OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 24, 2022

 कोविड्व्यापने जागरूकता आवश्यकी - केन्द्रस्वास्थ्यमन्त्री।

नवदिल्ली> राष्ट्रे कोविड्रोगिणां संख्या उच्चस्थितौ जाते तादृशेषु जनपदेषु अधिकजागरूकता पालनीया इति केन्द्रस्वास्थ्यमन्त्रिणा डो मनसुख माण्डव्यवर्येण निर्दिष्टम्। केषुचित् राज्येषु कोविड्प्रकरणेषु वर्धितेषु विचक्षणैः सह सम्पन्ने कोविडवलोकनोपवेशने आसीत् अयं निर्देशः। 

    आर् टि पि सि आर् नामकपरिशोधना अधिका कर्तव्या। वाक्सिनीकरणस्य शीघ्रता वर्धितव्या। नूतनप्रभेदान् प्रत्यभिज्ञातुं जनितश्रेणीकरणप्रयासः अनुवर्तनीया इत्यादयः निर्देशाः अपि तेन सूचिताः।