणा सह च नरेन्द्रमोदी मेलिष्यति।