OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 27, 2022

 त्रिमासोनाः स्तनन्धयाः चलनचित्रेषु अन्यत्र च अभिनयार्थं न उपयोक्तव्याः इति बालाघिकारसमितिः।

 त्रिमासोनाः स्तनन्धयाः स्तन्यपाययनादीनां  प्रतिरोधचिकित्साविधीनां च बोधानात्मकानि चलनचित्रखण्डानि विहाय अन्येषु वेदिकासु न उपयोक्तव्याः। चलनचित्रेषु, ओ टि टि वेदिकायां,  सामाजिकमाध्यमजालपुटेषु च नवजातशिशुः चलनचित्रस्य चित्रीकरणार्थम् उपयुज्यते इत्यस्मिन् विषये  बालाधिकारसमित्या प्रकाशितां प्रथममार्गनिर्देशपत्रे अन्तर्गतं भवति एषा व्यवस्था।